वा - वा - गतिगन्धनयोः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वाति
वायते
ववौ
ववे
वाता
वायिता / वाता
वास्यति
वायिष्यते / वास्यते
वातात् / वाताद् / वातु
वायताम्
अवात् / अवाद्
अवायत
वायात् / वायाद्
वायेत
वायात् / वायाद्
वायिषीष्ट / वासीष्ट
अवासीत् / अवासीद्
अवायि
अवास्यत् / अवास्यद्
अवायिष्यत / अवास्यत
प्रथम  द्विवचनम्
वातः
वायेते
ववतुः
ववाते
वातारौ
वायितारौ / वातारौ
वास्यतः
वायिष्येते / वास्येते
वाताम्
वायेताम्
अवाताम्
अवायेताम्
वायाताम्
वायेयाताम्
वायास्ताम्
वायिषीयास्ताम् / वासीयास्ताम्
अवासिष्टाम्
अवायिषाताम् / अवासाताम्
अवास्यताम्
अवायिष्येताम् / अवास्येताम्
प्रथम  बहुवचनम्
वान्ति
वायन्ते
ववुः
वविरे
वातारः
वायितारः / वातारः
वास्यन्ति
वायिष्यन्ते / वास्यन्ते
वान्तु
वायन्ताम्
अवुः / अवान्
अवायन्त
वायुः
वायेरन्
वायासुः
वायिषीरन् / वासीरन्
अवासिषुः
अवायिषत / अवासत
अवास्यन्
अवायिष्यन्त / अवास्यन्त
मध्यम  एकवचनम्
वासि
वायसे
वविथ / ववाथ
वविषे
वातासि
वायितासे / वातासे
वास्यसि
वायिष्यसे / वास्यसे
वातात् / वाताद् / वाहि
वायस्व
अवाः
अवायथाः
वायाः
वायेथाः
वायाः
वायिषीष्ठाः / वासीष्ठाः
अवासीः
अवायिष्ठाः / अवास्थाः
अवास्यः
अवायिष्यथाः / अवास्यथाः
मध्यम  द्विवचनम्
वाथः
वायेथे
ववथुः
ववाथे
वातास्थः
वायितासाथे / वातासाथे
वास्यथः
वायिष्येथे / वास्येथे
वातम्
वायेथाम्
अवातम्
अवायेथाम्
वायातम्
वायेयाथाम्
वायास्तम्
वायिषीयास्थाम् / वासीयास्थाम्
अवासिष्टम्
अवायिषाथाम् / अवासाथाम्
अवास्यतम्
अवायिष्येथाम् / अवास्येथाम्
मध्यम  बहुवचनम्
वाथ
वायध्वे
वव
वविढ्वे / वविध्वे
वातास्थ
वायिताध्वे / वाताध्वे
वास्यथ
वायिष्यध्वे / वास्यध्वे
वात
वायध्वम्
अवात
अवायध्वम्
वायात
वायेध्वम्
वायास्त
वायिषीढ्वम् / वायिषीध्वम् / वासीध्वम्
अवासिष्ट
अवायिढ्वम् / अवायिध्वम् / अवाध्वम्
अवास्यत
अवायिष्यध्वम् / अवास्यध्वम्
उत्तम  एकवचनम्
वामि
वाये
ववौ
ववे
वातास्मि
वायिताहे / वाताहे
वास्यामि
वायिष्ये / वास्ये
वानि
वायै
अवाम्
अवाये
वायाम्
वायेय
वायासम्
वायिषीय / वासीय
अवासिषम्
अवायिषि / अवासि
अवास्यम्
अवायिष्ये / अवास्ये
उत्तम  द्विवचनम्
वावः
वायावहे
वविव
वविवहे
वातास्वः
वायितास्वहे / वातास्वहे
वास्यावः
वायिष्यावहे / वास्यावहे
वाव
वायावहै
अवाव
अवायावहि
वायाव
वायेवहि
वायास्व
वायिषीवहि / वासीवहि
अवासिष्व
अवायिष्वहि / अवास्वहि
अवास्याव
अवायिष्यावहि / अवास्यावहि
उत्तम  बहुवचनम्
वामः
वायामहे
वविम
वविमहे
वातास्मः
वायितास्महे / वातास्महे
वास्यामः
वायिष्यामहे / वास्यामहे
वाम
वायामहै
अवाम
अवायामहि
वायाम
वायेमहि
वायास्म
वायिषीमहि / वासीमहि
अवासिष्म
अवायिष्महि / अवास्महि
अवास्याम
अवायिष्यामहि / अवास्यामहि
प्रथम पुरुषः  एकवचनम्
वायिष्यते / वास्यते
वातात् / वाताद् / वातु
अवात् / अवाद्
वायिषीष्ट / वासीष्ट
अवासीत् / अवासीद्
अवास्यत् / अवास्यद्
अवायिष्यत / अवास्यत
प्रथमा  द्विवचनम्
वायितारौ / वातारौ
वायिष्येते / वास्येते
वायिषीयास्ताम् / वासीयास्ताम्
अवायिषाताम् / अवासाताम्
अवायिष्येताम् / अवास्येताम्
प्रथमा  बहुवचनम्
वायितारः / वातारः
वायिष्यन्ते / वास्यन्ते
वायिषीरन् / वासीरन्
अवायिषत / अवासत
अवायिष्यन्त / अवास्यन्त
मध्यम पुरुषः  एकवचनम्
वायितासे / वातासे
वायिष्यसे / वास्यसे
वातात् / वाताद् / वाहि
वायिषीष्ठाः / वासीष्ठाः
अवायिष्ठाः / अवास्थाः
अवायिष्यथाः / अवास्यथाः
मध्यम पुरुषः  द्विवचनम्
वायितासाथे / वातासाथे
वायिष्येथे / वास्येथे
वायिषीयास्थाम् / वासीयास्थाम्
अवायिषाथाम् / अवासाथाम्
अवायिष्येथाम् / अवास्येथाम्
मध्यम पुरुषः  बहुवचनम्
वविढ्वे / वविध्वे
वायिताध्वे / वाताध्वे
वायिष्यध्वे / वास्यध्वे
वायिषीढ्वम् / वायिषीध्वम् / वासीध्वम्
अवायिढ्वम् / अवायिध्वम् / अवाध्वम्
अवायिष्यध्वम् / अवास्यध्वम्
उत्तम पुरुषः  एकवचनम्
वायिताहे / वाताहे
वायिष्ये / वास्ये
अवायिषि / अवासि
अवायिष्ये / अवास्ये
उत्तम पुरुषः  द्विवचनम्
वायितास्वहे / वातास्वहे
वायिष्यावहे / वास्यावहे
वायिषीवहि / वासीवहि
अवायिष्वहि / अवास्वहि
अवायिष्यावहि / अवास्यावहि
उत्तम पुरुषः  बहुवचनम्
वायितास्महे / वातास्महे
वायिष्यामहे / वास्यामहे
वायिषीमहि / वासीमहि
अवायिष्महि / अवास्महि
अवायिष्यामहि / अवास्यामहि