शि - शिञ् - निशाने स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शिनोति
शिनुते
शीयते
शिशाय
शिश्ये
शिश्ये
शेता
शेता
शायिता / शेता
शेष्यति
शेष्यते
शायिष्यते / शेष्यते
शिनुतात् / शिनुताद् / शिनोतु
शिनुताम्
शीयताम्
अशिनोत् / अशिनोद्
अशिनुत
अशीयत
शिनुयात् / शिनुयाद्
शिन्वीत
शीयेत
शीयात् / शीयाद्
शेषीष्ट
शायिषीष्ट / शेषीष्ट
अशैषीत् / अशैषीद्
अशेष्ट
अशायि
अशेष्यत् / अशेष्यद्
अशेष्यत
अशायिष्यत / अशेष्यत
प्रथम  द्विवचनम्
शिनुतः
शिन्वाते
शीयेते
शिश्यतुः
शिश्याते
शिश्याते
शेतारौ
शेतारौ
शायितारौ / शेतारौ
शेष्यतः
शेष्येते
शायिष्येते / शेष्येते
शिनुताम्
शिन्वाताम्
शीयेताम्
अशिनुताम्
अशिन्वाताम्
अशीयेताम्
शिनुयाताम्
शिन्वीयाताम्
शीयेयाताम्
शीयास्ताम्
शेषीयास्ताम्
शायिषीयास्ताम् / शेषीयास्ताम्
अशैष्टाम्
अशेषाताम्
अशायिषाताम् / अशेषाताम्
अशेष्यताम्
अशेष्येताम्
अशायिष्येताम् / अशेष्येताम्
प्रथम  बहुवचनम्
शिन्वन्ति
शिन्वते
शीयन्ते
शिश्युः
शिश्यिरे
शिश्यिरे
शेतारः
शेतारः
शायितारः / शेतारः
शेष्यन्ति
शेष्यन्ते
शायिष्यन्ते / शेष्यन्ते
शिन्वन्तु
शिन्वताम्
शीयन्ताम्
अशिन्वन्
अशिन्वत
अशीयन्त
शिनुयुः
शिन्वीरन्
शीयेरन्
शीयासुः
शेषीरन्
शायिषीरन् / शेषीरन्
अशैषुः
अशेषत
अशायिषत / अशेषत
अशेष्यन्
अशेष्यन्त
अशायिष्यन्त / अशेष्यन्त
मध्यम  एकवचनम्
शिनोषि
शिनुषे
शीयसे
शिशयिथ / शिशेथ
शिश्यिषे
शिश्यिषे
शेतासि
शेतासे
शायितासे / शेतासे
शेष्यसि
शेष्यसे
शायिष्यसे / शेष्यसे
शिनुतात् / शिनुताद् / शिनु
शिनुष्व
शीयस्व
अशिनोः
अशिनुथाः
अशीयथाः
शिनुयाः
शिन्वीथाः
शीयेथाः
शीयाः
शेषीष्ठाः
शायिषीष्ठाः / शेषीष्ठाः
अशैषीः
अशेष्ठाः
अशायिष्ठाः / अशेष्ठाः
अशेष्यः
अशेष्यथाः
अशायिष्यथाः / अशेष्यथाः
मध्यम  द्विवचनम्
शिनुथः
शिन्वाथे
शीयेथे
शिश्यथुः
शिश्याथे
शिश्याथे
शेतास्थः
शेतासाथे
शायितासाथे / शेतासाथे
शेष्यथः
शेष्येथे
शायिष्येथे / शेष्येथे
शिनुतम्
शिन्वाथाम्
शीयेथाम्
अशिनुतम्
अशिन्वाथाम्
अशीयेथाम्
शिनुयातम्
शिन्वीयाथाम्
शीयेयाथाम्
शीयास्तम्
शेषीयास्थाम्
शायिषीयास्थाम् / शेषीयास्थाम्
अशैष्टम्
अशेषाथाम्
अशायिषाथाम् / अशेषाथाम्
अशेष्यतम्
अशेष्येथाम्
अशायिष्येथाम् / अशेष्येथाम्
मध्यम  बहुवचनम्
शिनुथ
शिनुध्वे
शीयध्वे
शिश्य
शिश्यिढ्वे / शिश्यिध्वे
शिश्यिढ्वे / शिश्यिध्वे
शेतास्थ
शेताध्वे
शायिताध्वे / शेताध्वे
शेष्यथ
शेष्यध्वे
शायिष्यध्वे / शेष्यध्वे
शिनुत
शिनुध्वम्
शीयध्वम्
अशिनुत
अशिनुध्वम्
अशीयध्वम्
शिनुयात
शिन्वीध्वम्
शीयेध्वम्
शीयास्त
शेषीढ्वम्
शायिषीढ्वम् / शायिषीध्वम् / शेषीढ्वम्
अशैष्ट
अशेढ्वम्
अशायिढ्वम् / अशायिध्वम् / अशेढ्वम्
अशेष्यत
अशेष्यध्वम्
अशायिष्यध्वम् / अशेष्यध्वम्
उत्तम  एकवचनम्
शिनोमि
शिन्वे
शीये
शिशय / शिशाय
शिश्ये
शिश्ये
शेतास्मि
शेताहे
शायिताहे / शेताहे
शेष्यामि
शेष्ये
शायिष्ये / शेष्ये
शिनवानि
शिनवै
शीयै
अशिनवम्
अशिन्वि
अशीये
शिनुयाम्
शिन्वीय
शीयेय
