वी - वी गतिप्रजनकान्त्यसनखादनेषु अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अवेत् / अवेद्
अनयत् / अनयद्
अजिह्रेत् / अजिह्रेद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अवीताम्
अनयताम्
अजिह्रीताम्
अक्रीणीताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अवियन्
अनयन्
अजिह्रयुः
अक्रीणन्
अक्षीणन्
मध्यम पुरुषः  एकवचनम्
अवेः
अनयः
अजिह्रेः
अक्रीणाः
अक्षीणाः
मध्यम पुरुषः  द्विवचनम्
अवीतम्
अनयतम्
अजिह्रीतम्
अक्रीणीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
अवीत
अनयत
अजिह्रीत
अक्रीणीत
अक्षीणीत
उत्तम पुरुषः  एकवचनम्
अवयम्
अनयम्
अजिह्रयम्
अक्रीणाम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
अवीव
अनयाव
अजिह्रीव
अक्रीणीव
अक्षीणीव
उत्तम पुरुषः  बहुवचनम्
अवीम
अनयाम
अजिह्रीम
अक्रीणीम
अक्षीणीम
प्रथम पुरुषः  एकवचनम्
अनयत् / अनयद्
अजिह्रेत् / अजिह्रेद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अनयताम्
अजिह्रीताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अजिह्रयुः
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजिह्रीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अजिह्रयम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्