व्यय् - व्ययँ - क्षेपे चत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
व्याययति
व्याययते
व्याय्यते
व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूवे / व्याययांबभूवे / व्याययामाहे
व्याययिता
व्याययिता
व्यायिता / व्याययिता
व्याययिष्यति
व्याययिष्यते
व्यायिष्यते / व्याययिष्यते
व्याययतात् / व्याययताद् / व्याययतु
व्याययताम्
व्याय्यताम्
अव्याययत् / अव्याययद्
अव्याययत
अव्याय्यत
व्याययेत् / व्याययेद्
व्याययेत
व्याय्येत
व्याय्यात् / व्याय्याद्
व्याययिषीष्ट
व्यायिषीष्ट / व्याययिषीष्ट
अविव्ययत् / अविव्ययद्
अविव्ययत
अव्यायि
अव्याययिष्यत् / अव्याययिष्यद्
अव्याययिष्यत
अव्यायिष्यत / अव्याययिष्यत
प्रथम  द्विवचनम्
व्याययतः
व्याययेते
व्याय्येते
व्याययाञ्चक्रतुः / व्याययांचक्रतुः / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्राते / व्याययांचक्राते / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्राते / व्याययांचक्राते / व्याययाम्बभूवाते / व्याययांबभूवाते / व्याययामासाते
व्याययितारौ
व्याययितारौ
व्यायितारौ / व्याययितारौ
व्याययिष्यतः
व्याययिष्येते
व्यायिष्येते / व्याययिष्येते
व्याययताम्
व्याययेताम्
व्याय्येताम्
अव्याययताम्
अव्याययेताम्
अव्याय्येताम्
व्याययेताम्
व्याययेयाताम्
व्याय्येयाताम्
व्याय्यास्ताम्
व्याययिषीयास्ताम्
व्यायिषीयास्ताम् / व्याययिषीयास्ताम्
अविव्ययताम्
अविव्ययेताम्
अव्यायिषाताम् / अव्याययिषाताम्
अव्याययिष्यताम्
अव्याययिष्येताम्
अव्यायिष्येताम् / अव्याययिष्येताम्
प्रथम  बहुवचनम्
व्याययन्ति
व्याययन्ते
व्याय्यन्ते
व्याययाञ्चक्रुः / व्याययांचक्रुः / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
व्याययाञ्चक्रिरे / व्याययांचक्रिरे / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
व्याययाञ्चक्रिरे / व्याययांचक्रिरे / व्याययाम्बभूविरे / व्याययांबभूविरे / व्याययामासिरे
व्याययितारः
व्याययितारः
व्यायितारः / व्याययितारः
व्याययिष्यन्ति
व्याययिष्यन्ते
व्यायिष्यन्ते / व्याययिष्यन्ते
व्याययन्तु
व्याययन्ताम्
व्याय्यन्ताम्
अव्याययन्
अव्याययन्त
अव्याय्यन्त
व्याययेयुः
व्याययेरन्
व्याय्येरन्
व्याय्यासुः
व्याययिषीरन्
व्यायिषीरन् / व्याययिषीरन्
अविव्ययन्
अविव्ययन्त
अव्यायिषत / अव्याययिषत
अव्याययिष्यन्
अव्याययिष्यन्त
अव्यायिष्यन्त / अव्याययिष्यन्त
मध्यम  एकवचनम्
व्याययसि
व्याययसे
व्याय्यसे
व्याययाञ्चकर्थ / व्याययांचकर्थ / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चकृषे / व्याययांचकृषे / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चकृषे / व्याययांचकृषे / व्याययाम्बभूविषे / व्याययांबभूविषे / व्याययामासिषे
व्याययितासि
व्याययितासे
व्यायितासे / व्याययितासे
व्याययिष्यसि
व्याययिष्यसे
व्यायिष्यसे / व्याययिष्यसे
व्याययतात् / व्याययताद् / व्यायय
व्याययस्व
व्याय्यस्व
अव्याययः
अव्याययथाः
अव्याय्यथाः
व्याययेः
व्याययेथाः
व्याय्येथाः
व्याय्याः
व्याययिषीष्ठाः
व्यायिषीष्ठाः / व्याययिषीष्ठाः
