श्चुत् - श्चुतिँर् - आसेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्चोतति
श्चुत्यते
चुश्चोत
चुश्चुते
श्चोतिता
श्चोतिता
श्चोतिष्यति
श्चोतिष्यते
श्चोततात् / श्चोतताद् / श्चोततु
श्चुत्यताम्
अश्चोतत् / अश्चोतद्
अश्चुत्यत
श्चोतेत् / श्चोतेद्
श्चुत्येत
श्चुत्यात् / श्चुत्याद्
श्चोतिषीष्ट
अश्चुतत् / अश्चुतद् / अश्चोतीत् / अश्चोतीद्
अश्चोति
अश्चोतिष्यत् / अश्चोतिष्यद्
अश्चोतिष्यत
प्रथम  द्विवचनम्
श्चोततः
श्चुत्येते
चुश्चुततुः
चुश्चुताते
श्चोतितारौ
श्चोतितारौ
श्चोतिष्यतः
श्चोतिष्येते
श्चोतताम्
श्चुत्येताम्
अश्चोतताम्
अश्चुत्येताम्
श्चोतेताम्
श्चुत्येयाताम्
श्चुत्यास्ताम्
श्चोतिषीयास्ताम्
अश्चुतताम् / अश्चोतिष्टाम्
अश्चोतिषाताम्
अश्चोतिष्यताम्
अश्चोतिष्येताम्
प्रथम  बहुवचनम्
श्चोतन्ति
श्चुत्यन्ते
चुश्चुतुः
चुश्चुतिरे
श्चोतितारः
श्चोतितारः
श्चोतिष्यन्ति
श्चोतिष्यन्ते
श्चोतन्तु
श्चुत्यन्ताम्
अश्चोतन्
अश्चुत्यन्त
श्चोतेयुः
श्चुत्येरन्
श्चुत्यासुः
श्चोतिषीरन्
अश्चुतन् / अश्चोतिषुः
अश्चोतिषत
अश्चोतिष्यन्
अश्चोतिष्यन्त
मध्यम  एकवचनम्
श्चोतसि
श्चुत्यसे
चुश्चोतिथ
चुश्चुतिषे
श्चोतितासि
श्चोतितासे
श्चोतिष्यसि
श्चोतिष्यसे
श्चोततात् / श्चोतताद् / श्चोत
श्चुत्यस्व
अश्चोतः
अश्चुत्यथाः
श्चोतेः
श्चुत्येथाः
श्चुत्याः
श्चोतिषीष्ठाः
अश्चुतः / अश्चोतीः
अश्चोतिष्ठाः
अश्चोतिष्यः
अश्चोतिष्यथाः
मध्यम  द्विवचनम्
श्चोतथः
श्चुत्येथे
चुश्चुतथुः
चुश्चुताथे
श्चोतितास्थः
श्चोतितासाथे
श्चोतिष्यथः
श्चोतिष्येथे
श्चोततम्
श्चुत्येथाम्
अश्चोततम्
अश्चुत्येथाम्
श्चोतेतम्
श्चुत्येयाथाम्
श्चुत्यास्तम्
श्चोतिषीयास्थाम्
अश्चुततम् / अश्चोतिष्टम्
अश्चोतिषाथाम्
अश्चोतिष्यतम्
अश्चोतिष्येथाम्
मध्यम  बहुवचनम्
श्चोतथ
श्चुत्यध्वे
चुश्चुत
चुश्चुतिध्वे
श्चोतितास्थ
श्चोतिताध्वे
श्चोतिष्यथ
श्चोतिष्यध्वे
श्चोतत
श्चुत्यध्वम्
अश्चोतत
अश्चुत्यध्वम्
श्चोतेत
श्चुत्येध्वम्
श्चुत्यास्त
श्चोतिषीध्वम्
अश्चुतत / अश्चोतिष्ट
अश्चोतिढ्वम्
अश्चोतिष्यत
अश्चोतिष्यध्वम्
उत्तम  एकवचनम्
श्चोतामि
श्चुत्ये
चुश्चोत
चुश्चुते
श्चोतितास्मि
श्चोतिताहे
श्चोतिष्यामि
श्चोतिष्ये
श्चोतानि
श्चुत्यै
अश्चोतम्
अश्चुत्ये
श्चोतेयम्
श्चुत्येय
श्चुत्यासम्
श्चोतिषीय
अश्चुतम् / अश्चोतिषम्
अश्चोतिषि
अश्चोतिष्यम्
अश्चोतिष्ये
उत्तम  द्विवचनम्
श्चोतावः
श्चुत्यावहे
चुश्चुतिव
चुश्चुतिवहे
श्चोतितास्वः
श्चोतितास्वहे
श्चोतिष्यावः
श्चोतिष्यावहे
श्चोताव
श्चुत्यावहै
अश्चोताव
अश्चुत्यावहि
श्चोतेव
श्चुत्येवहि
श्चुत्यास्व
श्चोतिषीवहि
अश्चुताव / अश्चोतिष्व
अश्चोतिष्वहि
अश्चोतिष्याव
अश्चोतिष्यावहि
उत्तम  बहुवचनम्
श्चोतामः
श्चुत्यामहे
चुश्चुतिम
चुश्चुतिमहे
श्चोतितास्मः
श्चोतितास्महे
श्चोतिष्यामः
श्चोतिष्यामहे
श्चोताम
श्चुत्यामहै
अश्चोताम
अश्चुत्यामहि
श्चोतेम
श्चुत्येमहि
श्चुत्यास्म
श्चोतिषीमहि
अश्चुताम / अश्चोतिष्म
अश्चोतिष्महि
अश्चोतिष्याम
अश्चोतिष्यामहि
प्रथम पुरुषः  एकवचनम्
श्चोततात् / श्चोतताद् / श्चोततु
अश्चोतत् / अश्चोतद्
श्चोतेत् / श्चोतेद्
श्चुत्यात् / श्चुत्याद्
अश्चुतत् / अश्चुतद् / अश्चोतीत् / अश्चोतीद्
अश्चोतिष्यत् / अश्चोतिष्यद्
प्रथमा  द्विवचनम्
अश्चुतताम् / अश्चोतिष्टाम्
अश्चोतिष्येताम्
प्रथमा  बहुवचनम्
अश्चुतन् / अश्चोतिषुः
मध्यम पुरुषः  एकवचनम्
श्चोततात् / श्चोतताद् / श्चोत
अश्चुतः / अश्चोतीः
मध्यम पुरुषः  द्विवचनम्
अश्चुततम् / अश्चोतिष्टम्
अश्चोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्चुतत / अश्चोतिष्ट
अश्चोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अश्चुतम् / अश्चोतिषम्
उत्तम पुरुषः  द्विवचनम्
अश्चुताव / अश्चोतिष्व
उत्तम पुरुषः  बहुवचनम्
अश्चुताम / अश्चोतिष्म