विष् - विषॢँ व्याप्तौ जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
वेविष्यात् / वेविष्याद्
विष्णीयात् / विष्णीयाद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
वेविष्याताम्
विष्णीयाताम्
दिधिष्याताम्
पिंष्याताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
वेविष्युः
विष्णीयुः
दिधिष्युः
पिंष्युः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
वेविष्याः
विष्णीयाः
दिधिष्याः
पिंष्याः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
वेविष्यातम्
विष्णीयातम्
दिधिष्यातम्
पिंष्यातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
वेविष्यात
विष्णीयात
दिधिष्यात
पिंष्यात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
वेविष्याम्
विष्णीयाम्
दिधिष्याम्
पिंष्याम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
वेविष्याव
विष्णीयाव
दिधिष्याव
पिंष्याव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
वेविष्याम
विष्णीयाम
दिधिष्याम
पिंष्याम
मुष्णीयाम
प्रथम पुरुषः  एकवचनम्
वेविष्यात् / वेविष्याद्
विष्णीयात् / विष्णीयाद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
वेविष्याताम्
विष्णीयाताम्
दिधिष्याताम्
पिंष्याताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
वेविष्युः
विष्णीयुः
दिधिष्युः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
वेविष्याः
विष्णीयाः
दिधिष्याः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
वेविष्यातम्
विष्णीयातम्
दिधिष्यातम्
पिंष्यातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
वेविष्यात
विष्णीयात
दिधिष्यात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
वेविष्याम्
विष्णीयाम्
दिधिष्याम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
वेविष्याव
विष्णीयाव
दिधिष्याव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
वेविष्याम
विष्णीयाम
दिधिष्याम
मुष्णीयाम