व्यथ् - व्यथँ - भयसञ्चलनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
व्यथते
व्यथ्यते
विव्यथे
विव्यथे
व्यथिता
व्यथिता
व्यथिष्यते
व्यथिष्यते
व्यथताम्
व्यथ्यताम्
अव्यथत
अव्यथ्यत
व्यथेत
व्यथ्येत
व्यथिषीष्ट
व्यथिषीष्ट
अव्यथिष्ट
अव्याथि
अव्यथिष्यत
अव्यथिष्यत
प्रथम  द्विवचनम्
व्यथेते
व्यथ्येते
विव्यथाते
विव्यथाते
व्यथितारौ
व्यथितारौ
व्यथिष्येते
व्यथिष्येते
व्यथेताम्
व्यथ्येताम्
अव्यथेताम्
अव्यथ्येताम्
व्यथेयाताम्
व्यथ्येयाताम्
व्यथिषीयास्ताम्
व्यथिषीयास्ताम्
अव्यथिषाताम्
अव्यथिषाताम्
अव्यथिष्येताम्
अव्यथिष्येताम्
प्रथम  बहुवचनम्
व्यथन्ते
व्यथ्यन्ते
विव्यथिरे
विव्यथिरे
व्यथितारः
व्यथितारः
व्यथिष्यन्ते
व्यथिष्यन्ते
व्यथन्ताम्
व्यथ्यन्ताम्
अव्यथन्त
अव्यथ्यन्त
व्यथेरन्
व्यथ्येरन्
व्यथिषीरन्
व्यथिषीरन्
अव्यथिषत
अव्यथिषत
अव्यथिष्यन्त
अव्यथिष्यन्त
मध्यम  एकवचनम्
व्यथसे
व्यथ्यसे
विव्यथिषे
विव्यथिषे
व्यथितासे
व्यथितासे
व्यथिष्यसे
व्यथिष्यसे
व्यथस्व
व्यथ्यस्व
अव्यथथाः
अव्यथ्यथाः
व्यथेथाः
व्यथ्येथाः
व्यथिषीष्ठाः
व्यथिषीष्ठाः
अव्यथिष्ठाः
अव्यथिष्ठाः
अव्यथिष्यथाः
अव्यथिष्यथाः
मध्यम  द्विवचनम्
व्यथेथे
व्यथ्येथे
विव्यथाथे
विव्यथाथे
व्यथितासाथे
व्यथितासाथे
व्यथिष्येथे
व्यथिष्येथे
व्यथेथाम्
व्यथ्येथाम्
अव्यथेथाम्
अव्यथ्येथाम्
व्यथेयाथाम्
व्यथ्येयाथाम्
व्यथिषीयास्थाम्
व्यथिषीयास्थाम्
अव्यथिषाथाम्
अव्यथिषाथाम्
अव्यथिष्येथाम्
अव्यथिष्येथाम्
मध्यम  बहुवचनम्
व्यथध्वे
व्यथ्यध्वे
विव्यथिध्वे
विव्यथिध्वे
व्यथिताध्वे
व्यथिताध्वे
व्यथिष्यध्वे
व्यथिष्यध्वे
व्यथध्वम्
व्यथ्यध्वम्
अव्यथध्वम्
अव्यथ्यध्वम्
व्यथेध्वम्
व्यथ्येध्वम्
व्यथिषीध्वम्
व्यथिषीध्वम्
अव्यथिढ्वम्
अव्यथिढ्वम्
अव्यथिष्यध्वम्
अव्यथिष्यध्वम्
उत्तम  एकवचनम्
व्यथे
व्यथ्ये
विव्यथे
विव्यथे
व्यथिताहे
व्यथिताहे
व्यथिष्ये
व्यथिष्ये
व्यथै
व्यथ्यै
अव्यथे
अव्यथ्ये
व्यथेय
व्यथ्येय
व्यथिषीय
व्यथिषीय
अव्यथिषि
अव्यथिषि
अव्यथिष्ये
अव्यथिष्ये
उत्तम  द्विवचनम्
व्यथावहे
व्यथ्यावहे
विव्यथिवहे
विव्यथिवहे
व्यथितास्वहे
व्यथितास्वहे
व्यथिष्यावहे
व्यथिष्यावहे
व्यथावहै
व्यथ्यावहै
अव्यथावहि
अव्यथ्यावहि
व्यथेवहि
व्यथ्येवहि
व्यथिषीवहि
व्यथिषीवहि
अव्यथिष्वहि
अव्यथिष्वहि
अव्यथिष्यावहि
अव्यथिष्यावहि
उत्तम  बहुवचनम्
व्यथामहे
व्यथ्यामहे
विव्यथिमहे
विव्यथिमहे
व्यथितास्महे
व्यथितास्महे
व्यथिष्यामहे
व्यथिष्यामहे
व्यथामहै
व्यथ्यामहै
अव्यथामहि
अव्यथ्यामहि
व्यथेमहि
व्यथ्येमहि
व्यथिषीमहि
व्यथिषीमहि
अव्यथिष्महि
अव्यथिष्महि
अव्यथिष्यामहि
अव्यथिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अव्यथिष्येताम्
अव्यथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अव्यथिष्येथाम्
अव्यथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अव्यथिष्यध्वम्
अव्यथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्