शम् - शमुँ उपशमे दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अशाम्यत् / अशाम्यद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
अशाम्यताम्
अचम्नुताम्
प्रथम पुरुषः  बहुवचनम्
अशाम्यन्
अचम्नुवन्
मध्यम पुरुषः  एकवचनम्
अशाम्यः
अचम्नोः
मध्यम पुरुषः  द्विवचनम्
अशाम्यतम्
अचम्नुतम्
मध्यम पुरुषः  बहुवचनम्
अशाम्यत
अचम्नुत
उत्तम पुरुषः  एकवचनम्
अशाम्यम्
अचम्नवम्
उत्तम पुरुषः  द्विवचनम्
अशाम्याव
अचम्नुव
उत्तम पुरुषः  बहुवचनम्
अशाम्याम
अचम्नुम
प्रथम पुरुषः  एकवचनम्
अशाम्यत् / अशाम्यद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
अशाम्यताम्
प्रथम पुरुषः  बहुवचनम्
अशाम्यन्
मध्यम पुरुषः  एकवचनम्
अशाम्यः
मध्यम पुरुषः  द्विवचनम्
अशाम्यतम्
मध्यम पुरुषः  बहुवचनम्
अशाम्यत
उत्तम पुरुषः  एकवचनम्
अशाम्यम्
उत्तम पुरुषः  द्विवचनम्
अशाम्याव
उत्तम पुरुषः  बहुवचनम्
अशाम्याम