वे - वेञ् - तन्तुसन्ताने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वयति
वयते
ऊयते
उवाय / ववौ
ऊवे / ऊये / ववे
ऊवे / ऊये / ववे
वाता
वाता
वायिता / वाता
वास्यति
वास्यते
वायिष्यते / वास्यते
वयतात् / वयताद् / वयतु
वयताम्
ऊयताम्
अवयत् / अवयद्
अवयत
आव्यत
वयेत् / वयेद्
वयेत
ऊयेत
ऊयात् / ऊयाद्
वासीष्ट
वायिषीष्ट / वासीष्ट
अवासीत् / अवासीद्
अवास्त
अवायि
अवास्यत् / अवास्यद्
अवास्यत
अवायिष्यत / अवास्यत
प्रथम  द्विवचनम्
वयतः
वयेते
ऊयेते
ऊवतुः / ऊयतुः / ववतुः
ऊवाते / ऊयाते / ववाते
ऊवाते / ऊयाते / ववाते
वातारौ
वातारौ
वायितारौ / वातारौ
वास्यतः
वास्येते
वायिष्येते / वास्येते
वयताम्
वयेताम्
ऊयेताम्
अवयताम्
अवयेताम्
आव्येताम्
वयेताम्
वयेयाताम्
ऊयेयाताम्
ऊयास्ताम्
वासीयास्ताम्
वायिषीयास्ताम् / वासीयास्ताम्
अवासिष्टाम्
अवासाताम्
अवायिषाताम् / अवासाताम्
अवास्यताम्
अवास्येताम्
अवायिष्येताम् / अवास्येताम्
प्रथम  बहुवचनम्
वयन्ति
वयन्ते
ऊयन्ते
ऊवुः / ऊयुः / ववुः
ऊविरे / ऊयिरे / वविरे
ऊविरे / ऊयिरे / वविरे
वातारः
वातारः
वायितारः / वातारः
वास्यन्ति
वास्यन्ते
वायिष्यन्ते / वास्यन्ते
वयन्तु
वयन्ताम्
ऊयन्ताम्
अवयन्
अवयन्त
आव्यन्त
वयेयुः
वयेरन्
ऊयेरन्
ऊयासुः
वासीरन्
वायिषीरन् / वासीरन्
अवासिषुः
अवासत
अवायिषत / अवासत
अवास्यन्
अवास्यन्त
अवायिष्यन्त / अवास्यन्त
मध्यम  एकवचनम्
वयसि
वयसे
ऊयसे
उवयिथ / वविथ / ववाथ
ऊविषे / ऊयिषे / वविषे
ऊविषे / ऊयिषे / वविषे
वातासि
वातासे
वायितासे / वातासे
वास्यसि
वास्यसे
वायिष्यसे / वास्यसे
वयतात् / वयताद् / वय
वयस्व
ऊयस्व
अवयः
अवयथाः
आव्यथाः
वयेः
वयेथाः
ऊयेथाः
ऊयाः
वासीष्ठाः
वायिषीष्ठाः / वासीष्ठाः
अवासीः
अवास्थाः
अवायिष्ठाः / अवास्थाः
अवास्यः
अवास्यथाः
अवायिष्यथाः / अवास्यथाः
मध्यम  द्विवचनम्
वयथः
वयेथे
ऊयेथे
ऊवथुः / ऊयथुः / ववथुः
ऊवाथे / ऊयाथे / ववाथे
ऊवाथे / ऊयाथे / ववाथे
वातास्थः
वातासाथे
वायितासाथे / वातासाथे
वास्यथः
वास्येथे
वायिष्येथे / वास्येथे
वयतम्
वयेथाम्
ऊयेथाम्
अवयतम्
अवयेथाम्
आव्येथाम्
वयेतम्
वयेयाथाम्
ऊयेयाथाम्
ऊयास्तम्
वासीयास्थाम्
वायिषीयास्थाम् / वासीयास्थाम्
अवासिष्टम्
अवासाथाम्
अवायिषाथाम् / अवासाथाम्
अवास्यतम्
अवास्येथाम्
अवायिष्येथाम् / अवास्येथाम्
मध्यम  बहुवचनम्
वयथ
वयध्वे
ऊयध्वे
ऊव / ऊय / वव
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
वातास्थ
वाताध्वे
वायिताध्वे / वाताध्वे
वास्यथ
वास्यध्वे
वायिष्यध्वे / वास्यध्वे
वयत
वयध्वम्
ऊयध्वम्
अवयत
अवयध्वम्
आव्यध्वम्
वयेत
वयेध्वम्
ऊयेध्वम्
ऊयास्त
वासीध्वम्
वायिषीढ्वम् / वायिषीध्वम् / वासीध्वम्
अवासिष्ट
अवाध्वम्
अवायिढ्वम् / अवायिध्वम् / अवाध्वम्
अवास्यत
अवास्यध्वम्
अवायिष्यध्वम् / अवास्यध्वम्
उत्तम  एकवचनम्
वयामि
वये
ऊये
उवय / उवाय / ववौ
ऊवे / ऊये / ववे
ऊवे / ऊये / ववे
वातास्मि
वाताहे
वायिताहे / वाताहे
वास्यामि
वास्ये
वायिष्ये / वास्ये
वयानि
वयै
ऊयै
अवयम्
अवये
आव्ये
वयेयम्
वयेय
ऊयेय
ऊयासम्
वासीय
वायिषीय / वासीय
अवासिषम्
