विद् - विदँ - ज्ञाने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वेद / वेत्ति
विद्यते
वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चक्रे / वेदांचक्रे / वेदाम्बभूवे / वेदांबभूवे / वेदामाहे / विविदे
वेदिता
वेदिता
वेदिष्यति
वेदिष्यते
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्करोतु / वित्तात् / वित्ताद् / वेत्तु
विद्यताम्
अवेत् / अवेद्
अविद्यत
विद्यात् / विद्याद्
विद्येत
विद्यात् / विद्याद्
वेदिषीष्ट
अवेदीत् / अवेदीद्
अवेदि
अवेदिष्यत् / अवेदिष्यद्
अवेदिष्यत
प्रथम  द्विवचनम्
विदतुः / वित्तः
विद्येते
वेदाञ्चक्रतुः / वेदांचक्रतुः / वेदाम्बभूवतुः / वेदांबभूवतुः / वेदामासतुः / विविदतुः
वेदाञ्चक्राते / वेदांचक्राते / वेदाम्बभूवाते / वेदांबभूवाते / वेदामासाते / विविदाते
वेदितारौ
वेदितारौ
वेदिष्यतः
वेदिष्येते
विदाङ्कुरुताम् / वित्ताम्
विद्येताम्
अवित्ताम्
अविद्येताम्
विद्याताम्
विद्येयाताम्
विद्यास्ताम्
वेदिषीयास्ताम्
अवेदिष्टाम्
अवेदिषाताम्
अवेदिष्यताम्
अवेदिष्येताम्
प्रथम  बहुवचनम्
विदुः / विदन्ति
विद्यन्ते
वेदाञ्चक्रुः / वेदांचक्रुः / वेदाम्बभूवुः / वेदांबभूवुः / वेदामासुः / विविदुः
वेदाञ्चक्रिरे / वेदांचक्रिरे / वेदाम्बभूविरे / वेदांबभूविरे / वेदामासिरे / विविदिरे
वेदितारः
वेदितारः
वेदिष्यन्ति
वेदिष्यन्ते
विदाङ्कुर्वन्तु / विदन्तु
विद्यन्ताम्
अविदुः
अविद्यन्त
विद्युः
विद्येरन्
विद्यासुः
वेदिषीरन्
अवेदिषुः
अवेदिषत
अवेदिष्यन्
अवेदिष्यन्त
मध्यम  एकवचनम्
वेत्थ / वेत्सि
विद्यसे
वेदाञ्चकर्थ / वेदांचकर्थ / वेदाम्बभूविथ / वेदांबभूविथ / वेदामासिथ / विवेदिथ
वेदाञ्चकृषे / वेदांचकृषे / वेदाम्बभूविषे / वेदांबभूविषे / वेदामासिषे / विविदिषे
वेदितासि
वेदितासे
वेदिष्यसि
वेदिष्यसे
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्कुरु / वित्तात् / वित्ताद् / विद्धि
विद्यस्व
अवेः / अवेत् / अवेद्
अविद्यथाः
विद्याः
विद्येथाः
विद्याः
वेदिषीष्ठाः
अवेदीः
अवेदिष्ठाः
अवेदिष्यः
अवेदिष्यथाः
मध्यम  द्विवचनम्
विदथुः / वित्थः
विद्येथे
वेदाञ्चक्रथुः / वेदांचक्रथुः / वेदाम्बभूवथुः / वेदांबभूवथुः / वेदामासथुः / विविदथुः
वेदाञ्चक्राथे / वेदांचक्राथे / वेदाम्बभूवाथे / वेदांबभूवाथे / वेदामासाथे / विविदाथे
वेदितास्थः
वेदितासाथे
वेदिष्यथः
वेदिष्येथे
विदाङ्कुरुतम् / वित्तम्
विद्येथाम्
अवित्तम्
अविद्येथाम्
विद्यातम्
विद्येयाथाम्
विद्यास्तम्
वेदिषीयास्थाम्
अवेदिष्टम्
अवेदिषाथाम्
अवेदिष्यतम्
अवेदिष्येथाम्
मध्यम  बहुवचनम्
विद / वित्थ
विद्यध्वे
वेदाञ्चक्र / वेदांचक्र / वेदाम्बभूव / वेदांबभूव / वेदामास / विविद
वेदाञ्चकृढ्वे / वेदांचकृढ्वे / वेदाम्बभूविध्वे / वेदांबभूविध्वे / वेदाम्बभूविढ्वे / वेदांबभूविढ्वे / वेदामासिध्वे / विविदिध्वे
वेदितास्थ
वेदिताध्वे
वेदिष्यथ
वेदिष्यध्वे
विदाङ्कुरुत / वित्त
विद्यध्वम्
अवित्त
अविद्यध्वम्
विद्यात
विद्येध्वम्
विद्यास्त
वेदिषीध्वम्
अवेदिष्ट
अवेदिढ्वम्
अवेदिष्यत
अवेदिष्यध्वम्
उत्तम  एकवचनम्
वेद / वेद्मि
विद्ये
वेदाञ्चकर / वेदांचकर / वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चक्रे / वेदांचक्रे / वेदाम्बभूवे / वेदांबभूवे / वेदामाहे / विविदे
वेदितास्मि
वेदिताहे
वेदिष्यामि
वेदिष्ये
विदाङ्करवाणि / वेदानि
विद्यै
अवेदम्
अविद्ये
विद्याम्
विद्येय
विद्यासम्
वेदिषीय
अवेदिषम्
अवेदिषि
अवेदिष्यम्
अवेदिष्ये
उत्तम  द्विवचनम्
विद्व / विद्वः
विद्यावहे
