शद् - शदॢँ - शातने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शीयते
शद्यते
शशाद
शेदे
शत्ता
शत्ता
शत्स्यति
शत्स्यते
शीयताम्
शद्यताम्
अशीयत
अशद्यत
शीयेत
शद्येत
शद्यात् / शद्याद्
शत्सीष्ट
अशदत् / अशदद्
अशादि
अशत्स्यत् / अशत्स्यद्
अशत्स्यत
प्रथम  द्विवचनम्
शीयेते
शद्येते
शेदतुः
शेदाते
शत्तारौ
शत्तारौ
शत्स्यतः
शत्स्येते
शीयेताम्
शद्येताम्
अशीयेताम्
अशद्येताम्
शीयेयाताम्
शद्येयाताम्
शद्यास्ताम्
शत्सीयास्ताम्
अशदताम्
अशत्साताम्
अशत्स्यताम्
अशत्स्येताम्
प्रथम  बहुवचनम्
शीयन्ते
शद्यन्ते
शेदुः
शेदिरे
शत्तारः
शत्तारः
शत्स्यन्ति
शत्स्यन्ते
शीयन्ताम्
शद्यन्ताम्
अशीयन्त
अशद्यन्त
शीयेरन्
शद्येरन्
शद्यासुः
शत्सीरन्
अशदन्
अशत्सत
अशत्स्यन्
अशत्स्यन्त
मध्यम  एकवचनम्
शीयसे
शद्यसे
शेदिथ / शशत्थ
शेदिषे
शत्तासि
शत्तासे
शत्स्यसि
शत्स्यसे
शीयस्व
शद्यस्व
अशीयथाः
अशद्यथाः
शीयेथाः
शद्येथाः
शद्याः
शत्सीष्ठाः
अशदः
अशत्थाः
अशत्स्यः
अशत्स्यथाः
मध्यम  द्विवचनम्
शीयेथे
शद्येथे
शेदथुः
शेदाथे
शत्तास्थः
शत्तासाथे
शत्स्यथः
शत्स्येथे
शीयेथाम्
शद्येथाम्
अशीयेथाम्
अशद्येथाम्
शीयेयाथाम्
शद्येयाथाम्
शद्यास्तम्
शत्सीयास्थाम्
अशदतम्
अशत्साथाम्
अशत्स्यतम्
अशत्स्येथाम्
मध्यम  बहुवचनम्
शीयध्वे
शद्यध्वे
शेद
शेदिध्वे
शत्तास्थ
शत्ताध्वे
शत्स्यथ
शत्स्यध्वे
शीयध्वम्
शद्यध्वम्
अशीयध्वम्
अशद्यध्वम्
शीयेध्वम्
शद्येध्वम्
शद्यास्त
शत्सीध्वम्
अशदत
अशद्ध्वम्
अशत्स्यत
अशत्स्यध्वम्
उत्तम  एकवचनम्
शीये
शद्ये
शशद / शशाद
शेदे
शत्तास्मि
शत्ताहे
शत्स्यामि
शत्स्ये
शीयै
शद्यै
अशीये
अशद्ये
शीयेय
शद्येय
शद्यासम्
शत्सीय
अशदम्
अशत्सि
अशत्स्यम्
अशत्स्ये
उत्तम  द्विवचनम्
शीयावहे
शद्यावहे
शेदिव
शेदिवहे
शत्तास्वः
शत्तास्वहे
शत्स्यावः
शत्स्यावहे
शीयावहै
शद्यावहै
अशीयावहि
अशद्यावहि
शीयेवहि
शद्येवहि
शद्यास्व
शत्सीवहि
अशदाव
अशत्स्वहि
अशत्स्याव
अशत्स्यावहि
उत्तम  बहुवचनम्
शीयामहे
शद्यामहे
शेदिम
शेदिमहे
शत्तास्मः
शत्तास्महे
शत्स्यामः
शत्स्यामहे
शीयामहै
शद्यामहै
अशीयामहि
अशद्यामहि
शीयेमहि
शद्येमहि
शद्यास्म
शत्सीमहि
अशदाम
अशत्स्महि
अशत्स्याम
अशत्स्यामहि
प्रथम पुरुषः  एकवचनम्
अशत्स्यत् / अशत्स्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्