अविव्ययः
अविव्ययथाः
अव्यायिष्ठाः / अव्याययिष्ठाः
अव्याययिष्यः
अव्याययिष्यथाः
अव्यायिष्यथाः / अव्याययिष्यथाः
मध्यम  द्विवचनम्
व्याययथः
व्याययेथे
व्याय्येथे
व्याययाञ्चक्रथुः / व्याययांचक्रथुः / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चक्राथे / व्याययांचक्राथे / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चक्राथे / व्याययांचक्राथे / व्याययाम्बभूवाथे / व्याययांबभूवाथे / व्याययामासाथे
व्याययितास्थः
व्याययितासाथे
व्यायितासाथे / व्याययितासाथे
व्याययिष्यथः
व्याययिष्येथे
व्यायिष्येथे / व्याययिष्येथे
व्याययतम्
व्याययेथाम्
व्याय्येथाम्
अव्याययतम्
अव्याययेथाम्
अव्याय्येथाम्
व्याययेतम्
व्याययेयाथाम्
व्याय्येयाथाम्
व्याय्यास्तम्
व्याययिषीयास्थाम्
व्यायिषीयास्थाम् / व्याययिषीयास्थाम्
अविव्ययतम्
अविव्ययेथाम्
अव्यायिषाथाम् / अव्याययिषाथाम्
अव्याययिष्यतम्
अव्याययिष्येथाम्
अव्यायिष्येथाम् / अव्याययिष्येथाम्
मध्यम  बहुवचनम्
व्याययथ
व्याययध्वे
व्याय्यध्वे
व्याययाञ्चक्र / व्याययांचक्र / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृढ्वे / व्याययांचकृढ्वे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृढ्वे / व्याययांचकृढ्वे / व्याययाम्बभूविध्वे / व्याययांबभूविध्वे / व्याययाम्बभूविढ्वे / व्याययांबभूविढ्वे / व्याययामासिध्वे
व्याययितास्थ
व्याययिताध्वे
व्यायिताध्वे / व्याययिताध्वे
व्याययिष्यथ
व्याययिष्यध्वे
व्यायिष्यध्वे / व्याययिष्यध्वे
व्याययत
व्याययध्वम्
व्याय्यध्वम्
अव्याययत
अव्याययध्वम्
अव्याय्यध्वम्
व्याययेत
व्याययेध्वम्
व्याय्येध्वम्
व्याय्यास्त
व्याययिषीढ्वम् / व्याययिषीध्वम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्याययिषीढ्वम् / व्याययिषीध्वम्
अविव्ययत
अविव्ययध्वम्
अव्यायिढ्वम् / अव्यायिध्वम् / अव्याययिढ्वम् / अव्याययिध्वम्
अव्याययिष्यत
अव्याययिष्यध्वम्
अव्यायिष्यध्वम् / अव्याययिष्यध्वम्
उत्तम  एकवचनम्
व्याययामि
व्यायये
व्याय्ये
व्याययाञ्चकर / व्याययांचकर / व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूवे / व्याययांबभूवे / व्याययामाहे
व्याययितास्मि
व्याययिताहे
व्यायिताहे / व्याययिताहे
व्याययिष्यामि
व्याययिष्ये
व्यायिष्ये / व्याययिष्ये
व्याययानि
व्याययै
व्याय्यै
अव्याययम्
अव्यायये
अव्याय्ये
व्याययेयम्
व्याययेय
व्याय्येय
व्याय्यासम्
व्याययिषीय
व्यायिषीय / व्याययिषीय
अविव्ययम्
अविव्यये
अव्यायिषि / अव्याययिषि
अव्याययिष्यम्
अव्याययिष्ये
अव्यायिष्ये / अव्याययिष्ये
उत्तम  द्विवचनम्
व्याययावः
व्याययावहे
व्याय्यावहे
व्याययाञ्चकृव / व्याययांचकृव / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृवहे / व्याययांचकृवहे / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृवहे / व्याययांचकृवहे / व्याययाम्बभूविवहे / व्याययांबभूविवहे / व्याययामासिवहे
व्याययितास्वः
व्याययितास्वहे
व्यायितास्वहे / व्याययितास्वहे
व्याययिष्यावः
व्याययिष्यावहे
