शास् - शासुँ - अनुशिष्टौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शास्ति
शिष्यते
शशास
शशासे
शासिता
शासिता
शासिष्यति
शासिष्यते
शिष्टात् / शिष्टाद् / शास्तु
शिष्यताम्
अशात् / अशाद्
अशिष्यत
शिष्यात् / शिष्याद्
शिष्येत
शिष्यात् / शिष्याद्
शासिषीष्ट
अशिषत् / अशिषद्
अशिष
अशासिष्यत् / अशासिष्यद्
अशासिष्यत
प्रथम  द्विवचनम्
शिष्टः
शिष्येते
शशासतुः
शशासाते
शासितारौ
शासितारौ
शासिष्यतः
शासिष्येते
शिष्टाम्
शिष्येताम्
अशिष्टाम्
अशिष्येताम्
शिष्याताम्
शिष्येयाताम्
शिष्यास्ताम्
शासिषीयास्ताम्
अशिषताम्
अशिषेताम्
अशासिष्यताम्
अशासिष्येताम्
प्रथम  बहुवचनम्
शासति
शिष्यन्ते
शशासुः
शशासिरे
शासितारः
शासितारः
शासिष्यन्ति
शासिष्यन्ते
शासतु
शिष्यन्ताम्
अशासुः
अशिष्यन्त
शिष्युः
शिष्येरन्
शिष्यासुः
शासिषीरन्
अशिषन्
अशिषन्त
अशासिष्यन्
अशासिष्यन्त
मध्यम  एकवचनम्
शास्सि
शिष्यसे
शशासिथ
शशासिषे
शासितासि
शासितासे
शासिष्यसि
शासिष्यसे
शिष्टात् / शिष्टाद् / शाधि
शिष्यस्व
अशाः / अशात् / अशाद्
अशिष्यथाः
शिष्याः
शिष्येथाः
शिष्याः
शासिषीष्ठाः
अशिषः
अशिषथाः
अशासिष्यः
अशासिष्यथाः
मध्यम  द्विवचनम्
शिष्ठः
शिष्येथे
शशासथुः
शशासाथे
शासितास्थः
शासितासाथे
शासिष्यथः
शासिष्येथे
शिष्टम्
शिष्येथाम्
अशिष्टम्
अशिष्येथाम्
शिष्यातम्
शिष्येयाथाम्
शिष्यास्तम्
शासिषीयास्थाम्
अशिषतम्
अशिषेथाम्
अशासिष्यतम्
अशासिष्येथाम्
मध्यम  बहुवचनम्
शिष्ठ
शिष्यध्वे
शशास
शशासिध्वे
शासितास्थ
शासिताध्वे
शासिष्यथ
शासिष्यध्वे
शिष्ट
शिष्यध्वम्
अशिष्ट
अशिष्यध्वम्
शिष्यात
शिष्येध्वम्
शिष्यास्त
शासिषीध्वम्
अशिषत
अशिषध्वम्
अशासिष्यत
अशासिष्यध्वम्
उत्तम  एकवचनम्
शास्मि
शिष्ये
शशास
शशासे
शासितास्मि
शासिताहे
शासिष्यामि
शासिष्ये
शासानि
शिष्यै
अशासम्
अशिष्ये
शिष्याम्
शिष्येय
शिष्यासम्
शासिषीय
अशिषम्
अशिषे
अशासिष्यम्
अशासिष्ये
उत्तम  द्विवचनम्
शिष्वः
शिष्यावहे
शशासिव
शशासिवहे
शासितास्वः
शासितास्वहे
शासिष्यावः
शासिष्यावहे
शासाव
शिष्यावहै
अशिष्व
अशिष्यावहि
शिष्याव
शिष्येवहि
शिष्यास्व
शासिषीवहि
अशिषाव
अशिषावहि
अशासिष्याव
अशासिष्यावहि
उत्तम  बहुवचनम्
शिष्मः
शिष्यामहे
शशासिम
शशासिमहे
शासितास्मः
शासितास्महे
शासिष्यामः
शासिष्यामहे
शासाम
शिष्यामहै
अशिष्म
अशिष्यामहि
शिष्याम
शिष्येमहि
शिष्यास्म
शासिषीमहि
अशिषाम
अशिषामहि
अशासिष्याम
अशासिष्यामहि
प्रथम पुरुषः  एकवचनम्
शिष्टात् / शिष्टाद् / शास्तु
शिष्यात् / शिष्याद्
शिष्यात् / शिष्याद्
अशिषत् / अशिषद्
अशासिष्यत् / अशासिष्यद्
प्रथमा  द्विवचनम्
अशासिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शिष्टात् / शिष्टाद् / शाधि
अशाः / अशात् / अशाद्
मध्यम पुरुषः  द्विवचनम्
अशासिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशासिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्