वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
वन्दिषीष्ट
पत्सीष्ट
मेदिषीष्ट
मेदिषीष्ट
मोदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
वन्दिषीयास्ताम्
पत्सीयास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
मोदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
वन्दिषीरन्
पत्सीरन्
मेदिषीरन्
मेदिषीरन्
मोदिषीरन्
मध्यम पुरुषः  एकवचनम्
वन्दिषीष्ठाः
पत्सीष्ठाः
मेदिषीष्ठाः
मेदिषीष्ठाः
मोदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वन्दिषीयास्थाम्
पत्सीयास्थाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
मोदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
वन्दिषीध्वम्
पत्सीध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
मोदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
वन्दिषीय
पत्सीय
मेदिषीय
मेदिषीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
वन्दिषीवहि
पत्सीवहि
मेदिषीवहि
मेदिषीवहि
मोदिषीवहि
उत्तम पुरुषः  बहुवचनम्
वन्दिषीमहि
पत्सीमहि
मेदिषीमहि
मेदिषीमहि
मोदिषीमहि
प्रथम पुरुषः  एकवचनम्
पत्सीष्ट
मेदिषीष्ट
मोदिषीष्ट
प्रथम पुरुषः  द्विवचनम्
वन्दिषीयास्ताम्
पत्सीयास्ताम्
मेदिषीयास्ताम्
मेदिषीयास्ताम्
मोदिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
पत्सीरन्
मेदिषीरन्
मोदिषीरन्
मध्यम पुरुषः  एकवचनम्
पत्सीष्ठाः
मेदिषीष्ठाः
मेदिषीष्ठाः
मोदिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वन्दिषीयास्थाम्
पत्सीयास्थाम्
मेदिषीयास्थाम्
मेदिषीयास्थाम्
मोदिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
पत्सीध्वम्
मेदिषीध्वम्
मेदिषीध्वम्
मोदिषीध्वम्
उत्तम पुरुषः  एकवचनम्
पत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
पत्सीवहि
मेदिषीवहि
मोदिषीवहि
उत्तम पुरुषः  बहुवचनम्
पत्सीमहि
मेदिषीमहि
मोदिषीमहि