श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अश्च्योतिष्यत् / अश्च्योतिष्यद्
अलोभिष्यत् / अलोभिष्यद्
अकोषिष्यत् / अकोषिष्यद्
अशोक्ष्यत् / अशोक्ष्यद्
अमोषिष्यत् / अमोषिष्यद्
अपोषिष्यत् / अपोषिष्यद्
अचोरयिष्यत् / अचोरयिष्यद्
अद्रोहिष्यत् / अद्रोहिष्यद् / अध्रोक्ष्यत् / अध्रोक्ष्यद्
अकुटिष्यत् / अकुटिष्यद्
प्रथम पुरुषः  द्विवचनम्
अश्च्योतिष्यताम्
अलोभिष्यताम्
अकोषिष्यताम्
अशोक्ष्यताम्
अमोषिष्यताम्
अपोषिष्यताम्
अचोरयिष्यताम्
अद्रोहिष्यताम् / अध्रोक्ष्यताम्
अकुटिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अश्च्योतिष्यन्
अलोभिष्यन्
अकोषिष्यन्
अशोक्ष्यन्
अमोषिष्यन्
अपोषिष्यन्
अचोरयिष्यन्
अद्रोहिष्यन् / अध्रोक्ष्यन्
अकुटिष्यन्
मध्यम पुरुषः  एकवचनम्
अश्च्योतिष्यः
अलोभिष्यः
अकोषिष्यः
अशोक्ष्यः
अमोषिष्यः
अपोषिष्यः
अचोरयिष्यः
अद्रोहिष्यः / अध्रोक्ष्यः
अकुटिष्यः
मध्यम पुरुषः  द्विवचनम्
अश्च्योतिष्यतम्
अलोभिष्यतम्
अकोषिष्यतम्
अशोक्ष्यतम्
अमोषिष्यतम्
अपोषिष्यतम्
अचोरयिष्यतम्
अद्रोहिष्यतम् / अध्रोक्ष्यतम्
अकुटिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अश्च्योतिष्यत
अलोभिष्यत
अकोषिष्यत
अशोक्ष्यत
अमोषिष्यत
अपोषिष्यत
अचोरयिष्यत
अद्रोहिष्यत / अध्रोक्ष्यत
अकुटिष्यत
उत्तम पुरुषः  एकवचनम्
अश्च्योतिष्यम्
अलोभिष्यम्
अकोषिष्यम्
अशोक्ष्यम्
अमोषिष्यम्
अपोषिष्यम्
अचोरयिष्यम्
अद्रोहिष्यम् / अध्रोक्ष्यम्
अकुटिष्यम्
उत्तम पुरुषः  द्विवचनम्
अश्च्योतिष्याव
अलोभिष्याव
अकोषिष्याव
अशोक्ष्याव
अमोषिष्याव
अपोषिष्याव
अचोरयिष्याव
अद्रोहिष्याव / अध्रोक्ष्याव
अकुटिष्याव
उत्तम पुरुषः  बहुवचनम्
अश्च्योतिष्याम
अलोभिष्याम
अकोषिष्याम
अशोक्ष्याम
अमोषिष्याम
अपोषिष्याम
अचोरयिष्याम
अद्रोहिष्याम / अध्रोक्ष्याम
अकुटिष्याम
प्रथम पुरुषः  एकवचनम्
अश्च्योतिष्यत् / अश्च्योतिष्यद्
अलोभिष्यत् / अलोभिष्यद्
अकोषिष्यत् / अकोषिष्यद्
अशोक्ष्यत् / अशोक्ष्यद्
अमोषिष्यत् / अमोषिष्यद्
अपोषिष्यत् / अपोषिष्यद्
अचोरयिष्यत् / अचोरयिष्यद्
अद्रोहिष्यत् / अद्रोहिष्यद् / अध्रोक्ष्यत् / अध्रोक्ष्यद्
अकुटिष्यत् / अकुटिष्यद्
प्रथम पुरुषः  द्विवचनम्
अश्च्योतिष्यताम्
अकोषिष्यताम्
अशोक्ष्यताम्
अमोषिष्यताम्
अपोषिष्यताम्
अचोरयिष्यताम्
अद्रोहिष्यताम् / अध्रोक्ष्यताम्
अकुटिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अश्च्योतिष्यन्
अकोषिष्यन्
अशोक्ष्यन्
अमोषिष्यन्
अपोषिष्यन्
अचोरयिष्यन्
अद्रोहिष्यन् / अध्रोक्ष्यन्
अकुटिष्यन्
मध्यम पुरुषः  एकवचनम्
अश्च्योतिष्यः
अकोषिष्यः
अशोक्ष्यः
अमोषिष्यः
अपोषिष्यः
अचोरयिष्यः
अद्रोहिष्यः / अध्रोक्ष्यः
अकुटिष्यः
मध्यम पुरुषः  द्विवचनम्
अश्च्योतिष्यतम्
अकोषिष्यतम्
अशोक्ष्यतम्
अमोषिष्यतम्
अपोषिष्यतम्
अचोरयिष्यतम्
अद्रोहिष्यतम् / अध्रोक्ष्यतम्
अकुटिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अश्च्योतिष्यत
अकोषिष्यत
अशोक्ष्यत
अमोषिष्यत
अपोषिष्यत
अचोरयिष्यत
अद्रोहिष्यत / अध्रोक्ष्यत
अकुटिष्यत
उत्तम पुरुषः  एकवचनम्
अश्च्योतिष्यम्
अकोषिष्यम्
अशोक्ष्यम्
अमोषिष्यम्
अपोषिष्यम्
अचोरयिष्यम्
अद्रोहिष्यम् / अध्रोक्ष्यम्
अकुटिष्यम्
उत्तम पुरुषः  द्विवचनम्
अश्च्योतिष्याव
अकोषिष्याव
अशोक्ष्याव
अमोषिष्याव
अपोषिष्याव
अचोरयिष्याव
अद्रोहिष्याव / अध्रोक्ष्याव
अकुटिष्याव
उत्तम पुरुषः  बहुवचनम्
अश्च्योतिष्याम
अकोषिष्याम
अशोक्ष्याम
अमोषिष्याम
अपोषिष्याम
अचोरयिष्याम
अद्रोहिष्याम / अध्रोक्ष्याम
अकुटिष्याम