विज् - ओँविजीँ भयचलनयोः तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
विजिषीष्ट
यक्षीष्ट
रिक्षीष्ट
मेदिषीष्ट
दिक्षीष्ट
त्विक्षीष्ट
मेदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
विजिषीयास्ताम्
यक्षीयास्ताम्
रिक्षीयास्ताम्
मेदिषीयास्ताम्
दिक्षीयास्ताम्
त्विक्षीयास्ताम्
मेदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
विजिषीरन्
यक्षीरन्
रिक्षीरन्
मेदिषीरन्
दिक्षीरन्
त्विक्षीरन्
मेदिषीरन्
मध्यम पुरुषः  एकवचनम्
विजिषीष्ठाः
यक्षीष्ठाः
रिक्षीष्ठाः
मेदिषीष्ठाः
दिक्षीष्ठाः
त्विक्षीष्ठाः
मेदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
विजिषीयास्थाम्
यक्षीयास्थाम्
रिक्षीयास्थाम्
मेदिषीयास्थाम्
दिक्षीयास्थाम्
त्विक्षीयास्थाम्
मेदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
विजिषीध्वम्
यक्षीध्वम्
रिक्षीध्वम्
मेदिषीध्वम्
दिक्षीध्वम्
त्विक्षीध्वम्
मेदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
विजिषीय
यक्षीय
रिक्षीय
मेदिषीय
दिक्षीय
त्विक्षीय
मेदिषीय
उत्तम पुरुषः  द्विवचनम्
विजिषीवहि
यक्षीवहि
रिक्षीवहि
मेदिषीवहि
दिक्षीवहि
त्विक्षीवहि
मेदिषीवहि
उत्तम पुरुषः  बहुवचनम्
विजिषीमहि
यक्षीमहि
रिक्षीमहि
मेदिषीमहि
दिक्षीमहि
त्विक्षीमहि
मेदिषीमहि
प्रथम पुरुषः  एकवचनम्
विजिषीष्ट
रिक्षीष्ट
दिक्षीष्ट
त्विक्षीष्ट
मेदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
विजिषीयास्ताम्
रिक्षीयास्ताम्
मेदिषीयास्ताम्
दिक्षीयास्ताम्
त्विक्षीयास्ताम्
मेदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
विजिषीरन्
रिक्षीरन्
दिक्षीरन्
त्विक्षीरन्
मेदिषीरन्
मध्यम पुरुषः  एकवचनम्
विजिषीष्ठाः
रिक्षीष्ठाः
मेदिषीष्ठाः
दिक्षीष्ठाः
त्विक्षीष्ठाः
मेदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
विजिषीयास्थाम्
रिक्षीयास्थाम्
मेदिषीयास्थाम्
दिक्षीयास्थाम्
त्विक्षीयास्थाम्
मेदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
विजिषीध्वम्
रिक्षीध्वम्
मेदिषीध्वम्
दिक्षीध्वम्
त्विक्षीध्वम्
मेदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
त्विक्षीय
उत्तम पुरुषः  द्विवचनम्
विजिषीवहि
रिक्षीवहि
दिक्षीवहि
त्विक्षीवहि
मेदिषीवहि
उत्तम पुरुषः  बहुवचनम्
विजिषीमहि
रिक्षीमहि
दिक्षीमहि
त्विक्षीमहि
मेदिषीमहि