अवासि
अवायिषि / अवासि
अवास्यम्
अवास्ये
अवायिष्ये / अवास्ये
उत्तम  द्विवचनम्
वयावः
वयावहे
ऊयावहे
ऊविव / ऊयिव / वविव
ऊविवहे / ऊयिवहे / वविवहे
ऊविवहे / ऊयिवहे / वविवहे
वातास्वः
वातास्वहे
वायितास्वहे / वातास्वहे
वास्यावः
वास्यावहे
वायिष्यावहे / वास्यावहे
वयाव
वयावहै
ऊयावहै
अवयाव
अवयावहि
आव्यावहि
वयेव
वयेवहि
ऊयेवहि
ऊयास्व
वासीवहि
वायिषीवहि / वासीवहि
अवासिष्व
अवास्वहि
अवायिष्वहि / अवास्वहि
अवास्याव
अवास्यावहि
अवायिष्यावहि / अवास्यावहि
उत्तम  बहुवचनम्
वयामः
वयामहे
ऊयामहे
ऊविम / ऊयिम / वविम
ऊविमहे / ऊयिमहे / वविमहे
ऊविमहे / ऊयिमहे / वविमहे
वातास्मः
वातास्महे
वायितास्महे / वातास्महे
वास्यामः
वास्यामहे
वायिष्यामहे / वास्यामहे
वयाम
वयामहै
ऊयामहै
अवयाम
अवयामहि
आव्यामहि
वयेम
वयेमहि
ऊयेमहि
ऊयास्म
वासीमहि
वायिषीमहि / वासीमहि
अवासिष्म
अवास्महि
अवायिष्महि / अवास्महि
अवास्याम
अवास्यामहि
अवायिष्यामहि / अवास्यामहि
 
प्रथम पुरुषः  एकवचनम्
वायिष्यते / वास्यते
वयतात् / वयताद् / वयतु
अवयत् / अवयद्
वायिषीष्ट / वासीष्ट
अवासीत् / अवासीद्
अवास्यत् / अवास्यद्
अवायिष्यत / अवास्यत
प्रथमा  द्विवचनम्
ऊवतुः / ऊयतुः / ववतुः
ऊवाते / ऊयाते / ववाते
ऊवाते / ऊयाते / ववाते
वायितारौ / वातारौ
वायिष्येते / वास्येते
वायिषीयास्ताम् / वासीयास्ताम्
अवायिषाताम् / अवासाताम्
अवायिष्येताम् / अवास्येताम्
प्रथमा  बहुवचनम्
ऊवुः / ऊयुः / ववुः
ऊविरे / ऊयिरे / वविरे
ऊविरे / ऊयिरे / वविरे
वायितारः / वातारः
वायिष्यन्ते / वास्यन्ते
वायिषीरन् / वासीरन्
अवायिषत / अवासत
अवायिष्यन्त / अवास्यन्त
मध्यम पुरुषः  एकवचनम्
उवयिथ / वविथ / ववाथ
ऊविषे / ऊयिषे / वविषे
ऊविषे / ऊयिषे / वविषे
वायितासे / वातासे
वायिष्यसे / वास्यसे
वयतात् / वयताद् / वय
वायिषीष्ठाः / वासीष्ठाः
अवायिष्ठाः / अवास्थाः
अवायिष्यथाः / अवास्यथाः
मध्यम पुरुषः  द्विवचनम्
ऊवथुः / ऊयथुः / ववथुः
ऊवाथे / ऊयाथे / ववाथे
ऊवाथे / ऊयाथे / ववाथे
वायितासाथे / वातासाथे
वायिष्येथे / वास्येथे
वायिषीयास्थाम् / वासीयास्थाम्
अवायिषाथाम् / अवासाथाम्
अवायिष्येथाम् / अवास्येथाम्
मध्यम पुरुषः  बहुवचनम्
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
वायिताध्वे / वाताध्वे
वायिष्यध्वे / वास्यध्वे
वायिषीढ्वम् / वायिषीध्वम् / वासीध्वम्
अवायिढ्वम् / अवायिध्वम् / अवाध्वम्
अवायिष्यध्वम् / अवास्यध्वम्
उत्तम पुरुषः  एकवचनम्
उवय / उवाय / ववौ
वायिताहे / वाताहे
वायिष्ये / वास्ये
अवायिषि / अवासि
अवायिष्ये / अवास्ये
उत्तम पुरुषः  द्विवचनम्
ऊविव / ऊयिव / वविव
ऊविवहे / ऊयिवहे / वविवहे
ऊविवहे / ऊयिवहे / वविवहे
वायितास्वहे / वातास्वहे
वायिष्यावहे / वास्यावहे
वायिषीवहि / वासीवहि
अवायिष्वहि / अवास्वहि
अवायिष्यावहि / अवास्यावहि
उत्तम पुरुषः  बहुवचनम्
ऊविम / ऊयिम / वविम
ऊविमहे / ऊयिमहे / वविमहे
ऊविमहे / ऊयिमहे / वविमहे
वायितास्महे / वातास्महे
वायिष्यामहे / वास्यामहे
वायिषीमहि / वासीमहि
अवायिष्महि / अवास्महि
अवायिष्यामहि / अवास्यामहि