व्यच् - व्यचँ व्याजीकरणे तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
प्रथम पुरुषः  द्विवचनम्
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
मध्यम पुरुषः  एकवचनम्
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
उत्तम पुरुषः  एकवचनम्
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
उत्तम पुरुषः  द्विवचनम्
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
उत्तम पुरुषः  बहुवचनम्
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
प्रथम पुरुषः  एकवचनम्
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
प्रथम पुरुषः  द्विवचनम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अपचन्
मध्यम पुरुषः  एकवचनम्
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अपचतम्
अविङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अपचम्
उत्तम पुरुषः  द्विवचनम्
अपचाव
उत्तम पुरुषः  बहुवचनम्
अपचाम