शल् - शलँ - चलनसंवरणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शलते
शल्यते
शेले
शेले
शलिता
शलिता
शलिष्यते
शलिष्यते
शलताम्
शल्यताम्
अशलत
अशल्यत
शलेत
शल्येत
शलिषीष्ट
शलिषीष्ट
अशलिष्ट
अशालि
अशलिष्यत
अशलिष्यत
प्रथम  द्विवचनम्
शलेते
शल्येते
शेलाते
शेलाते
शलितारौ
शलितारौ
शलिष्येते
शलिष्येते
शलेताम्
शल्येताम्
अशलेताम्
अशल्येताम्
शलेयाताम्
शल्येयाताम्
शलिषीयास्ताम्
शलिषीयास्ताम्
अशलिषाताम्
अशलिषाताम्
अशलिष्येताम्
अशलिष्येताम्
प्रथम  बहुवचनम्
शलन्ते
शल्यन्ते
शेलिरे
शेलिरे
शलितारः
शलितारः
शलिष्यन्ते
शलिष्यन्ते
शलन्ताम्
शल्यन्ताम्
अशलन्त
अशल्यन्त
शलेरन्
शल्येरन्
शलिषीरन्
शलिषीरन्
अशलिषत
अशलिषत
अशलिष्यन्त
अशलिष्यन्त
मध्यम  एकवचनम्
शलसे
शल्यसे
शेलिषे
शेलिषे
शलितासे
शलितासे
शलिष्यसे
शलिष्यसे
शलस्व
शल्यस्व
अशलथाः
अशल्यथाः
शलेथाः
शल्येथाः
शलिषीष्ठाः
शलिषीष्ठाः
अशलिष्ठाः
अशलिष्ठाः
अशलिष्यथाः
अशलिष्यथाः
मध्यम  द्विवचनम्
शलेथे
शल्येथे
शेलाथे
शेलाथे
शलितासाथे
शलितासाथे
शलिष्येथे
शलिष्येथे
शलेथाम्
शल्येथाम्
अशलेथाम्
अशल्येथाम्
शलेयाथाम्
शल्येयाथाम्
शलिषीयास्थाम्
शलिषीयास्थाम्
अशलिषाथाम्
अशलिषाथाम्
अशलिष्येथाम्
अशलिष्येथाम्
मध्यम  बहुवचनम्
शलध्वे
शल्यध्वे
शेलिढ्वे / शेलिध्वे
शेलिढ्वे / शेलिध्वे
शलिताध्वे
शलिताध्वे
शलिष्यध्वे
शलिष्यध्वे
शलध्वम्
शल्यध्वम्
अशलध्वम्
अशल्यध्वम्
शलेध्वम्
शल्येध्वम्
शलिषीढ्वम् / शलिषीध्वम्
शलिषीढ्वम् / शलिषीध्वम्
अशलिढ्वम् / अशलिध्वम्
अशलिढ्वम् / अशलिध्वम्
अशलिष्यध्वम्
अशलिष्यध्वम्
उत्तम  एकवचनम्
शले
शल्ये
शेले
शेले
शलिताहे
शलिताहे
शलिष्ये
शलिष्ये
शलै
शल्यै
अशले
अशल्ये
शलेय
शल्येय
शलिषीय
शलिषीय
अशलिषि
अशलिषि
अशलिष्ये
अशलिष्ये
उत्तम  द्विवचनम्
शलावहे
शल्यावहे
शेलिवहे
शेलिवहे
शलितास्वहे
शलितास्वहे
शलिष्यावहे
शलिष्यावहे
शलावहै
शल्यावहै
अशलावहि
अशल्यावहि
शलेवहि
शल्येवहि
शलिषीवहि
शलिषीवहि
अशलिष्वहि
अशलिष्वहि
अशलिष्यावहि
अशलिष्यावहि
उत्तम  बहुवचनम्
शलामहे
शल्यामहे
शेलिमहे
शेलिमहे
शलितास्महे
शलितास्महे
शलिष्यामहे
शलिष्यामहे
शलामहै
शल्यामहै
अशलामहि
अशल्यामहि
शलेमहि
शल्येमहि
शलिषीमहि
शलिषीमहि
अशलिष्महि
अशलिष्महि
अशलिष्यामहि
अशलिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
शेलिढ्वे / शेलिध्वे
शेलिढ्वे / शेलिध्वे
शलिषीढ्वम् / शलिषीध्वम्
शलिषीढ्वम् / शलिषीध्वम्
अशलिढ्वम् / अशलिध्वम्
अशलिढ्वम् / अशलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्