वेदाञ्चकृव / वेदांचकृव / वेदाम्बभूविव / वेदांबभूविव / वेदामासिव / विविदिव
वेदाञ्चकृवहे / वेदांचकृवहे / वेदाम्बभूविवहे / वेदांबभूविवहे / वेदामासिवहे / विविदिवहे
वेदितास्वः
वेदितास्वहे
वेदिष्यावः
वेदिष्यावहे
विदाङ्करवाव / वेदाव
विद्यावहै
अविद्व
अविद्यावहि
विद्याव
विद्येवहि
विद्यास्व
वेदिषीवहि
अवेदिष्व
अवेदिष्वहि
अवेदिष्याव
अवेदिष्यावहि
उत्तम  बहुवचनम्
विद्म / विद्मः
विद्यामहे
वेदाञ्चकृम / वेदांचकृम / वेदाम्बभूविम / वेदांबभूविम / वेदामासिम / विविदिम
वेदाञ्चकृमहे / वेदांचकृमहे / वेदाम्बभूविमहे / वेदांबभूविमहे / वेदामासिमहे / विविदिमहे
वेदितास्मः
वेदितास्महे
वेदिष्यामः
वेदिष्यामहे
विदाङ्करवाम / वेदाम
विद्यामहै
अविद्म
अविद्यामहि
विद्याम
विद्येमहि
विद्यास्म
वेदिषीमहि
अवेदिष्म
अवेदिष्महि
अवेदिष्याम
अवेदिष्यामहि
प्रथम पुरुषः  एकवचनम्
वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चक्रे / वेदांचक्रे / वेदाम्बभूवे / वेदांबभूवे / वेदामाहे / विविदे
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्करोतु / वित्तात् / वित्ताद् / वेत्तु
विद्यात् / विद्याद्
विद्यात् / विद्याद्
अवेदीत् / अवेदीद्
अवेदिष्यत् / अवेदिष्यद्
प्रथमा  द्विवचनम्
विदतुः / वित्तः
वेदाञ्चक्रतुः / वेदांचक्रतुः / वेदाम्बभूवतुः / वेदांबभूवतुः / वेदामासतुः / विविदतुः
वेदाञ्चक्राते / वेदांचक्राते / वेदाम्बभूवाते / वेदांबभूवाते / वेदामासाते / विविदाते
विदाङ्कुरुताम् / वित्ताम्
अवेदिष्येताम्
प्रथमा  बहुवचनम्
विदुः / विदन्ति
वेदाञ्चक्रुः / वेदांचक्रुः / वेदाम्बभूवुः / वेदांबभूवुः / वेदामासुः / विविदुः
वेदाञ्चक्रिरे / वेदांचक्रिरे / वेदाम्बभूविरे / वेदांबभूविरे / वेदामासिरे / विविदिरे
विदाङ्कुर्वन्तु / विदन्तु
मध्यम पुरुषः  एकवचनम्
वेदाञ्चकर्थ / वेदांचकर्थ / वेदाम्बभूविथ / वेदांबभूविथ / वेदामासिथ / विवेदिथ
वेदाञ्चकृषे / वेदांचकृषे / वेदाम्बभूविषे / वेदांबभूविषे / वेदामासिषे / विविदिषे
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्कुरु / वित्तात् / वित्ताद् / विद्धि
अवेः / अवेत् / अवेद्
मध्यम पुरुषः  द्विवचनम्
विदथुः / वित्थः
वेदाञ्चक्रथुः / वेदांचक्रथुः / वेदाम्बभूवथुः / वेदांबभूवथुः / वेदामासथुः / विविदथुः
वेदाञ्चक्राथे / वेदांचक्राथे / वेदाम्बभूवाथे / वेदांबभूवाथे / वेदामासाथे / विविदाथे
विदाङ्कुरुतम् / वित्तम्
अवेदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वेदाञ्चक्र / वेदांचक्र / वेदाम्बभूव / वेदांबभूव / वेदामास / विविद
वेदाञ्चकृढ्वे / वेदांचकृढ्वे / वेदाम्बभूविध्वे / वेदांबभूविध्वे / वेदाम्बभूविढ्वे / वेदांबभूविढ्वे / वेदामासिध्वे / विविदिध्वे
विदाङ्कुरुत / वित्त
अवेदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वेदाञ्चकर / वेदांचकर / वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चक्रे / वेदांचक्रे / वेदाम्बभूवे / वेदांबभूवे / वेदामाहे / विविदे
विदाङ्करवाणि / वेदानि
उत्तम पुरुषः  द्विवचनम्
वेदाञ्चकृव / वेदांचकृव / वेदाम्बभूविव / वेदांबभूविव / वेदामासिव / विविदिव
वेदाञ्चकृवहे / वेदांचकृवहे / वेदाम्बभूविवहे / वेदांबभूविवहे / वेदामासिवहे / विविदिवहे
विदाङ्करवाव / वेदाव
उत्तम पुरुषः  बहुवचनम्
वेदाञ्चकृम / वेदांचकृम / वेदाम्बभूविम / वेदांबभूविम / वेदामासिम / विविदिम
वेदाञ्चकृमहे / वेदांचकृमहे / वेदाम्बभूविमहे / वेदांबभूविमहे / वेदामासिमहे / विविदिमहे
विदाङ्करवाम / वेदाम