वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वस्कते
वस्क्यते
ववस्के
ववस्के
वस्किता
वस्किता
वस्किष्यते
वस्किष्यते
वस्कताम्
वस्क्यताम्
अवस्कत
अवस्क्यत
वस्केत
वस्क्येत
वस्किषीष्ट
वस्किषीष्ट
अवस्किष्ट
अवस्कि
अवस्किष्यत
अवस्किष्यत
प्रथम  द्विवचनम्
वस्केते
वस्क्येते
ववस्काते
ववस्काते
वस्कितारौ
वस्कितारौ
वस्किष्येते
वस्किष्येते
वस्केताम्
वस्क्येताम्
अवस्केताम्
अवस्क्येताम्
वस्केयाताम्
वस्क्येयाताम्
वस्किषीयास्ताम्
वस्किषीयास्ताम्
अवस्किषाताम्
अवस्किषाताम्
अवस्किष्येताम्
अवस्किष्येताम्
प्रथम  बहुवचनम्
वस्कन्ते
वस्क्यन्ते
ववस्किरे
ववस्किरे
वस्कितारः
वस्कितारः
वस्किष्यन्ते
वस्किष्यन्ते
वस्कन्ताम्
वस्क्यन्ताम्
अवस्कन्त
अवस्क्यन्त
वस्केरन्
वस्क्येरन्
वस्किषीरन्
वस्किषीरन्
अवस्किषत
अवस्किषत
अवस्किष्यन्त
अवस्किष्यन्त
मध्यम  एकवचनम्
वस्कसे
वस्क्यसे
ववस्किषे
ववस्किषे
वस्कितासे
वस्कितासे
वस्किष्यसे
वस्किष्यसे
वस्कस्व
वस्क्यस्व
अवस्कथाः
अवस्क्यथाः
वस्केथाः
वस्क्येथाः
वस्किषीष्ठाः
वस्किषीष्ठाः
अवस्किष्ठाः
अवस्किष्ठाः
अवस्किष्यथाः
अवस्किष्यथाः
मध्यम  द्विवचनम्
वस्केथे
वस्क्येथे
ववस्काथे
ववस्काथे
वस्कितासाथे
वस्कितासाथे
वस्किष्येथे
वस्किष्येथे
वस्केथाम्
वस्क्येथाम्
अवस्केथाम्
अवस्क्येथाम्
वस्केयाथाम्
वस्क्येयाथाम्
वस्किषीयास्थाम्
वस्किषीयास्थाम्
अवस्किषाथाम्
अवस्किषाथाम्
अवस्किष्येथाम्
अवस्किष्येथाम्
मध्यम  बहुवचनम्
वस्कध्वे
वस्क्यध्वे
ववस्किध्वे
ववस्किध्वे
वस्किताध्वे
वस्किताध्वे
वस्किष्यध्वे
वस्किष्यध्वे
वस्कध्वम्
वस्क्यध्वम्
अवस्कध्वम्
अवस्क्यध्वम्
वस्केध्वम्
वस्क्येध्वम्
वस्किषीध्वम्
वस्किषीध्वम्
अवस्किढ्वम्
अवस्किढ्वम्
अवस्किष्यध्वम्
अवस्किष्यध्वम्
उत्तम  एकवचनम्
वस्के
वस्क्ये
ववस्के
ववस्के
वस्किताहे
वस्किताहे
वस्किष्ये
वस्किष्ये
वस्कै
वस्क्यै
अवस्के
अवस्क्ये
वस्केय
वस्क्येय
वस्किषीय
वस्किषीय
अवस्किषि
अवस्किषि
अवस्किष्ये
अवस्किष्ये
उत्तम  द्विवचनम्
वस्कावहे
वस्क्यावहे
ववस्किवहे
ववस्किवहे
वस्कितास्वहे
वस्कितास्वहे
वस्किष्यावहे
वस्किष्यावहे
वस्कावहै
वस्क्यावहै
अवस्कावहि
अवस्क्यावहि
वस्केवहि
वस्क्येवहि
वस्किषीवहि
वस्किषीवहि
अवस्किष्वहि
अवस्किष्वहि
अवस्किष्यावहि
अवस्किष्यावहि
उत्तम  बहुवचनम्
वस्कामहे
वस्क्यामहे
ववस्किमहे
ववस्किमहे
वस्कितास्महे
वस्कितास्महे
वस्किष्यामहे
वस्किष्यामहे
वस्कामहै
वस्क्यामहै
अवस्कामहि
अवस्क्यामहि
वस्केमहि
वस्क्येमहि
वस्किषीमहि
वस्किषीमहि
अवस्किष्महि
अवस्किष्महि
अवस्किष्यामहि
अवस्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवस्किष्येताम्
अवस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवस्किष्येथाम्
अवस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवस्किष्यध्वम्
अवस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्