विद् - विदँ - चेतनाख्याननिवासेषु चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वेदयते
वेद्यते
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूव / वेदयांबभूव / वेदयामास
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूवे / वेदयांबभूवे / वेदयामाहे
वेदयिता
वेदिता / वेदयिता
वेदयिष्यते
वेदिष्यते / वेदयिष्यते
वेदयताम्
वेद्यताम्
अवेदयत
अवेद्यत
वेदयेत
वेद्येत
वेदयिषीष्ट
वेदिषीष्ट / वेदयिषीष्ट
अवीविदत
अवेदि
अवेदयिष्यत
अवेदिष्यत / अवेदयिष्यत
प्रथम  द्विवचनम्
वेदयेते
वेद्येते
वेदयाञ्चक्राते / वेदयांचक्राते / वेदयाम्बभूवतुः / वेदयांबभूवतुः / वेदयामासतुः
वेदयाञ्चक्राते / वेदयांचक्राते / वेदयाम्बभूवाते / वेदयांबभूवाते / वेदयामासाते
वेदयितारौ
वेदितारौ / वेदयितारौ
वेदयिष्येते
वेदिष्येते / वेदयिष्येते
वेदयेताम्
वेद्येताम्
अवेदयेताम्
अवेद्येताम्
वेदयेयाताम्
वेद्येयाताम्
वेदयिषीयास्ताम्
वेदिषीयास्ताम् / वेदयिषीयास्ताम्
अवीविदेताम्
अवेदिषाताम् / अवेदयिषाताम्
अवेदयिष्येताम्
अवेदिष्येताम् / अवेदयिष्येताम्
प्रथम  बहुवचनम्
वेदयन्ते
वेद्यन्ते
वेदयाञ्चक्रिरे / वेदयांचक्रिरे / वेदयाम्बभूवुः / वेदयांबभूवुः / वेदयामासुः
वेदयाञ्चक्रिरे / वेदयांचक्रिरे / वेदयाम्बभूविरे / वेदयांबभूविरे / वेदयामासिरे
वेदयितारः
वेदितारः / वेदयितारः
वेदयिष्यन्ते
वेदिष्यन्ते / वेदयिष्यन्ते
वेदयन्ताम्
वेद्यन्ताम्
अवेदयन्त
अवेद्यन्त
वेदयेरन्
वेद्येरन्
वेदयिषीरन्
वेदिषीरन् / वेदयिषीरन्
अवीविदन्त
अवेदिषत / अवेदयिषत
अवेदयिष्यन्त
अवेदिष्यन्त / अवेदयिष्यन्त
मध्यम  एकवचनम्
वेदयसे
वेद्यसे
वेदयाञ्चकृषे / वेदयांचकृषे / वेदयाम्बभूविथ / वेदयांबभूविथ / वेदयामासिथ
वेदयाञ्चकृषे / वेदयांचकृषे / वेदयाम्बभूविषे / वेदयांबभूविषे / वेदयामासिषे
वेदयितासे
वेदितासे / वेदयितासे
वेदयिष्यसे
वेदिष्यसे / वेदयिष्यसे
वेदयस्व
वेद्यस्व
अवेदयथाः
अवेद्यथाः
वेदयेथाः
वेद्येथाः
वेदयिषीष्ठाः
वेदिषीष्ठाः / वेदयिषीष्ठाः
अवीविदथाः
अवेदिष्ठाः / अवेदयिष्ठाः
अवेदयिष्यथाः
अवेदिष्यथाः / अवेदयिष्यथाः
मध्यम  द्विवचनम्
वेदयेथे
वेद्येथे
वेदयाञ्चक्राथे / वेदयांचक्राथे / वेदयाम्बभूवथुः / वेदयांबभूवथुः / वेदयामासथुः
वेदयाञ्चक्राथे / वेदयांचक्राथे / वेदयाम्बभूवाथे / वेदयांबभूवाथे / वेदयामासाथे
वेदयितासाथे
वेदितासाथे / वेदयितासाथे
वेदयिष्येथे
वेदिष्येथे / वेदयिष्येथे
वेदयेथाम्
वेद्येथाम्
अवेदयेथाम्
अवेद्येथाम्
वेदयेयाथाम्
वेद्येयाथाम्
वेदयिषीयास्थाम्
वेदिषीयास्थाम् / वेदयिषीयास्थाम्
अवीविदेथाम्
अवेदिषाथाम् / अवेदयिषाथाम्
अवेदयिष्येथाम्
अवेदिष्येथाम् / अवेदयिष्येथाम्
मध्यम  बहुवचनम्
वेदयध्वे
वेद्यध्वे
वेदयाञ्चकृढ्वे / वेदयांचकृढ्वे / वेदयाम्बभूव / वेदयांबभूव / वेदयामास
