व्ये - व्येञ् - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
व्ययति
व्ययते
वीयते
विव्याय
विव्ये
विव्ये
व्याता
व्याता
व्यायिता / व्याता
व्यास्यति
व्यास्यते
व्यायिष्यते / व्यास्यते
व्ययतात् / व्ययताद् / व्ययतु
व्ययताम्
वीयताम्
अव्ययत् / अव्ययद्
अव्ययत
अवीयत
व्ययेत् / व्ययेद्
व्ययेत
वीयेत
वीयात् / वीयाद्
व्येषीष्ट / व्यासीष्ट
व्यायिषीष्ट / व्येषीष्ट / व्यासीष्ट
अव्यासीत् / अव्यासीद्
अव्यास्त
अव्यायि
अव्यास्यत् / अव्यास्यद्
अव्यास्यत
अव्यायिष्यत / अव्यास्यत
प्रथम  द्विवचनम्
व्ययतः
व्ययेते
वीयेते
विव्यतुः
विव्याते
विव्याते
व्यातारौ
व्यातारौ
व्यायितारौ / व्यातारौ
व्यास्यतः
व्यास्येते
व्यायिष्येते / व्यास्येते
व्ययताम्
व्ययेताम्
वीयेताम्
अव्ययताम्
अव्ययेताम्
अवीयेताम्
व्ययेताम्
व्ययेयाताम्
वीयेयाताम्
वीयास्ताम्
व्येषीयास्ताम् / व्यासीयास्ताम्
व्यायिषीयास्ताम् / व्येषीयास्ताम् / व्यासीयास्ताम्
अव्यासिष्टाम्
अव्यासाताम्
अव्यायिषाताम् / अव्यासाताम्
अव्यास्यताम्
अव्यास्येताम्
अव्यायिष्येताम् / अव्यास्येताम्
प्रथम  बहुवचनम्
व्ययन्ति
व्ययन्ते
वीयन्ते
विव्युः
विव्यिरे
विव्यिरे
व्यातारः
व्यातारः
व्यायितारः / व्यातारः
व्यास्यन्ति
व्यास्यन्ते
व्यायिष्यन्ते / व्यास्यन्ते
व्ययन्तु
व्ययन्ताम्
वीयन्ताम्
अव्ययन्
अव्ययन्त
अवीयन्त
व्ययेयुः
व्ययेरन्
वीयेरन्
वीयासुः
व्येषीरन् / व्यासीरन्
व्यायिषीरन् / व्येषीरन् / व्यासीरन्
अव्यासिषुः
अव्यासत
अव्यायिषत / अव्यासत
अव्यास्यन्
अव्यास्यन्त
अव्यायिष्यन्त / अव्यास्यन्त
मध्यम  एकवचनम्
व्ययसि
व्ययसे
वीयसे
विव्ययिथ
विव्यिषे
विव्यिषे
व्यातासि
व्यातासे
व्यायितासे / व्यातासे
व्यास्यसि
व्यास्यसे
व्यायिष्यसे / व्यास्यसे
व्ययतात् / व्ययताद् / व्यय
व्ययस्व
वीयस्व
अव्ययः
अव्ययथाः
अवीयथाः
व्ययेः
व्ययेथाः
वीयेथाः
वीयाः
व्येषीष्ठाः / व्यासीष्ठाः
व्यायिषीष्ठाः / व्येषीष्ठाः / व्यासीष्ठाः
अव्यासीः
अव्यास्थाः
अव्यायिष्ठाः / अव्यास्थाः
अव्यास्यः
अव्यास्यथाः
अव्यायिष्यथाः / अव्यास्यथाः
मध्यम  द्विवचनम्
व्ययथः
व्ययेथे
वीयेथे
विव्यथुः
विव्याथे
विव्याथे
व्यातास्थः
व्यातासाथे
व्यायितासाथे / व्यातासाथे
व्यास्यथः
व्यास्येथे
व्यायिष्येथे / व्यास्येथे
व्ययतम्
व्ययेथाम्
वीयेथाम्
अव्ययतम्
अव्ययेथाम्
अवीयेथाम्
