श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
श्च्योतिता
लोभिता / लोब्धा
कोषिता
प्रथम पुरुषः  द्विवचनम्
श्च्योतितारौ
लोभितारौ / लोब्धारौ
कोषितारौ
प्रथम पुरुषः  बहुवचनम्
श्च्योतितारः
लोभितारः / लोब्धारः
कोषितारः
मध्यम पुरुषः  एकवचनम्
श्च्योतितासि
लोभितासि / लोब्धासि
कोषितासि
मध्यम पुरुषः  द्विवचनम्
श्च्योतितास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
श्च्योतितास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
श्च्योतितास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
श्च्योतितास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
श्च्योतितास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः
प्रथम पुरुषः  एकवचनम्
श्च्योतिता
प्रथम पुरुषः  द्विवचनम्
श्च्योतितारौ
लोभितारौ / लोब्धारौ
प्रथम पुरुषः  बहुवचनम्
श्च्योतितारः
लोभितारः / लोब्धारः
मध्यम पुरुषः  एकवचनम्
श्च्योतितासि
लोभितासि / लोब्धासि
मध्यम पुरुषः  द्विवचनम्
श्च्योतितास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
श्च्योतितास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
श्च्योतितास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
श्च्योतितास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
श्च्योतितास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः