शुठ् - शुठँ - गतिप्रतिघाते प्रतिघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शोठति
शुठ्यते
शुशोठ
शुशुठे
शोठिता
शोठिता
शोठिष्यति
शोठिष्यते
शोठतात् / शोठताद् / शोठतु
शुठ्यताम्
अशोठत् / अशोठद्
अशुठ्यत
शोठेत् / शोठेद्
शुठ्येत
शुठ्यात् / शुठ्याद्
शोठिषीष्ट
अशोठीत् / अशोठीद्
अशोठि
अशोठिष्यत् / अशोठिष्यद्
अशोठिष्यत
प्रथम  द्विवचनम्
शोठतः
शुठ्येते
शुशुठतुः
शुशुठाते
शोठितारौ
शोठितारौ
शोठिष्यतः
शोठिष्येते
शोठताम्
शुठ्येताम्
अशोठताम्
अशुठ्येताम्
शोठेताम्
शुठ्येयाताम्
शुठ्यास्ताम्
शोठिषीयास्ताम्
अशोठिष्टाम्
अशोठिषाताम्
अशोठिष्यताम्
अशोठिष्येताम्
प्रथम  बहुवचनम्
शोठन्ति
शुठ्यन्ते
शुशुठुः
शुशुठिरे
शोठितारः
शोठितारः
शोठिष्यन्ति
शोठिष्यन्ते
शोठन्तु
शुठ्यन्ताम्
अशोठन्
अशुठ्यन्त
शोठेयुः
शुठ्येरन्
शुठ्यासुः
शोठिषीरन्
अशोठिषुः
अशोठिषत
अशोठिष्यन्
अशोठिष्यन्त
मध्यम  एकवचनम्
शोठसि
शुठ्यसे
शुशोठिथ
शुशुठिषे
शोठितासि
शोठितासे
शोठिष्यसि
शोठिष्यसे
शोठतात् / शोठताद् / शोठ
शुठ्यस्व
अशोठः
अशुठ्यथाः
शोठेः
शुठ्येथाः
शुठ्याः
शोठिषीष्ठाः
अशोठीः
अशोठिष्ठाः
अशोठिष्यः
अशोठिष्यथाः
मध्यम  द्विवचनम्
शोठथः
शुठ्येथे
शुशुठथुः
शुशुठाथे
शोठितास्थः
शोठितासाथे
शोठिष्यथः
शोठिष्येथे
शोठतम्
शुठ्येथाम्
अशोठतम्
अशुठ्येथाम्
शोठेतम्
शुठ्येयाथाम्
शुठ्यास्तम्
शोठिषीयास्थाम्
अशोठिष्टम्
अशोठिषाथाम्
अशोठिष्यतम्
अशोठिष्येथाम्
मध्यम  बहुवचनम्
शोठथ
शुठ्यध्वे
शुशुठ
शुशुठिध्वे
शोठितास्थ
शोठिताध्वे
शोठिष्यथ
शोठिष्यध्वे
शोठत
शुठ्यध्वम्
अशोठत
अशुठ्यध्वम्
शोठेत
शुठ्येध्वम्
शुठ्यास्त
शोठिषीध्वम्
अशोठिष्ट
अशोठिढ्वम्
अशोठिष्यत
अशोठिष्यध्वम्
उत्तम  एकवचनम्
शोठामि
शुठ्ये
शुशोठ
शुशुठे
शोठितास्मि
शोठिताहे
शोठिष्यामि
शोठिष्ये
शोठानि
शुठ्यै
अशोठम्
अशुठ्ये
शोठेयम्
शुठ्येय
शुठ्यासम्
शोठिषीय
अशोठिषम्
अशोठिषि
अशोठिष्यम्
अशोठिष्ये
उत्तम  द्विवचनम्
शोठावः
शुठ्यावहे
शुशुठिव
शुशुठिवहे
शोठितास्वः
शोठितास्वहे
शोठिष्यावः
शोठिष्यावहे
शोठाव
शुठ्यावहै
अशोठाव
अशुठ्यावहि
शोठेव
शुठ्येवहि
शुठ्यास्व
शोठिषीवहि
अशोठिष्व
अशोठिष्वहि
अशोठिष्याव
अशोठिष्यावहि
उत्तम  बहुवचनम्
शोठामः
शुठ्यामहे
शुशुठिम
शुशुठिमहे
शोठितास्मः
शोठितास्महे
शोठिष्यामः
शोठिष्यामहे
शोठाम
शुठ्यामहै
अशोठाम
अशुठ्यामहि
शोठेम
शुठ्येमहि
शुठ्यास्म
शोठिषीमहि
अशोठिष्म
अशोठिष्महि
अशोठिष्याम
अशोठिष्यामहि
प्रथम पुरुषः  एकवचनम्
शोठतात् / शोठताद् / शोठतु
अशोठत् / अशोठद्
शुठ्यात् / शुठ्याद्
अशोठीत् / अशोठीद्
अशोठिष्यत् / अशोठिष्यद्
प्रथमा  द्विवचनम्
अशोठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शोठतात् / शोठताद् / शोठ
मध्यम पुरुषः  द्विवचनम्
अशोठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशोठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्