शि - शिञ् - निशाने स्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
शीयात् / शीयाद्
शेषीष्ट
शायिषीष्ट / शेषीष्ट
शाय्यात् / शाय्याद्
शाययिषीष्ट
शायिषीष्ट / शाययिषीष्ट
शिशीष्यात् / शिशीष्याद्
शिशीषिषीष्ट
शिशीषिषीष्ट
शेशीयिषीष्ट
शेशीयिषीष्ट
शेशीयात् / शेशीयाद्
शेशायिषीष्ट / शेशयिषीष्ट
प्रथम  द्विवचनम्
शीयास्ताम्
शेषीयास्ताम्
शायिषीयास्ताम् / शेषीयास्ताम्
शाय्यास्ताम्
शाययिषीयास्ताम्
शायिषीयास्ताम् / शाययिषीयास्ताम्
शिशीष्यास्ताम्
शिशीषिषीयास्ताम्
शिशीषिषीयास्ताम्
शेशीयिषीयास्ताम्
शेशीयिषीयास्ताम्
शेशीयास्ताम्
शेशायिषीयास्ताम् / शेशयिषीयास्ताम्
प्रथम  बहुवचनम्
शीयासुः
शेषीरन्
शायिषीरन् / शेषीरन्
शाय्यासुः
शाययिषीरन्
शायिषीरन् / शाययिषीरन्
शिशीष्यासुः
शिशीषिषीरन्
शिशीषिषीरन्
शेशीयिषीरन्
शेशीयिषीरन्
शेशीयासुः
शेशायिषीरन् / शेशयिषीरन्
मध्यम  एकवचनम्
शीयाः
शेषीष्ठाः
शायिषीष्ठाः / शेषीष्ठाः
शाय्याः
शाययिषीष्ठाः
शायिषीष्ठाः / शाययिषीष्ठाः
शिशीष्याः
शिशीषिषीष्ठाः
शिशीषिषीष्ठाः
शेशीयिषीष्ठाः
शेशीयिषीष्ठाः
शेशीयाः
शेशायिषीष्ठाः / शेशयिषीष्ठाः
मध्यम  द्विवचनम्
शीयास्तम्
शेषीयास्थाम्
शायिषीयास्थाम् / शेषीयास्थाम्
शाय्यास्तम्
शाययिषीयास्थाम्
शायिषीयास्थाम् / शाययिषीयास्थाम्
शिशीष्यास्तम्
शिशीषिषीयास्थाम्
शिशीषिषीयास्थाम्
शेशीयिषीयास्थाम्
शेशीयिषीयास्थाम्
शेशीयास्तम्
शेशायिषीयास्थाम् / शेशयिषीयास्थाम्
मध्यम  बहुवचनम्
शीयास्त
शेषीढ्वम्
शायिषीढ्वम् / शायिषीध्वम् / शेषीढ्वम्
शाय्यास्त
शाययिषीढ्वम् / शाययिषीध्वम्
शायिषीढ्वम् / शायिषीध्वम् / शाययिषीढ्वम् / शाययिषीध्वम्
शिशीष्यास्त
शिशीषिषीध्वम्
शिशीषिषीध्वम्
शेशीयिषीढ्वम् / शेशीयिषीध्वम्
शेशीयिषीढ्वम् / शेशीयिषीध्वम्
शेशीयास्त
शेशायिषीढ्वम् / शेशायिषीध्वम् / शेशयिषीढ्वम् / शेशयिषीध्वम्
उत्तम  एकवचनम्
शीयासम्
शेषीय
शायिषीय / शेषीय
शाय्यासम्
शाययिषीय
शायिषीय / शाययिषीय
शिशीष्यासम्
शिशीषिषीय
शिशीषिषीय
शेशीयिषीय
शेशीयिषीय
शेशीयासम्
शेशायिषीय / शेशयिषीय
उत्तम  द्विवचनम्
शीयास्व
शेषीवहि
शायिषीवहि / शेषीवहि
शाय्यास्व
शाययिषीवहि
शायिषीवहि / शाययिषीवहि
शिशीष्यास्व
शिशीषिषीवहि
शिशीषिषीवहि
शेशीयिषीवहि
शेशीयिषीवहि
शेशीयास्व
शेशायिषीवहि / शेशयिषीवहि
उत्तम  बहुवचनम्
शीयास्म
शेषीमहि
शायिषीमहि / शेषीमहि
शाय्यास्म
शाययिषीमहि
शायिषीमहि / शाययिषीमहि
शिशीष्यास्म
शिशीषिषीमहि
शिशीषिषीमहि
शेशीयिषीमहि
शेशीयिषीमहि
शेशीयास्म
शेशायिषीमहि / शेशयिषीमहि
प्रथम पुरुषः  एकवचनम्
शायिषीष्ट / शेषीष्ट
शायिषीष्ट / शाययिषीष्ट
शिशीष्यात् / शिशीष्याद्
शेशायिषीष्ट / शेशयिषीष्ट
प्रथमा  द्विवचनम्
शायिषीयास्ताम् / शेषीयास्ताम्
शायिषीयास्ताम् / शाययिषीयास्ताम्
शेशायिषीयास्ताम् / शेशयिषीयास्ताम्
प्रथमा  बहुवचनम्
शायिषीरन् / शेषीरन्
शायिषीरन् / शाययिषीरन्
शेशायिषीरन् / शेशयिषीरन्
मध्यम पुरुषः  एकवचनम्
शायिषीष्ठाः / शेषीष्ठाः
शायिषीष्ठाः / शाययिषीष्ठाः
शेशायिषीष्ठाः / शेशयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
शायिषीयास्थाम् / शेषीयास्थाम्
शायिषीयास्थाम् / शाययिषीयास्थाम्
शेशायिषीयास्थाम् / शेशयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
शायिषीढ्वम् / शायिषीध्वम् / शेषीढ्वम्
शाययिषीढ्वम् / शाययिषीध्वम्
शायिषीढ्वम् / शायिषीध्वम् / शाययिषीढ्वम् / शाययिषीध्वम्
शेशीयिषीढ्वम् / शेशीयिषीध्वम्
शेशीयिषीढ्वम् / शेशीयिषीध्वम्
शेशायिषीढ्वम् / शेशायिषीध्वम् / शेशयिषीढ्वम् / शेशयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
शायिषीवहि / शेषीवहि
शायिषीवहि / शाययिषीवहि
शेशायिषीवहि / शेशयिषीवहि
उत्तम पुरुषः  बहुवचनम्
शायिषीमहि / शेषीमहि
शायिषीमहि / शाययिषीमहि
शेशायिषीमहि / शेशयिषीमहि