वेदयाञ्चकृढ्वे / वेदयांचकृढ्वे / वेदयाम्बभूविध्वे / वेदयांबभूविध्वे / वेदयाम्बभूविढ्वे / वेदयांबभूविढ्वे / वेदयामासिध्वे
वेदयिताध्वे
वेदिताध्वे / वेदयिताध्वे
वेदयिष्यध्वे
वेदिष्यध्वे / वेदयिष्यध्वे
वेदयध्वम्
वेद्यध्वम्
अवेदयध्वम्
अवेद्यध्वम्
वेदयेध्वम्
वेद्येध्वम्
वेदयिषीढ्वम् / वेदयिषीध्वम्
वेदिषीध्वम् / वेदयिषीढ्वम् / वेदयिषीध्वम्
अवीविदध्वम्
अवेदिढ्वम् / अवेदयिढ्वम् / अवेदयिध्वम्
अवेदयिष्यध्वम्
अवेदिष्यध्वम् / अवेदयिष्यध्वम्
उत्तम  एकवचनम्
वेदये
वेद्ये
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूव / वेदयांबभूव / वेदयामास
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूवे / वेदयांबभूवे / वेदयामाहे
वेदयिताहे
वेदिताहे / वेदयिताहे
वेदयिष्ये
वेदिष्ये / वेदयिष्ये
वेदयै
वेद्यै
अवेदये
अवेद्ये
वेदयेय
वेद्येय
वेदयिषीय
वेदिषीय / वेदयिषीय
अवीविदे
अवेदिषि / अवेदयिषि
अवेदयिष्ये
अवेदिष्ये / अवेदयिष्ये
उत्तम  द्विवचनम्
वेदयावहे
वेद्यावहे
वेदयाञ्चकृवहे / वेदयांचकृवहे / वेदयाम्बभूविव / वेदयांबभूविव / वेदयामासिव
वेदयाञ्चकृवहे / वेदयांचकृवहे / वेदयाम्बभूविवहे / वेदयांबभूविवहे / वेदयामासिवहे
वेदयितास्वहे
वेदितास्वहे / वेदयितास्वहे
वेदयिष्यावहे
वेदिष्यावहे / वेदयिष्यावहे
वेदयावहै
वेद्यावहै
अवेदयावहि
अवेद्यावहि
वेदयेवहि
वेद्येवहि
वेदयिषीवहि
वेदिषीवहि / वेदयिषीवहि
अवीविदावहि
अवेदिष्वहि / अवेदयिष्वहि
अवेदयिष्यावहि
अवेदिष्यावहि / अवेदयिष्यावहि
उत्तम  बहुवचनम्
वेदयामहे
वेद्यामहे
वेदयाञ्चकृमहे / वेदयांचकृमहे / वेदयाम्बभूविम / वेदयांबभूविम / वेदयामासिम
वेदयाञ्चकृमहे / वेदयांचकृमहे / वेदयाम्बभूविमहे / वेदयांबभूविमहे / वेदयामासिमहे
वेदयितास्महे
वेदितास्महे / वेदयितास्महे
वेदयिष्यामहे
वेदिष्यामहे / वेदयिष्यामहे
वेदयामहै
वेद्यामहै
अवेदयामहि
अवेद्यामहि
वेदयेमहि
वेद्येमहि
वेदयिषीमहि
वेदिषीमहि / वेदयिषीमहि
अवीविदामहि
अवेदिष्महि / अवेदयिष्महि
अवेदयिष्यामहि
अवेदिष्यामहि / अवेदयिष्यामहि
प्रथम पुरुषः  एकवचनम्
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूव / वेदयांबभूव / वेदयामास
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूवे / वेदयांबभूवे / वेदयामाहे
वेदिता / वेदयिता
वेदिष्यते / वेदयिष्यते
वेदिषीष्ट / वेदयिषीष्ट
अवेदिष्यत / अवेदयिष्यत
प्रथमा  द्विवचनम्
वेदयाञ्चक्राते / वेदयांचक्राते / वेदयाम्बभूवतुः / वेदयांबभूवतुः / वेदयामासतुः
वेदयाञ्चक्राते / वेदयांचक्राते / वेदयाम्बभूवाते / वेदयांबभूवाते / वेदयामासाते
वेदितारौ / वेदयितारौ
वेदिष्येते / वेदयिष्येते
वेदिषीयास्ताम् / वेदयिषीयास्ताम्
अवेदिषाताम् / अवेदयिषाताम्
अवेदयिष्येताम्
