शी - शीङ् - स्वप्ने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शेते
शय्यते
शिश्ये
शिश्ये
शयिता
शायिता / शयिता
शयिष्यते
शायिष्यते / शयिष्यते
शेताम्
शय्यताम्
अशेत
अशय्यत
शयीत
शय्येत
शयिषीष्ट
शायिषीष्ट / शयिषीष्ट
अशयिष्ट
अशायि
अशयिष्यत
अशायिष्यत / अशयिष्यत
प्रथम  द्विवचनम्
शयाते
शय्येते
शिश्याते
शिश्याते
शयितारौ
शायितारौ / शयितारौ
शयिष्येते
शायिष्येते / शयिष्येते
शयाताम्
शय्येताम्
अशयाताम्
अशय्येताम्
शयीयाताम्
शय्येयाताम्
शयिषीयास्ताम्
शायिषीयास्ताम् / शयिषीयास्ताम्
अशयिषाताम्
अशायिषाताम् / अशयिषाताम्
अशयिष्येताम्
अशायिष्येताम् / अशयिष्येताम्
प्रथम  बहुवचनम्
शेरते
शय्यन्ते
शिश्यिरे
शिश्यिरे
शयितारः
शायितारः / शयितारः
शयिष्यन्ते
शायिष्यन्ते / शयिष्यन्ते
शेरताम्
शय्यन्ताम्
अशेरत
अशय्यन्त
शयीरन्
शय्येरन्
शयिषीरन्
शायिषीरन् / शयिषीरन्
अशयिषत
अशायिषत / अशयिषत
अशयिष्यन्त
अशायिष्यन्त / अशयिष्यन्त
मध्यम  एकवचनम्
शेषे
शय्यसे
शिश्यिषे
शिश्यिषे
शयितासे
शायितासे / शयितासे
शयिष्यसे
शायिष्यसे / शयिष्यसे
शेष्व
शय्यस्व
अशेथाः
अशय्यथाः
शयीथाः
शय्येथाः
शयिषीष्ठाः
शायिषीष्ठाः / शयिषीष्ठाः
अशयिष्ठाः
अशायिष्ठाः / अशयिष्ठाः
अशयिष्यथाः
अशायिष्यथाः / अशयिष्यथाः
मध्यम  द्विवचनम्
शयाथे
शय्येथे
शिश्याथे
शिश्याथे
शयितासाथे
शायितासाथे / शयितासाथे
शयिष्येथे
शायिष्येथे / शयिष्येथे
शयाथाम्
शय्येथाम्
अशयाथाम्
अशय्येथाम्
शयीयाथाम्
शय्येयाथाम्
शयिषीयास्थाम्
शायिषीयास्थाम् / शयिषीयास्थाम्
अशयिषाथाम्
अशायिषाथाम् / अशयिषाथाम्
अशयिष्येथाम्
अशायिष्येथाम् / अशयिष्येथाम्
मध्यम  बहुवचनम्
शेध्वे
शय्यध्वे
शिश्यिढ्वे / शिश्यिध्वे
शिश्यिढ्वे / शिश्यिध्वे
शयिताध्वे
शायिताध्वे / शयिताध्वे
शयिष्यध्वे
शायिष्यध्वे / शयिष्यध्वे
शेध्वम्
शय्यध्वम्
अशेध्वम्
अशय्यध्वम्
शयीध्वम्
शय्येध्वम्
शयिषीढ्वम् / शयिषीध्वम्
शायिषीढ्वम् / शायिषीध्वम् / शयिषीढ्वम् / शयिषीध्वम्
अशयिढ्वम् / अशयिध्वम्
अशायिढ्वम् / अशायिध्वम् / अशयिढ्वम् / अशयिध्वम्
अशयिष्यध्वम्
अशायिष्यध्वम् / अशयिष्यध्वम्
उत्तम  एकवचनम्
शये
शय्ये
शिश्ये
शिश्ये
शयिताहे
शायिताहे / शयिताहे
शयिष्ये
शायिष्ये / शयिष्ये
शयै
शय्यै
अशयि
अशय्ये
शयीय
शय्येय
शयिषीय
शायिषीय / शयिषीय
अशयिषि
अशायिषि / अशयिषि
अशयिष्ये
अशायिष्ये / अशयिष्ये
उत्तम  द्विवचनम्
शेवहे
