व्रीड् - व्रीडँ - चोदने लज्जायां च दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
व्रीड्यति
व्रीड्यते
विव्रीड
विव्रीडे
व्रीडिता
व्रीडिता
व्रीडिष्यति
व्रीडिष्यते
व्रीड्यतात् / व्रीड्यताद् / व्रीड्यतु
व्रीड्यताम्
अव्रीड्यत् / अव्रीड्यद्
अव्रीड्यत
व्रीड्येत् / व्रीड्येद्
व्रीड्येत
व्रीड्यात् / व्रीड्याद्
व्रीडिषीष्ट
अव्रीडीत् / अव्रीडीद्
अव्रीडि
अव्रीडिष्यत् / अव्रीडिष्यद्
अव्रीडिष्यत
प्रथम  द्विवचनम्
व्रीड्यतः
व्रीड्येते
विव्रीडतुः
विव्रीडाते
व्रीडितारौ
व्रीडितारौ
व्रीडिष्यतः
व्रीडिष्येते
व्रीड्यताम्
व्रीड्येताम्
अव्रीड्यताम्
अव्रीड्येताम्
व्रीड्येताम्
व्रीड्येयाताम्
व्रीड्यास्ताम्
व्रीडिषीयास्ताम्
अव्रीडिष्टाम्
अव्रीडिषाताम्
अव्रीडिष्यताम्
अव्रीडिष्येताम्
प्रथम  बहुवचनम्
व्रीड्यन्ति
व्रीड्यन्ते
विव्रीडुः
विव्रीडिरे
व्रीडितारः
व्रीडितारः
व्रीडिष्यन्ति
व्रीडिष्यन्ते
व्रीड्यन्तु
व्रीड्यन्ताम्
अव्रीड्यन्
अव्रीड्यन्त
व्रीड्येयुः
व्रीड्येरन्
व्रीड्यासुः
व्रीडिषीरन्
अव्रीडिषुः
अव्रीडिषत
अव्रीडिष्यन्
अव्रीडिष्यन्त
मध्यम  एकवचनम्
व्रीड्यसि
व्रीड्यसे
विव्रीडिथ
विव्रीडिषे
व्रीडितासि
व्रीडितासे
व्रीडिष्यसि
व्रीडिष्यसे
व्रीड्यतात् / व्रीड्यताद् / व्रीड्य
व्रीड्यस्व
अव्रीड्यः
अव्रीड्यथाः
व्रीड्येः
व्रीड्येथाः
व्रीड्याः
व्रीडिषीष्ठाः
अव्रीडीः
अव्रीडिष्ठाः
अव्रीडिष्यः
अव्रीडिष्यथाः
मध्यम  द्विवचनम्
व्रीड्यथः
व्रीड्येथे
विव्रीडथुः
विव्रीडाथे
व्रीडितास्थः
व्रीडितासाथे
व्रीडिष्यथः
व्रीडिष्येथे
व्रीड्यतम्
व्रीड्येथाम्
अव्रीड्यतम्
अव्रीड्येथाम्
व्रीड्येतम्
व्रीड्येयाथाम्
व्रीड्यास्तम्
व्रीडिषीयास्थाम्
अव्रीडिष्टम्
अव्रीडिषाथाम्
अव्रीडिष्यतम्
अव्रीडिष्येथाम्
मध्यम  बहुवचनम्
व्रीड्यथ
व्रीड्यध्वे
विव्रीड
विव्रीडिध्वे
व्रीडितास्थ
व्रीडिताध्वे
व्रीडिष्यथ
व्रीडिष्यध्वे
व्रीड्यत
व्रीड्यध्वम्
अव्रीड्यत
अव्रीड्यध्वम्
व्रीड्येत
व्रीड्येध्वम्
व्रीड्यास्त
व्रीडिषीध्वम्
अव्रीडिष्ट
अव्रीडिढ्वम्
अव्रीडिष्यत
अव्रीडिष्यध्वम्
उत्तम  एकवचनम्
व्रीड्यामि
व्रीड्ये
विव्रीड
विव्रीडे
व्रीडितास्मि
व्रीडिताहे
व्रीडिष्यामि
व्रीडिष्ये
व्रीड्यानि
व्रीड्यै
अव्रीड्यम्
अव्रीड्ये
व्रीड्येयम्
व्रीड्येय
व्रीड्यासम्
व्रीडिषीय
अव्रीडिषम्
अव्रीडिषि
अव्रीडिष्यम्
अव्रीडिष्ये
उत्तम  द्विवचनम्
व्रीड्यावः
व्रीड्यावहे
विव्रीडिव
विव्रीडिवहे
व्रीडितास्वः
व्रीडितास्वहे
व्रीडिष्यावः
व्रीडिष्यावहे
व्रीड्याव
व्रीड्यावहै
अव्रीड्याव
अव्रीड्यावहि
व्रीड्येव
व्रीड्येवहि
व्रीड्यास्व
व्रीडिषीवहि
अव्रीडिष्व
अव्रीडिष्वहि
अव्रीडिष्याव
अव्रीडिष्यावहि
उत्तम  बहुवचनम्
व्रीड्यामः
व्रीड्यामहे
विव्रीडिम
विव्रीडिमहे
व्रीडितास्मः
व्रीडितास्महे
व्रीडिष्यामः
व्रीडिष्यामहे
व्रीड्याम
व्रीड्यामहै
अव्रीड्याम
अव्रीड्यामहि
व्रीड्येम
व्रीड्येमहि
व्रीड्यास्म
व्रीडिषीमहि
अव्रीडिष्म
अव्रीडिष्महि
अव्रीडिष्याम
अव्रीडिष्यामहि
प्रथम पुरुषः  एकवचनम्
व्रीड्यतात् / व्रीड्यताद् / व्रीड्यतु
अव्रीड्यत् / अव्रीड्यद्
व्रीड्येत् / व्रीड्येद्
व्रीड्यात् / व्रीड्याद्
अव्रीडीत् / अव्रीडीद्
अव्रीडिष्यत् / अव्रीडिष्यद्
प्रथमा  द्विवचनम्
अव्रीडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
व्रीड्यतात् / व्रीड्यताद् / व्रीड्य
मध्यम पुरुषः  द्विवचनम्
अव्रीडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अव्रीडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्