व्ययेतम्
व्ययेयाथाम्
वीयेयाथाम्
वीयास्तम्
व्येषीयास्थाम् / व्यासीयास्थाम्
व्यायिषीयास्थाम् / व्येषीयास्थाम् / व्यासीयास्थाम्
अव्यासिष्टम्
अव्यासाथाम्
अव्यायिषाथाम् / अव्यासाथाम्
अव्यास्यतम्
अव्यास्येथाम्
अव्यायिष्येथाम् / अव्यास्येथाम्
मध्यम  बहुवचनम्
व्ययथ
व्ययध्वे
वीयध्वे
विव्य
विव्यिढ्वे / विव्यिध्वे
विव्यिढ्वे / विव्यिध्वे
व्यातास्थ
व्याताध्वे
व्यायिताध्वे / व्याताध्वे
व्यास्यथ
व्यास्यध्वे
व्यायिष्यध्वे / व्यास्यध्वे
व्ययत
व्ययध्वम्
वीयध्वम्
अव्ययत
अव्ययध्वम्
अवीयध्वम्
व्ययेत
व्ययेध्वम्
वीयेध्वम्
वीयास्त
व्येषीढ्वम् / व्यासीध्वम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्येषीढ्वम् / व्यासीध्वम्
अव्यासिष्ट
अव्याध्वम्
अव्यायिढ्वम् / अव्यायिध्वम् / अव्याध्वम्
अव्यास्यत
अव्यास्यध्वम्
अव्यायिष्यध्वम् / अव्यास्यध्वम्
उत्तम  एकवचनम्
व्ययामि
व्यये
वीये
विव्यय / विव्याय
विव्ये
विव्ये
व्यातास्मि
व्याताहे
व्यायिताहे / व्याताहे
व्यास्यामि
व्यास्ये
व्यायिष्ये / व्यास्ये
व्ययानि
व्ययै
वीयै
अव्ययम्
अव्यये
अवीये
व्ययेयम्
व्ययेय
वीयेय
वीयासम्
व्येषीय / व्यासीय
व्यायिषीय / व्येषीय / व्यासीय
अव्यासिषम्
अव्यासि
अव्यायिषि / अव्यासि
अव्यास्यम्
अव्यास्ये
अव्यायिष्ये / अव्यास्ये
उत्तम  द्विवचनम्
व्ययावः
व्ययावहे
वीयावहे
विव्यिव
विव्यिवहे
विव्यिवहे
व्यातास्वः
व्यातास्वहे
व्यायितास्वहे / व्यातास्वहे
व्यास्यावः
व्यास्यावहे
व्यायिष्यावहे / व्यास्यावहे
व्ययाव
व्ययावहै
वीयावहै
अव्ययाव
अव्ययावहि
अवीयावहि
व्ययेव
व्ययेवहि
वीयेवहि
वीयास्व
व्येषीवहि / व्यासीवहि
व्यायिषीवहि / व्येषीवहि / व्यासीवहि
अव्यासिष्व
अव्यास्वहि
अव्यायिष्वहि / अव्यास्वहि
अव्यास्याव
अव्यास्यावहि
अव्यायिष्यावहि / अव्यास्यावहि
उत्तम  बहुवचनम्
व्ययामः
व्ययामहे
वीयामहे
विव्यिम
विव्यिमहे
विव्यिमहे
व्यातास्मः
व्यातास्महे
व्यायितास्महे / व्यातास्महे
व्यास्यामः
व्यास्यामहे
व्यायिष्यामहे / व्यास्यामहे
व्ययाम
व्ययामहै
वीयामहै
अव्ययाम
अव्ययामहि
अवीयामहि
व्ययेम
व्ययेमहि
वीयेमहि
वीयास्म
व्येषीमहि / व्यासीमहि
व्यायिषीमहि / व्येषीमहि / व्यासीमहि
अव्यासिष्म
अव्यास्महि
अव्यायिष्महि / अव्यास्महि
अव्यास्याम
अव्यास्यामहि
अव्यायिष्यामहि / अव्यास्यामहि
 
प्रथम पुरुषः  एकवचनम्