व्यायिष्यावहे / व्याययिष्यावहे
व्याययाव
व्याययावहै
व्याय्यावहै
अव्याययाव
अव्याययावहि
अव्याय्यावहि
व्याययेव
व्याययेवहि
व्याय्येवहि
व्याय्यास्व
व्याययिषीवहि
व्यायिषीवहि / व्याययिषीवहि
अविव्ययाव
अविव्ययावहि
अव्यायिष्वहि / अव्याययिष्वहि
अव्याययिष्याव
अव्याययिष्यावहि
अव्यायिष्यावहि / अव्याययिष्यावहि
उत्तम  बहुवचनम्
व्याययामः
व्याययामहे
व्याय्यामहे
व्याययाञ्चकृम / व्याययांचकृम / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
व्याययाञ्चकृमहे / व्याययांचकृमहे / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
व्याययाञ्चकृमहे / व्याययांचकृमहे / व्याययाम्बभूविमहे / व्याययांबभूविमहे / व्याययामासिमहे
व्याययितास्मः
व्याययितास्महे
व्यायितास्महे / व्याययितास्महे
व्याययिष्यामः
व्याययिष्यामहे
व्यायिष्यामहे / व्याययिष्यामहे
व्याययाम
व्याययामहै
व्याय्यामहै
अव्याययाम
अव्याययामहि
अव्याय्यामहि
व्याययेम
व्याययेमहि
व्याय्येमहि
व्याय्यास्म
व्याययिषीमहि
व्यायिषीमहि / व्याययिषीमहि
अविव्ययाम
अविव्ययामहि
अव्यायिष्महि / अव्याययिष्महि
अव्याययिष्याम
अव्याययिष्यामहि
अव्यायिष्यामहि / अव्याययिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूवे / व्याययांबभूवे / व्याययामाहे
व्यायिता / व्याययिता
व्यायिष्यते / व्याययिष्यते
व्याययतात् / व्याययताद् / व्याययतु
अव्याययत् / अव्याययद्
व्याययेत् / व्याययेद्
व्याय्यात् / व्याय्याद्
व्यायिषीष्ट / व्याययिषीष्ट
अविव्ययत् / अविव्ययद्
अव्याययिष्यत् / अव्याययिष्यद्
अव्यायिष्यत / अव्याययिष्यत
प्रथमा  द्विवचनम्
व्याययाञ्चक्रतुः / व्याययांचक्रतुः / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्राते / व्याययांचक्राते / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्राते / व्याययांचक्राते / व्याययाम्बभूवाते / व्याययांबभूवाते / व्याययामासाते
व्यायितारौ / व्याययितारौ
व्यायिष्येते / व्याययिष्येते
अव्याय्येताम्
व्याययिषीयास्ताम्
व्यायिषीयास्ताम् / व्याययिषीयास्ताम्
अव्यायिषाताम् / अव्याययिषाताम्
अव्याययिष्यताम्
अव्याययिष्येताम्
अव्यायिष्येताम् / अव्याययिष्येताम्
प्रथमा  बहुवचनम्
व्याययाञ्चक्रुः / व्याययांचक्रुः / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
व्याययाञ्चक्रिरे / व्याययांचक्रिरे / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
व्याययाञ्चक्रिरे / व्याययांचक्रिरे / व्याययाम्बभूविरे / व्याययांबभूविरे / व्याययामासिरे
व्यायितारः / व्याययितारः
व्याययिष्यन्ति
व्याययिष्यन्ते
व्यायिष्यन्ते / व्याययिष्यन्ते
व्यायिषीरन् / व्याययिषीरन्
अव्यायिषत / अव्याययिषत
अव्याययिष्यन्त
अव्यायिष्यन्त / अव्याययिष्यन्त
मध्यम पुरुषः  एकवचनम्
व्याययाञ्चकर्थ / व्याययांचकर्थ / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चकृषे / व्याययांचकृषे / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चकृषे / व्याययांचकृषे / व्याययाम्बभूविषे / व्याययांबभूविषे / व्याययामासिषे
व्यायितासे / व्याययितासे
