शच् - शचँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शचते
शच्यते
शेचे
शेचे
शचिता
शचिता
शचिष्यते
शचिष्यते
शचताम्
शच्यताम्
अशचत
अशच्यत
शचेत
शच्येत
शचिषीष्ट
शचिषीष्ट
अशचिष्ट
अशाचि
अशचिष्यत
अशचिष्यत
प्रथम  द्विवचनम्
शचेते
शच्येते
शेचाते
शेचाते
शचितारौ
शचितारौ
शचिष्येते
शचिष्येते
शचेताम्
शच्येताम्
अशचेताम्
अशच्येताम्
शचेयाताम्
शच्येयाताम्
शचिषीयास्ताम्
शचिषीयास्ताम्
अशचिषाताम्
अशचिषाताम्
अशचिष्येताम्
अशचिष्येताम्
प्रथम  बहुवचनम्
शचन्ते
शच्यन्ते
शेचिरे
शेचिरे
शचितारः
शचितारः
शचिष्यन्ते
शचिष्यन्ते
शचन्ताम्
शच्यन्ताम्
अशचन्त
अशच्यन्त
शचेरन्
शच्येरन्
शचिषीरन्
शचिषीरन्
अशचिषत
अशचिषत
अशचिष्यन्त
अशचिष्यन्त
मध्यम  एकवचनम्
शचसे
शच्यसे
शेचिषे
शेचिषे
शचितासे
शचितासे
शचिष्यसे
शचिष्यसे
शचस्व
शच्यस्व
अशचथाः
अशच्यथाः
शचेथाः
शच्येथाः
शचिषीष्ठाः
शचिषीष्ठाः
अशचिष्ठाः
अशचिष्ठाः
अशचिष्यथाः
अशचिष्यथाः
मध्यम  द्विवचनम्
शचेथे
शच्येथे
शेचाथे
शेचाथे
शचितासाथे
शचितासाथे
शचिष्येथे
शचिष्येथे
शचेथाम्
शच्येथाम्
अशचेथाम्
अशच्येथाम्
शचेयाथाम्
शच्येयाथाम्
शचिषीयास्थाम्
शचिषीयास्थाम्
अशचिषाथाम्
अशचिषाथाम्
अशचिष्येथाम्
अशचिष्येथाम्
मध्यम  बहुवचनम्
शचध्वे
शच्यध्वे
शेचिध्वे
शेचिध्वे
शचिताध्वे
शचिताध्वे
शचिष्यध्वे
शचिष्यध्वे
शचध्वम्
शच्यध्वम्
अशचध्वम्
अशच्यध्वम्
शचेध्वम्
शच्येध्वम्
शचिषीध्वम्
शचिषीध्वम्
अशचिढ्वम्
अशचिढ्वम्
अशचिष्यध्वम्
अशचिष्यध्वम्
उत्तम  एकवचनम्
शचे
शच्ये
शेचे
शेचे
शचिताहे
शचिताहे
शचिष्ये
शचिष्ये
शचै
शच्यै
अशचे
अशच्ये
शचेय
शच्येय
शचिषीय
शचिषीय
अशचिषि
अशचिषि
अशचिष्ये
अशचिष्ये
उत्तम  द्विवचनम्
शचावहे
शच्यावहे
शेचिवहे
शेचिवहे
शचितास्वहे
शचितास्वहे
शचिष्यावहे
शचिष्यावहे
शचावहै
शच्यावहै
अशचावहि
अशच्यावहि
शचेवहि
शच्येवहि
शचिषीवहि
शचिषीवहि
अशचिष्वहि
अशचिष्वहि
अशचिष्यावहि
अशचिष्यावहि
उत्तम  बहुवचनम्
शचामहे
शच्यामहे
शेचिमहे
शेचिमहे
शचितास्महे
शचितास्महे
शचिष्यामहे
शचिष्यामहे
शचामहै
शच्यामहै
अशचामहि
अशच्यामहि
शचेमहि
शच्येमहि
शचिषीमहि
शचिषीमहि
अशचिष्महि
अशचिष्महि
अशचिष्यामहि
अशचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्