श्च्युत् - श्च्युतिँर् क्षरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अश्च्योतत् / अश्च्योतद्
अकृणत् / अकृणद्
अपुस्तयत् / अपुस्तयद्
प्रथम पुरुषः  द्विवचनम्
अश्च्योतताम्
अकृन्ताम् / अकृन्त्ताम्
अपुस्तयताम्
प्रथम पुरुषः  बहुवचनम्
अश्च्योतन्
अकृन्तन्
अपुस्तयन्
मध्यम पुरुषः  एकवचनम्
अश्च्योतः
अकृणः / अकृणत् / अकृणद्
अपुस्तयः
मध्यम पुरुषः  द्विवचनम्
अश्च्योततम्
अकृन्तम् / अकृन्त्तम्
अपुस्तयतम्
मध्यम पुरुषः  बहुवचनम्
अश्च्योतत
अकृन्त / अकृन्त्त
अपुस्तयत
उत्तम पुरुषः  एकवचनम्
अश्च्योतम्
अकृणतम्
अपुस्तयम्
उत्तम पुरुषः  द्विवचनम्
अश्च्योताव
अकृन्त्व
अपुस्तयाव
उत्तम पुरुषः  बहुवचनम्
अश्च्योताम
अकृन्त्म
अपुस्तयाम
प्रथम पुरुषः  एकवचनम्
अश्च्योतत् / अश्च्योतद्
अकृणत् / अकृणद्
अपुस्तयत् / अपुस्तयद्
प्रथम पुरुषः  द्विवचनम्
अश्च्योतताम्
अकृन्ताम् / अकृन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
अश्च्योतन्
अकृन्तन्
मध्यम पुरुषः  एकवचनम्
अकृणः / अकृणत् / अकृणद्
मध्यम पुरुषः  द्विवचनम्
अश्च्योततम्
अकृन्तम् / अकृन्त्तम्
मध्यम पुरुषः  बहुवचनम्
अकृन्त / अकृन्त्त
उत्तम पुरुषः  एकवचनम्
अश्च्योतम्
उत्तम पुरुषः  द्विवचनम्
अश्च्योताव
अकृन्त्व
उत्तम पुरुषः  बहुवचनम्
अश्च्योताम
अकृन्त्म