शंस् - शंसुँ - स्तुतौ दुर्गतावपीत्येके इति दुर्गः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शंसति
शस्यते
शशंस
शशंसे
शंसिता
शंसिता
शंसिष्यति
शंसिष्यते
शंसतात् / शंसताद् / शंसतु
शस्यताम्
अशंसत् / अशंसद्
अशस्यत
शंसेत् / शंसेद्
शस्येत
शस्यात् / शस्याद्
शंसिषीष्ट
अशंसीत् / अशंसीद्
अशंसि
अशंसिष्यत् / अशंसिष्यद्
अशंसिष्यत
प्रथम  द्विवचनम्
शंसतः
शस्येते
शशंसतुः
शशंसाते
शंसितारौ
शंसितारौ
शंसिष्यतः
शंसिष्येते
शंसताम्
शस्येताम्
अशंसताम्
अशस्येताम्
शंसेताम्
शस्येयाताम्
शस्यास्ताम्
शंसिषीयास्ताम्
अशंसिष्टाम्
अशंसिषाताम्
अशंसिष्यताम्
अशंसिष्येताम्
प्रथम  बहुवचनम्
शंसन्ति
शस्यन्ते
शशंसुः
शशंसिरे
शंसितारः
शंसितारः
शंसिष्यन्ति
शंसिष्यन्ते
शंसन्तु
शस्यन्ताम्
अशंसन्
अशस्यन्त
शंसेयुः
शस्येरन्
शस्यासुः
शंसिषीरन्
अशंसिषुः
अशंसिषत
अशंसिष्यन्
अशंसिष्यन्त
मध्यम  एकवचनम्
शंससि
शस्यसे
शशंसिथ
शशंसिषे
शंसितासि
शंसितासे
शंसिष्यसि
शंसिष्यसे
शंसतात् / शंसताद् / शंस
शस्यस्व
अशंसः
अशस्यथाः
शंसेः
शस्येथाः
शस्याः
शंसिषीष्ठाः
अशंसीः
अशंसिष्ठाः
अशंसिष्यः
अशंसिष्यथाः
मध्यम  द्विवचनम्
शंसथः
शस्येथे
शशंसथुः
शशंसाथे
शंसितास्थः
शंसितासाथे
शंसिष्यथः
शंसिष्येथे
शंसतम्
शस्येथाम्
अशंसतम्
अशस्येथाम्
शंसेतम्
शस्येयाथाम्
शस्यास्तम्
शंसिषीयास्थाम्
अशंसिष्टम्
अशंसिषाथाम्
अशंसिष्यतम्
अशंसिष्येथाम्
मध्यम  बहुवचनम्
शंसथ
शस्यध्वे
शशंस
शशंसिध्वे
शंसितास्थ
शंसिताध्वे
शंसिष्यथ
शंसिष्यध्वे
शंसत
शस्यध्वम्
अशंसत
अशस्यध्वम्
शंसेत
शस्येध्वम्
शस्यास्त
शंसिषीध्वम्
अशंसिष्ट
अशंसिढ्वम्
अशंसिष्यत
अशंसिष्यध्वम्
उत्तम  एकवचनम्
शंसामि
शस्ये
शशंस
शशंसे
शंसितास्मि
शंसिताहे
शंसिष्यामि
शंसिष्ये
शंसानि
शस्यै
अशंसम्
अशस्ये
शंसेयम्
शस्येय
शस्यासम्
शंसिषीय
अशंसिषम्
अशंसिषि
अशंसिष्यम्
अशंसिष्ये
उत्तम  द्विवचनम्
शंसावः
शस्यावहे
शशंसिव
शशंसिवहे
शंसितास्वः
शंसितास्वहे
शंसिष्यावः
शंसिष्यावहे
शंसाव
शस्यावहै
अशंसाव
अशस्यावहि
शंसेव
शस्येवहि
शस्यास्व
शंसिषीवहि
अशंसिष्व
अशंसिष्वहि
अशंसिष्याव
अशंसिष्यावहि
उत्तम  बहुवचनम्
शंसामः
शस्यामहे
शशंसिम
शशंसिमहे
शंसितास्मः
शंसितास्महे
शंसिष्यामः
शंसिष्यामहे
शंसाम
शस्यामहै
अशंसाम
अशस्यामहि
शंसेम
शस्येमहि
शस्यास्म
शंसिषीमहि
अशंसिष्म
अशंसिष्महि
अशंसिष्याम
अशंसिष्यामहि
प्रथम पुरुषः  एकवचनम्
शंसतात् / शंसताद् / शंसतु
अशंसत् / अशंसद्
अशंसीत् / अशंसीद्
अशंसिष्यत् / अशंसिष्यद्
प्रथमा  द्विवचनम्
अशंसिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शंसतात् / शंसताद् / शंस
मध्यम पुरुषः  द्विवचनम्
अशंसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशंसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्