वश् - वशँ - कान्तौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वष्टि
उश्यते
उवाश
ऊशे
वशिता
वशिता
वशिष्यति
वशिष्यते
उष्टात् / उष्टाद् / वष्टु
उश्यताम्
अवट् / अवड्
औश्यत
उश्यात् / उश्याद्
उश्येत
उश्यात् / उश्याद्
वशिषीष्ट
अवाशीत् / अवाशीद् / अवशीत् / अवशीद्
अवाशि
अवशिष्यत् / अवशिष्यद्
अवशिष्यत
प्रथम  द्विवचनम्
उष्टः
उश्येते
ऊशतुः
ऊशाते
वशितारौ
वशितारौ
वशिष्यतः
वशिष्येते
उष्टाम्
उश्येताम्
औष्टाम्
औश्येताम्
उश्याताम्
उश्येयाताम्
उश्यास्ताम्
वशिषीयास्ताम्
अवाशिष्टाम् / अवशिष्टाम्
अवशिषाताम्
अवशिष्यताम्
अवशिष्येताम्
प्रथम  बहुवचनम्
उशन्ति
उश्यन्ते
ऊशुः
ऊशिरे
वशितारः
वशितारः
वशिष्यन्ति
वशिष्यन्ते
उशन्तु
उश्यन्ताम्
औशन्
औश्यन्त
उश्युः
उश्येरन्
उश्यासुः
वशिषीरन्
अवाशिषुः / अवशिषुः
अवशिषत
अवशिष्यन्
अवशिष्यन्त
मध्यम  एकवचनम्
वक्षि
उश्यसे
उवशिथ
ऊशिषे
वशितासि
वशितासे
वशिष्यसि
वशिष्यसे
उष्टात् / उष्टाद् / उड्ढि
उश्यस्व
अवट् / अवड्
औश्यथाः
उश्याः
उश्येथाः
उश्याः
वशिषीष्ठाः
अवाशीः / अवशीः
अवशिष्ठाः
अवशिष्यः
अवशिष्यथाः
मध्यम  द्विवचनम्
उष्ठः
उश्येथे
ऊशथुः
ऊशाथे
वशितास्थः
वशितासाथे
वशिष्यथः
वशिष्येथे
उष्टम्
उश्येथाम्
औष्टम्
औश्येथाम्
उश्यातम्
उश्येयाथाम्
उश्यास्तम्
वशिषीयास्थाम्
अवाशिष्टम् / अवशिष्टम्
अवशिषाथाम्
अवशिष्यतम्
अवशिष्येथाम्
मध्यम  बहुवचनम्
उष्ठ
उश्यध्वे
ऊश
ऊशिध्वे
वशितास्थ
वशिताध्वे
वशिष्यथ
वशिष्यध्वे
उष्ट
उश्यध्वम्
औष्ट
औश्यध्वम्
उश्यात
उश्येध्वम्
उश्यास्त
वशिषीध्वम्
अवाशिष्ट / अवशिष्ट
अवशिढ्वम्
अवशिष्यत
अवशिष्यध्वम्
उत्तम  एकवचनम्
वश्मि
उश्ये
उवश / उवाश
ऊशे
वशितास्मि
वशिताहे
वशिष्यामि
वशिष्ये
वशानि
उश्यै
अवशम्
औश्ये
उश्याम्
उश्येय
उश्यासम्
वशिषीय
अवाशिषम् / अवशिषम्
अवशिषि
अवशिष्यम्
अवशिष्ये
उत्तम  द्विवचनम्
उश्वः
उश्यावहे
ऊशिव
ऊशिवहे
वशितास्वः
वशितास्वहे
वशिष्यावः
वशिष्यावहे
वशाव
उश्यावहै
औश्व
औश्यावहि
उश्याव
उश्येवहि
उश्यास्व
वशिषीवहि
अवाशिष्व / अवशिष्व
अवशिष्वहि
अवशिष्याव
अवशिष्यावहि
उत्तम  बहुवचनम्
उश्मः
उश्यामहे
ऊशिम
ऊशिमहे
वशितास्मः
वशितास्महे
वशिष्यामः
वशिष्यामहे
वशाम
उश्यामहै
औश्म
औश्यामहि
उश्याम
उश्येमहि
उश्यास्म
वशिषीमहि
अवाशिष्म / अवशिष्म
अवशिष्महि
अवशिष्याम
अवशिष्यामहि
प्रथम पुरुषः  एकवचनम्
उष्टात् / उष्टाद् / वष्टु
उश्यात् / उश्याद्
अवाशीत् / अवाशीद् / अवशीत् / अवशीद्
अवशिष्यत् / अवशिष्यद्
प्रथमा  द्विवचनम्
अवाशिष्टाम् / अवशिष्टाम्
प्रथमा  बहुवचनम्
अवाशिषुः / अवशिषुः
मध्यम पुरुषः  एकवचनम्
उष्टात् / उष्टाद् / उड्ढि
मध्यम पुरुषः  द्विवचनम्
अवाशिष्टम् / अवशिष्टम्
मध्यम पुरुषः  बहुवचनम्
अवाशिष्ट / अवशिष्ट
उत्तम पुरुषः  एकवचनम्
अवाशिषम् / अवशिषम्
उत्तम पुरुषः  द्विवचनम्
अवाशिष्व / अवशिष्व
उत्तम पुरुषः  बहुवचनम्
अवाशिष्म / अवशिष्म