व्यायिष्यसे / व्याययिष्यसे
व्याययतात् / व्याययताद् / व्यायय
व्यायिषीष्ठाः / व्याययिषीष्ठाः
अव्यायिष्ठाः / अव्याययिष्ठाः
अव्याययिष्यथाः
अव्यायिष्यथाः / अव्याययिष्यथाः
मध्यम पुरुषः  द्विवचनम्
व्याययाञ्चक्रथुः / व्याययांचक्रथुः / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चक्राथे / व्याययांचक्राथे / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चक्राथे / व्याययांचक्राथे / व्याययाम्बभूवाथे / व्याययांबभूवाथे / व्याययामासाथे
व्यायितासाथे / व्याययितासाथे
व्यायिष्येथे / व्याययिष्येथे
अव्याय्येथाम्
व्याययिषीयास्थाम्
व्यायिषीयास्थाम् / व्याययिषीयास्थाम्
अव्यायिषाथाम् / अव्याययिषाथाम्
अव्याययिष्यतम्
अव्याययिष्येथाम्
अव्यायिष्येथाम् / अव्याययिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्याययाञ्चक्र / व्याययांचक्र / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृढ्वे / व्याययांचकृढ्वे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृढ्वे / व्याययांचकृढ्वे / व्याययाम्बभूविध्वे / व्याययांबभूविध्वे / व्याययाम्बभूविढ्वे / व्याययांबभूविढ्वे / व्याययामासिध्वे
व्यायिताध्वे / व्याययिताध्वे
व्याययिष्यध्वे
व्यायिष्यध्वे / व्याययिष्यध्वे
अव्याय्यध्वम्
व्याययिषीढ्वम् / व्याययिषीध्वम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्याययिषीढ्वम् / व्याययिषीध्वम्
अव्यायिढ्वम् / अव्यायिध्वम् / अव्याययिढ्वम् / अव्याययिध्वम्
अव्याययिष्यध्वम्
अव्यायिष्यध्वम् / अव्याययिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
व्याययाञ्चकर / व्याययांचकर / व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूवे / व्याययांबभूवे / व्याययामाहे
व्यायिताहे / व्याययिताहे
व्यायिष्ये / व्याययिष्ये
व्यायिषीय / व्याययिषीय
अव्यायिषि / अव्याययिषि
अव्यायिष्ये / अव्याययिष्ये
उत्तम पुरुषः  द्विवचनम्
व्याययाञ्चकृव / व्याययांचकृव / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृवहे / व्याययांचकृवहे / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृवहे / व्याययांचकृवहे / व्याययाम्बभूविवहे / व्याययांबभूविवहे / व्याययामासिवहे
व्याययितास्वहे
व्यायितास्वहे / व्याययितास्वहे
व्याययिष्यावहे
व्यायिष्यावहे / व्याययिष्यावहे
व्यायिषीवहि / व्याययिषीवहि
अव्यायिष्वहि / अव्याययिष्वहि
अव्याययिष्यावहि
अव्यायिष्यावहि / अव्याययिष्यावहि
उत्तम पुरुषः  बहुवचनम्
व्याययाञ्चकृम / व्याययांचकृम / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
व्याययाञ्चकृमहे / व्याययांचकृमहे / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
व्याययाञ्चकृमहे / व्याययांचकृमहे / व्याययाम्बभूविमहे / व्याययांबभूविमहे / व्याययामासिमहे
व्याययितास्महे
व्यायितास्महे / व्याययितास्महे
व्याययिष्यामहे
व्यायिष्यामहे / व्याययिष्यामहे
व्यायिषीमहि / व्याययिषीमहि
अव्यायिष्महि / अव्याययिष्महि
अव्याययिष्यामहि
अव्यायिष्यामहि / अव्याययिष्यामहि