अवेदिष्येताम् / अवेदयिष्येताम्
प्रथमा  बहुवचनम्
वेदयाञ्चक्रिरे / वेदयांचक्रिरे / वेदयाम्बभूवुः / वेदयांबभूवुः / वेदयामासुः
वेदयाञ्चक्रिरे / वेदयांचक्रिरे / वेदयाम्बभूविरे / वेदयांबभूविरे / वेदयामासिरे
वेदितारः / वेदयितारः
वेदिष्यन्ते / वेदयिष्यन्ते
वेदिषीरन् / वेदयिषीरन्
अवेदिषत / अवेदयिषत
अवेदिष्यन्त / अवेदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वेदयाञ्चकृषे / वेदयांचकृषे / वेदयाम्बभूविथ / वेदयांबभूविथ / वेदयामासिथ
वेदयाञ्चकृषे / वेदयांचकृषे / वेदयाम्बभूविषे / वेदयांबभूविषे / वेदयामासिषे
वेदितासे / वेदयितासे
वेदिष्यसे / वेदयिष्यसे
वेदिषीष्ठाः / वेदयिषीष्ठाः
अवेदिष्ठाः / अवेदयिष्ठाः
अवेदिष्यथाः / अवेदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वेदयाञ्चक्राथे / वेदयांचक्राथे / वेदयाम्बभूवथुः / वेदयांबभूवथुः / वेदयामासथुः
वेदयाञ्चक्राथे / वेदयांचक्राथे / वेदयाम्बभूवाथे / वेदयांबभूवाथे / वेदयामासाथे
वेदितासाथे / वेदयितासाथे
वेदिष्येथे / वेदयिष्येथे
वेदिषीयास्थाम् / वेदयिषीयास्थाम्
अवेदिषाथाम् / अवेदयिषाथाम्
अवेदयिष्येथाम्
अवेदिष्येथाम् / अवेदयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वेदयाञ्चकृढ्वे / वेदयांचकृढ्वे / वेदयाम्बभूव / वेदयांबभूव / वेदयामास
वेदयाञ्चकृढ्वे / वेदयांचकृढ्वे / वेदयाम्बभूविध्वे / वेदयांबभूविध्वे / वेदयाम्बभूविढ्वे / वेदयांबभूविढ्वे / वेदयामासिध्वे
वेदिताध्वे / वेदयिताध्वे
वेदिष्यध्वे / वेदयिष्यध्वे
वेदयिषीढ्वम् / वेदयिषीध्वम्
वेदिषीध्वम् / वेदयिषीढ्वम् / वेदयिषीध्वम्
अवेदिढ्वम् / अवेदयिढ्वम् / अवेदयिध्वम्
अवेदयिष्यध्वम्
अवेदिष्यध्वम् / अवेदयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूव / वेदयांबभूव / वेदयामास
वेदयाञ्चक्रे / वेदयांचक्रे / वेदयाम्बभूवे / वेदयांबभूवे / वेदयामाहे
वेदिताहे / वेदयिताहे
वेदिष्ये / वेदयिष्ये
अवेदिषि / अवेदयिषि
अवेदिष्ये / अवेदयिष्ये
उत्तम पुरुषः  द्विवचनम्
वेदयाञ्चकृवहे / वेदयांचकृवहे / वेदयाम्बभूविव / वेदयांबभूविव / वेदयामासिव
वेदयाञ्चकृवहे / वेदयांचकृवहे / वेदयाम्बभूविवहे / वेदयांबभूविवहे / वेदयामासिवहे
वेदितास्वहे / वेदयितास्वहे
वेदिष्यावहे / वेदयिष्यावहे
वेदिषीवहि / वेदयिषीवहि
अवेदिष्वहि / अवेदयिष्वहि
अवेदयिष्यावहि
अवेदिष्यावहि / अवेदयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वेदयाञ्चकृमहे / वेदयांचकृमहे / वेदयाम्बभूविम / वेदयांबभूविम / वेदयामासिम
वेदयाञ्चकृमहे / वेदयांचकृमहे / वेदयाम्बभूविमहे / वेदयांबभूविमहे / वेदयामासिमहे
वेदितास्महे / वेदयितास्महे
वेदिष्यामहे / वेदयिष्यामहे
वेदिषीमहि / वेदयिषीमहि
अवेदिष्महि / अवेदयिष्महि
अवेदयिष्यामहि
अवेदिष्यामहि / अवेदयिष्यामहि