वी - वी - गतिप्रजनकान्त्यसनखादनेषु अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वेति
वीयते
विवाय
विव्ये
वेता
वायिता / वेता
वेष्यति
वायिष्यते / वेष्यते
वीतात् / वीताद् / वेतु
वीयताम्
अवेत् / अवेद्
अवीयत
वीयात् / वीयाद्
वीयेत
वीयात् / वीयाद्
वायिषीष्ट / वेषीष्ट
अवैषीत् / अवैषीद्
अवायि
अवेष्यत् / अवेष्यद्
अवायिष्यत / अवेष्यत
प्रथम  द्विवचनम्
वीतः
वीयेते
विव्यतुः
विव्याते
वेतारौ
वायितारौ / वेतारौ
वेष्यतः
वायिष्येते / वेष्येते
वीताम्
वीयेताम्
अवीताम्
अवीयेताम्
वीयाताम्
वीयेयाताम्
वीयास्ताम्
वायिषीयास्ताम् / वेषीयास्ताम्
अवैष्टाम्
अवायिषाताम् / अवेषाताम्
अवेष्यताम्
अवायिष्येताम् / अवेष्येताम्
प्रथम  बहुवचनम्
वियन्ति
वीयन्ते
विव्युः
विव्यिरे
वेतारः
वायितारः / वेतारः
वेष्यन्ति
वायिष्यन्ते / वेष्यन्ते
वियन्तु
वीयन्ताम्
अवियन्
अवीयन्त
वीयुः
वीयेरन्
वीयासुः
वायिषीरन् / वेषीरन्
अवैषुः
अवायिषत / अवेषत
अवेष्यन्
अवायिष्यन्त / अवेष्यन्त
मध्यम  एकवचनम्
वेषि
वीयसे
विवयिथ / विवेथ
विव्यिषे
वेतासि
वायितासे / वेतासे
वेष्यसि
वायिष्यसे / वेष्यसे
वीतात् / वीताद् / वीहि
वीयस्व
अवेः
अवीयथाः
वीयाः
वीयेथाः
वीयाः
वायिषीष्ठाः / वेषीष्ठाः
अवैषीः
अवायिष्ठाः / अवेष्ठाः
अवेष्यः
अवायिष्यथाः / अवेष्यथाः
मध्यम  द्विवचनम्
वीथः
वीयेथे
विव्यथुः
विव्याथे
वेतास्थः
वायितासाथे / वेतासाथे
वेष्यथः
वायिष्येथे / वेष्येथे
वीतम्
वीयेथाम्
अवीतम्
अवीयेथाम्
वीयातम्
वीयेयाथाम्
वीयास्तम्
वायिषीयास्थाम् / वेषीयास्थाम्
अवैष्टम्
अवायिषाथाम् / अवेषाथाम्
अवेष्यतम्
अवायिष्येथाम् / अवेष्येथाम्
मध्यम  बहुवचनम्
वीथ
वीयध्वे
विव्य
विव्यिढ्वे / विव्यिध्वे
वेतास्थ
वायिताध्वे / वेताध्वे
वेष्यथ
वायिष्यध्वे / वेष्यध्वे
वीत
वीयध्वम्
अवीत
अवीयध्वम्
वीयात
वीयेध्वम्
वीयास्त
वायिषीढ्वम् / वायिषीध्वम् / वेषीढ्वम्
अवैष्ट
अवायिढ्वम् / अवायिध्वम् / अवेढ्वम्
अवेष्यत
अवायिष्यध्वम् / अवेष्यध्वम्
उत्तम  एकवचनम्
वेमि
वीये
विवय / विवाय
विव्ये
वेतास्मि
वायिताहे / वेताहे
वेष्यामि
वायिष्ये / वेष्ये
वयानि
वीयै
अवयम्
अवीये
वीयाम्
वीयेय
वीयासम्
वायिषीय / वेषीय
अवैषम्
अवायिषि / अवेषि
अवेष्यम्
अवायिष्ये / अवेष्ये
उत्तम  द्विवचनम्
वीवः
वीयावहे
विव्यिव
विव्यिवहे
वेतास्वः
वायितास्वहे / वेतास्वहे
वेष्यावः
वायिष्यावहे / वेष्यावहे
वयाव
वीयावहै
अवीव
अवीयावहि
वीयाव
वीयेवहि
वीयास्व
वायिषीवहि / वेषीवहि
अवैष्व
अवायिष्वहि / अवेष्वहि
अवेष्याव
अवायिष्यावहि / अवेष्यावहि
उत्तम  बहुवचनम्
वीमः
वीयामहे
विव्यिम
विव्यिमहे
वेतास्मः
वायितास्महे / वेतास्महे
वेष्यामः
वायिष्यामहे / वेष्यामहे
वयाम
वीयामहै
अवीम
अवीयामहि
वीयाम
वीयेमहि
वीयास्म
वायिषीमहि / वेषीमहि
अवैष्म
अवायिष्महि / अवेष्महि
अवेष्याम
अवायिष्यामहि / अवेष्यामहि
प्रथम पुरुषः  एकवचनम्
वायिष्यते / वेष्यते
वीतात् / वीताद् / वेतु
अवेत् / अवेद्
वायिषीष्ट / वेषीष्ट
अवैषीत् / अवैषीद्
अवेष्यत् / अवेष्यद्
अवायिष्यत / अवेष्यत
प्रथमा  द्विवचनम्
वायितारौ / वेतारौ
वायिष्येते / वेष्येते
वायिषीयास्ताम् / वेषीयास्ताम्
अवायिषाताम् / अवेषाताम्
अवायिष्येताम् / अवेष्येताम्
प्रथमा  बहुवचनम्
वायितारः / वेतारः
वायिष्यन्ते / वेष्यन्ते
वायिषीरन् / वेषीरन्
अवायिषत / अवेषत
अवायिष्यन्त / अवेष्यन्त
मध्यम पुरुषः  एकवचनम्
विवयिथ / विवेथ
वायितासे / वेतासे
वायिष्यसे / वेष्यसे
वीतात् / वीताद् / वीहि
वायिषीष्ठाः / वेषीष्ठाः
अवायिष्ठाः / अवेष्ठाः
अवायिष्यथाः / अवेष्यथाः
मध्यम पुरुषः  द्विवचनम्
वायितासाथे / वेतासाथे
वायिष्येथे / वेष्येथे
वायिषीयास्थाम् / वेषीयास्थाम्
अवायिषाथाम् / अवेषाथाम्
अवायिष्येथाम् / अवेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
विव्यिढ्वे / विव्यिध्वे
वायिताध्वे / वेताध्वे
वायिष्यध्वे / वेष्यध्वे
वायिषीढ्वम् / वायिषीध्वम् / वेषीढ्वम्
अवायिढ्वम् / अवायिध्वम् / अवेढ्वम्
अवायिष्यध्वम् / अवेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वायिताहे / वेताहे
वायिष्ये / वेष्ये
अवायिषि / अवेषि
अवायिष्ये / अवेष्ये
उत्तम पुरुषः  द्विवचनम्
वायितास्वहे / वेतास्वहे
वायिष्यावहे / वेष्यावहे
वायिषीवहि / वेषीवहि
अवायिष्वहि / अवेष्वहि
अवायिष्यावहि / अवेष्यावहि
उत्तम पुरुषः  बहुवचनम्
वायितास्महे / वेतास्महे
वायिष्यामहे / वेष्यामहे
वायिषीमहि / वेषीमहि
अवायिष्महि / अवेष्महि
अवायिष्यामहि / अवेष्यामहि