विच् - विचिँर् पृथग्भावे रुधादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अविनक् / अविनग्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
प्रथम पुरुषः  द्विवचनम्
अविङ्क्ताम्
आञ्चताम्
अपचताम्
अवक्ताम्
प्रथम पुरुषः  बहुवचनम्
अविञ्चन्
आञ्चन्
अपचन्
अवचन्
मध्यम पुरुषः  एकवचनम्
अविनक् / अविनग्
आञ्चः
अपचः
अवक् / अवग्
मध्यम पुरुषः  द्विवचनम्
अविङ्क्तम्
आञ्चतम्
अपचतम्
अवक्तम्
मध्यम पुरुषः  बहुवचनम्
अविङ्क्त
आञ्चत
अपचत
अवक्त
उत्तम पुरुषः  एकवचनम्
अविनचम्
आञ्चम्
अपचम्
अवचम्
उत्तम पुरुषः  द्विवचनम्
अविञ्च्व
आञ्चाव
अपचाव
अवच्व
उत्तम पुरुषः  बहुवचनम्
अविञ्च्म
आञ्चाम
अपचाम
अवच्म
प्रथम पुरुषः  एकवचनम्
अविनक् / अविनग्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
प्रथम पुरुषः  द्विवचनम्
अविङ्क्ताम्
अपचताम्
अवक्ताम्
प्रथम पुरुषः  बहुवचनम्
अपचन्
मध्यम पुरुषः  एकवचनम्
अविनक् / अविनग्
अवक् / अवग्
मध्यम पुरुषः  द्विवचनम्
अविङ्क्तम्
अपचतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अपचम्
उत्तम पुरुषः  द्विवचनम्
अपचाव
उत्तम पुरुषः  बहुवचनम्
अपचाम