श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
श्च्योतिष्यति
लोभिष्यति
कोषिष्यति
शोक्ष्यति
मोषिष्यति
पोषिष्यति
चोरयिष्यति
द्रोहिष्यति / ध्रोक्ष्यति
कुटिष्यति
प्रथम पुरुषः  द्विवचनम्
श्च्योतिष्यतः
लोभिष्यतः
कोषिष्यतः
शोक्ष्यतः
मोषिष्यतः
पोषिष्यतः
चोरयिष्यतः
द्रोहिष्यतः / ध्रोक्ष्यतः
कुटिष्यतः
प्रथम पुरुषः  बहुवचनम्
श्च्योतिष्यन्ति
लोभिष्यन्ति
कोषिष्यन्ति
शोक्ष्यन्ति
मोषिष्यन्ति
पोषिष्यन्ति
चोरयिष्यन्ति
द्रोहिष्यन्ति / ध्रोक्ष्यन्ति
कुटिष्यन्ति
मध्यम पुरुषः  एकवचनम्
श्च्योतिष्यसि
लोभिष्यसि
कोषिष्यसि
शोक्ष्यसि
मोषिष्यसि
पोषिष्यसि
चोरयिष्यसि
द्रोहिष्यसि / ध्रोक्ष्यसि
कुटिष्यसि
मध्यम पुरुषः  द्विवचनम्
श्च्योतिष्यथः
लोभिष्यथः
कोषिष्यथः
शोक्ष्यथः
मोषिष्यथः
पोषिष्यथः
चोरयिष्यथः
द्रोहिष्यथः / ध्रोक्ष्यथः
कुटिष्यथः
मध्यम पुरुषः  बहुवचनम्
श्च्योतिष्यथ
लोभिष्यथ
कोषिष्यथ
शोक्ष्यथ
मोषिष्यथ
पोषिष्यथ
चोरयिष्यथ
द्रोहिष्यथ / ध्रोक्ष्यथ
कुटिष्यथ
उत्तम पुरुषः  एकवचनम्
श्च्योतिष्यामि
लोभिष्यामि
कोषिष्यामि
शोक्ष्यामि
मोषिष्यामि
पोषिष्यामि
चोरयिष्यामि
द्रोहिष्यामि / ध्रोक्ष्यामि
कुटिष्यामि
उत्तम पुरुषः  द्विवचनम्
श्च्योतिष्यावः
लोभिष्यावः
कोषिष्यावः
शोक्ष्यावः
मोषिष्यावः
पोषिष्यावः
चोरयिष्यावः
द्रोहिष्यावः / ध्रोक्ष्यावः
कुटिष्यावः
उत्तम पुरुषः  बहुवचनम्
श्च्योतिष्यामः
लोभिष्यामः
कोषिष्यामः
शोक्ष्यामः
मोषिष्यामः
पोषिष्यामः
चोरयिष्यामः
द्रोहिष्यामः / ध्रोक्ष्यामः
कुटिष्यामः
प्रथम पुरुषः  एकवचनम्
श्च्योतिष्यति
कोषिष्यति
शोक्ष्यति
मोषिष्यति
पोषिष्यति
चोरयिष्यति
द्रोहिष्यति / ध्रोक्ष्यति
कुटिष्यति
प्रथम पुरुषः  द्विवचनम्
श्च्योतिष्यतः
कोषिष्यतः
शोक्ष्यतः
मोषिष्यतः
पोषिष्यतः
चोरयिष्यतः
द्रोहिष्यतः / ध्रोक्ष्यतः
कुटिष्यतः
प्रथम पुरुषः  बहुवचनम्
श्च्योतिष्यन्ति
कोषिष्यन्ति
शोक्ष्यन्ति
मोषिष्यन्ति
पोषिष्यन्ति
चोरयिष्यन्ति
द्रोहिष्यन्ति / ध्रोक्ष्यन्ति
कुटिष्यन्ति
मध्यम पुरुषः  एकवचनम्
श्च्योतिष्यसि
कोषिष्यसि
शोक्ष्यसि
मोषिष्यसि
पोषिष्यसि
चोरयिष्यसि
द्रोहिष्यसि / ध्रोक्ष्यसि
कुटिष्यसि
मध्यम पुरुषः  द्विवचनम्
श्च्योतिष्यथः
कोषिष्यथः
शोक्ष्यथः
मोषिष्यथः
पोषिष्यथः
चोरयिष्यथः
द्रोहिष्यथः / ध्रोक्ष्यथः
कुटिष्यथः
मध्यम पुरुषः  बहुवचनम्
श्च्योतिष्यथ
शोक्ष्यथ
मोषिष्यथ
पोषिष्यथ
चोरयिष्यथ
द्रोहिष्यथ / ध्रोक्ष्यथ
उत्तम पुरुषः  एकवचनम्
श्च्योतिष्यामि
कोषिष्यामि
शोक्ष्यामि
मोषिष्यामि
पोषिष्यामि
चोरयिष्यामि
द्रोहिष्यामि / ध्रोक्ष्यामि
कुटिष्यामि
उत्तम पुरुषः  द्विवचनम्
श्च्योतिष्यावः
कोषिष्यावः
शोक्ष्यावः
मोषिष्यावः
पोषिष्यावः
चोरयिष्यावः
द्रोहिष्यावः / ध्रोक्ष्यावः
कुटिष्यावः
उत्तम पुरुषः  बहुवचनम्
श्च्योतिष्यामः
कोषिष्यामः
शोक्ष्यामः
मोषिष्यामः
पोषिष्यामः
चोरयिष्यामः
द्रोहिष्यामः / ध्रोक्ष्यामः
कुटिष्यामः