शय्यावहे
शिश्यिवहे
शिश्यिवहे
शयितास्वहे
शायितास्वहे / शयितास्वहे
शयिष्यावहे
शायिष्यावहे / शयिष्यावहे
शयावहै
शय्यावहै
अशेवहि
अशय्यावहि
शयीवहि
शय्येवहि
शयिषीवहि
शायिषीवहि / शयिषीवहि
अशयिष्वहि
अशायिष्वहि / अशयिष्वहि
अशयिष्यावहि
अशायिष्यावहि / अशयिष्यावहि
उत्तम  बहुवचनम्
शेमहे
शय्यामहे
शिश्यिमहे
शिश्यिमहे
शयितास्महे
शायितास्महे / शयितास्महे
शयिष्यामहे
शायिष्यामहे / शयिष्यामहे
शयामहै
शय्यामहै
अशेमहि
अशय्यामहि
शयीमहि
शय्येमहि
शयिषीमहि
शायिषीमहि / शयिषीमहि
अशयिष्महि
अशायिष्महि / अशयिष्महि
अशयिष्यामहि
अशायिष्यामहि / अशयिष्यामहि
प्रथम पुरुषः  एकवचनम्
शायिता / शयिता
शायिष्यते / शयिष्यते
शायिषीष्ट / शयिषीष्ट
अशायिष्यत / अशयिष्यत
प्रथमा  द्विवचनम्
शायितारौ / शयितारौ
शायिष्येते / शयिष्येते
शायिषीयास्ताम् / शयिषीयास्ताम्
अशायिषाताम् / अशयिषाताम्
अशयिष्येताम्
अशायिष्येताम् / अशयिष्येताम्
प्रथमा  बहुवचनम्
शायितारः / शयितारः
शायिष्यन्ते / शयिष्यन्ते
शायिषीरन् / शयिषीरन्
अशायिषत / अशयिषत
अशायिष्यन्त / अशयिष्यन्त
मध्यम पुरुषः  एकवचनम्
शायितासे / शयितासे
शायिष्यसे / शयिष्यसे
शायिषीष्ठाः / शयिषीष्ठाः
अशायिष्ठाः / अशयिष्ठाः
अशायिष्यथाः / अशयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
शायितासाथे / शयितासाथे
शायिष्येथे / शयिष्येथे
शायिषीयास्थाम् / शयिषीयास्थाम्
अशायिषाथाम् / अशयिषाथाम्
अशयिष्येथाम्
अशायिष्येथाम् / अशयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शिश्यिढ्वे / शिश्यिध्वे
शिश्यिढ्वे / शिश्यिध्वे
शायिताध्वे / शयिताध्वे
शायिष्यध्वे / शयिष्यध्वे
शयिषीढ्वम् / शयिषीध्वम्
शायिषीढ्वम् / शायिषीध्वम् / शयिषीढ्वम् / शयिषीध्वम्
अशयिढ्वम् / अशयिध्वम्
अशायिढ्वम् / अशायिध्वम् / अशयिढ्वम् / अशयिध्वम्
अशयिष्यध्वम्
अशायिष्यध्वम् / अशयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शायिताहे / शयिताहे
शायिष्ये / शयिष्ये
अशायिषि / अशयिषि
अशायिष्ये / अशयिष्ये
उत्तम पुरुषः  द्विवचनम्
शायितास्वहे / शयितास्वहे
शायिष्यावहे / शयिष्यावहे
शायिषीवहि / शयिषीवहि
अशायिष्वहि / अशयिष्वहि
अशायिष्यावहि / अशयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
शायितास्महे / शयितास्महे
शायिष्यामहे / शयिष्यामहे
शायिषीमहि / शयिषीमहि
अशायिष्महि / अशयिष्महि
अशायिष्यामहि / अशयिष्यामहि