व्यायिता / व्याता
व्यायिष्यते / व्यास्यते
व्ययतात् / व्ययताद् / व्ययतु
अव्ययत् / अव्ययद्
व्येषीष्ट / व्यासीष्ट
व्यायिषीष्ट / व्येषीष्ट / व्यासीष्ट
अव्यासीत् / अव्यासीद्
अव्यास्यत् / अव्यास्यद्
अव्यायिष्यत / अव्यास्यत
प्रथमा  द्विवचनम्
व्यायितारौ / व्यातारौ
व्यायिष्येते / व्यास्येते
व्येषीयास्ताम् / व्यासीयास्ताम्
व्यायिषीयास्ताम् / व्येषीयास्ताम् / व्यासीयास्ताम्
अव्यासिष्टाम्
अव्यायिषाताम् / अव्यासाताम्
अव्यास्येताम्
अव्यायिष्येताम् / अव्यास्येताम्
प्रथमा  बहुवचनम्
व्यायितारः / व्यातारः
व्यायिष्यन्ते / व्यास्यन्ते
व्येषीरन् / व्यासीरन्
व्यायिषीरन् / व्येषीरन् / व्यासीरन्
अव्यायिषत / अव्यासत
अव्यायिष्यन्त / अव्यास्यन्त
मध्यम पुरुषः  एकवचनम्
व्यायितासे / व्यातासे
व्यायिष्यसे / व्यास्यसे
व्ययतात् / व्ययताद् / व्यय
व्येषीष्ठाः / व्यासीष्ठाः
व्यायिषीष्ठाः / व्येषीष्ठाः / व्यासीष्ठाः
अव्यायिष्ठाः / अव्यास्थाः
अव्यायिष्यथाः / अव्यास्यथाः
मध्यम पुरुषः  द्विवचनम्
व्यायितासाथे / व्यातासाथे
व्यायिष्येथे / व्यास्येथे
व्येषीयास्थाम् / व्यासीयास्थाम्
व्यायिषीयास्थाम् / व्येषीयास्थाम् / व्यासीयास्थाम्
अव्यायिषाथाम् / अव्यासाथाम्
अव्यास्येथाम्
अव्यायिष्येथाम् / अव्यास्येथाम्
मध्यम पुरुषः  बहुवचनम्
विव्यिढ्वे / विव्यिध्वे
विव्यिढ्वे / विव्यिध्वे
व्यायिताध्वे / व्याताध्वे
व्यायिष्यध्वे / व्यास्यध्वे
व्येषीढ्वम् / व्यासीध्वम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्येषीढ्वम् / व्यासीध्वम्
अव्यायिढ्वम् / अव्यायिध्वम् / अव्याध्वम्
अव्यास्यध्वम्
अव्यायिष्यध्वम् / अव्यास्यध्वम्
उत्तम पुरुषः  एकवचनम्
विव्यय / विव्याय
व्यायिताहे / व्याताहे
व्यायिष्ये / व्यास्ये
व्यायिषीय / व्येषीय / व्यासीय
अव्यायिषि / अव्यासि
अव्यायिष्ये / अव्यास्ये
उत्तम पुरुषः  द्विवचनम्
व्यायितास्वहे / व्यातास्वहे
व्यायिष्यावहे / व्यास्यावहे
व्येषीवहि / व्यासीवहि
व्यायिषीवहि / व्येषीवहि / व्यासीवहि
अव्यायिष्वहि / अव्यास्वहि
अव्यायिष्यावहि / अव्यास्यावहि
उत्तम पुरुषः  बहुवचनम्
व्यायितास्महे / व्यातास्महे
व्यायिष्यामहे / व्यास्यामहे
व्येषीमहि / व्यासीमहि
व्यायिषीमहि / व्येषीमहि / व्यासीमहि
अव्यायिष्महि / अव्यास्महि
अव्यायिष्यामहि / अव्यास्यामहि