वल्ग् - वल्गँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वल्गति
वल्ग्यते
ववल्ग
ववल्गे
वल्गिता
वल्गिता
वल्गिष्यति
वल्गिष्यते
वल्गतात् / वल्गताद् / वल्गतु
वल्ग्यताम्
अवल्गत् / अवल्गद्
अवल्ग्यत
वल्गेत् / वल्गेद्
वल्ग्येत
वल्ग्यात् / वल्ग्याद्
वल्गिषीष्ट
अवल्गीत् / अवल्गीद्
अवल्गि
अवल्गिष्यत् / अवल्गिष्यद्
अवल्गिष्यत
प्रथम  द्विवचनम्
वल्गतः
वल्ग्येते
ववल्गतुः
ववल्गाते
वल्गितारौ
वल्गितारौ
वल्गिष्यतः
वल्गिष्येते
वल्गताम्
वल्ग्येताम्
अवल्गताम्
अवल्ग्येताम्
वल्गेताम्
वल्ग्येयाताम्
वल्ग्यास्ताम्
वल्गिषीयास्ताम्
अवल्गिष्टाम्
अवल्गिषाताम्
अवल्गिष्यताम्
अवल्गिष्येताम्
प्रथम  बहुवचनम्
वल्गन्ति
वल्ग्यन्ते
ववल्गुः
ववल्गिरे
वल्गितारः
वल्गितारः
वल्गिष्यन्ति
वल्गिष्यन्ते
वल्गन्तु
वल्ग्यन्ताम्
अवल्गन्
अवल्ग्यन्त
वल्गेयुः
वल्ग्येरन्
वल्ग्यासुः
वल्गिषीरन्
अवल्गिषुः
अवल्गिषत
अवल्गिष्यन्
अवल्गिष्यन्त
मध्यम  एकवचनम्
वल्गसि
वल्ग्यसे
ववल्गिथ
ववल्गिषे
वल्गितासि
वल्गितासे
वल्गिष्यसि
वल्गिष्यसे
वल्गतात् / वल्गताद् / वल्ग
वल्ग्यस्व
अवल्गः
अवल्ग्यथाः
वल्गेः
वल्ग्येथाः
वल्ग्याः
वल्गिषीष्ठाः
अवल्गीः
अवल्गिष्ठाः
अवल्गिष्यः
अवल्गिष्यथाः
मध्यम  द्विवचनम्
वल्गथः
वल्ग्येथे
ववल्गथुः
ववल्गाथे
वल्गितास्थः
वल्गितासाथे
वल्गिष्यथः
वल्गिष्येथे
वल्गतम्
वल्ग्येथाम्
अवल्गतम्
अवल्ग्येथाम्
वल्गेतम्
वल्ग्येयाथाम्
वल्ग्यास्तम्
वल्गिषीयास्थाम्
अवल्गिष्टम्
अवल्गिषाथाम्
अवल्गिष्यतम्
अवल्गिष्येथाम्
मध्यम  बहुवचनम्
वल्गथ
वल्ग्यध्वे
ववल्ग
ववल्गिध्वे
वल्गितास्थ
वल्गिताध्वे
वल्गिष्यथ
वल्गिष्यध्वे
वल्गत
वल्ग्यध्वम्
अवल्गत
अवल्ग्यध्वम्
वल्गेत
वल्ग्येध्वम्
वल्ग्यास्त
वल्गिषीध्वम्
अवल्गिष्ट
अवल्गिढ्वम्
अवल्गिष्यत
अवल्गिष्यध्वम्
उत्तम  एकवचनम्
वल्गामि
वल्ग्ये
ववल्ग
ववल्गे
वल्गितास्मि
वल्गिताहे
वल्गिष्यामि
वल्गिष्ये
वल्गानि
वल्ग्यै
अवल्गम्
अवल्ग्ये
वल्गेयम्
वल्ग्येय
वल्ग्यासम्
वल्गिषीय
अवल्गिषम्
अवल्गिषि
अवल्गिष्यम्
अवल्गिष्ये
उत्तम  द्विवचनम्
वल्गावः
वल्ग्यावहे
ववल्गिव
ववल्गिवहे
वल्गितास्वः
वल्गितास्वहे
वल्गिष्यावः
वल्गिष्यावहे
वल्गाव
वल्ग्यावहै
अवल्गाव
अवल्ग्यावहि
वल्गेव
वल्ग्येवहि
वल्ग्यास्व
वल्गिषीवहि
अवल्गिष्व
अवल्गिष्वहि
अवल्गिष्याव
अवल्गिष्यावहि
उत्तम  बहुवचनम्
वल्गामः
वल्ग्यामहे
ववल्गिम
ववल्गिमहे
वल्गितास्मः
वल्गितास्महे
वल्गिष्यामः
वल्गिष्यामहे
वल्गाम
वल्ग्यामहै
अवल्गाम
अवल्ग्यामहि
वल्गेम
वल्ग्येमहि
वल्ग्यास्म
वल्गिषीमहि
अवल्गिष्म
अवल्गिष्महि
अवल्गिष्याम
अवल्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
वल्गतात् / वल्गताद् / वल्गतु
अवल्गत् / अवल्गद्
वल्ग्यात् / वल्ग्याद्
अवल्गीत् / अवल्गीद्
अवल्गिष्यत् / अवल्गिष्यद्
प्रथमा  द्विवचनम्
अवल्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वल्गतात् / वल्गताद् / वल्ग
मध्यम पुरुषः  द्विवचनम्
अवल्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवल्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्