शीयासम्
शेषीय
शायिषीय / शेषीय
अशैषम्
अशेषि
अशायिषि / अशेषि
अशेष्यम्
अशेष्ये
अशायिष्ये / अशेष्ये
उत्तम  द्विवचनम्
शिन्वः / शिनुवः
शिन्वहे / शिनुवहे
शीयावहे
शिश्यिव
शिश्यिवहे
शिश्यिवहे
शेतास्वः
शेतास्वहे
शायितास्वहे / शेतास्वहे
शेष्यावः
शेष्यावहे
शायिष्यावहे / शेष्यावहे
शिनवाव
शिनवावहै
शीयावहै
अशिन्व / अशिनुव
अशिन्वहि / अशिनुवहि
अशीयावहि
शिनुयाव
शिन्वीवहि
शीयेवहि
शीयास्व
शेषीवहि
शायिषीवहि / शेषीवहि
अशैष्व
अशेष्वहि
अशायिष्वहि / अशेष्वहि
अशेष्याव
अशेष्यावहि
अशायिष्यावहि / अशेष्यावहि
उत्तम  बहुवचनम्
शिन्मः / शिनुमः
शिन्महे / शिनुमहे
शीयामहे
शिश्यिम
शिश्यिमहे
शिश्यिमहे
शेतास्मः
शेतास्महे
शायितास्महे / शेतास्महे
शेष्यामः
शेष्यामहे
शायिष्यामहे / शेष्यामहे
शिनवाम
शिनवामहै
शीयामहै
अशिन्म / अशिनुम
अशिन्महि / अशिनुमहि
अशीयामहि
शिनुयाम
शिन्वीमहि
शीयेमहि
शीयास्म
शेषीमहि
शायिषीमहि / शेषीमहि
अशैष्म
अशेष्महि
अशायिष्महि / अशेष्महि
अशेष्याम
अशेष्यामहि
अशायिष्यामहि / अशेष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शायिष्यते / शेष्यते
शिनुतात् / शिनुताद् / शिनोतु
अशिनोत् / अशिनोद्
शिनुयात् / शिनुयाद्
शायिषीष्ट / शेषीष्ट
अशैषीत् / अशैषीद्
अशेष्यत् / अशेष्यद्
अशायिष्यत / अशेष्यत
प्रथमा  द्विवचनम्
शायितारौ / शेतारौ
शायिष्येते / शेष्येते
अशिन्वाताम्
शायिषीयास्ताम् / शेषीयास्ताम्
अशायिषाताम् / अशेषाताम्
अशायिष्येताम् / अशेष्येताम्
प्रथमा  बहुवचनम्
शायितारः / शेतारः
शायिष्यन्ते / शेष्यन्ते
शायिषीरन् / शेषीरन्
अशायिषत / अशेषत
अशायिष्यन्त / अशेष्यन्त
मध्यम पुरुषः  एकवचनम्
शिशयिथ / शिशेथ
शायितासे / शेतासे
शायिष्यसे / शेष्यसे
शिनुतात् / शिनुताद् / शिनु
शायिषीष्ठाः / शेषीष्ठाः
अशायिष्ठाः / अशेष्ठाः
अशायिष्यथाः / अशेष्यथाः
मध्यम पुरुषः  द्विवचनम्
शायितासाथे / शेतासाथे
शायिष्येथे / शेष्येथे
अशिन्वाथाम्
शायिषीयास्थाम् / शेषीयास्थाम्
अशायिषाथाम् / अशेषाथाम्
अशायिष्येथाम् / अशेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शिश्यिढ्वे / शिश्यिध्वे
शिश्यिढ्वे / शिश्यिध्वे
शायिताध्वे / शेताध्वे
शायिष्यध्वे / शेष्यध्वे
शायिषीढ्वम् / शायिषीध्वम् / शेषीढ्वम्
अशायिढ्वम् / अशायिध्वम् / अशेढ्वम्
अशायिष्यध्वम् / अशेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शायिताहे / शेताहे
शायिष्ये / शेष्ये
अशायिषि / अशेषि
अशायिष्ये / अशेष्ये
उत्तम पुरुषः  द्विवचनम्
शिन्वः / शिनुवः
शिन्वहे / शिनुवहे
शायितास्वहे / शेतास्वहे
शायिष्यावहे / शेष्यावहे
अशिन्व / अशिनुव
अशिन्वहि / अशिनुवहि
शायिषीवहि / शेषीवहि
अशायिष्वहि / अशेष्वहि
अशायिष्यावहि / अशेष्यावहि
उत्तम पुरुषः  बहुवचनम्
शिन्मः / शिनुमः
शिन्महे / शिनुमहे
शायितास्महे / शेतास्महे
शायिष्यामहे / शेष्यामहे
अशिन्म / अशिनुम
अशिन्महि / अशिनुमहि
शायिषीमहि / शेषीमहि
अशायिष्महि / अशेष्महि
अशायिष्यामहि / अशेष्यामहि