वच् - वचँ परिभाषणे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अवक् / अवग्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अविनक् / अविनग्
प्रथम पुरुषः  द्विवचनम्
अवक्ताम्
आञ्चताम्
अपचताम्
अविङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अवचन्
आञ्चन्
अपचन्
अविञ्चन्
मध्यम पुरुषः  एकवचनम्
अवक् / अवग्
आञ्चः
अपचः
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अवक्तम्
आञ्चतम्
अपचतम्
अविङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
अवक्त
आञ्चत
अपचत
अविङ्क्त
उत्तम पुरुषः  एकवचनम्
अवचम्
आञ्चम्
अपचम्
अविनचम्
उत्तम पुरुषः  द्विवचनम्
अवच्व
आञ्चाव
अपचाव
अविञ्च्व
उत्तम पुरुषः  बहुवचनम्
अवच्म
आञ्चाम
अपचाम
अविञ्च्म
प्रथम पुरुषः  एकवचनम्
अवक् / अवग्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अविनक् / अविनग्
प्रथम पुरुषः  द्विवचनम्
अवक्ताम्
अपचताम्
अविङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
अपचन्
मध्यम पुरुषः  एकवचनम्
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुषः  द्विवचनम्
अपचतम्
अविङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अपचम्
उत्तम पुरुषः  द्विवचनम्
अपचाव
उत्तम पुरुषः  बहुवचनम्
अपचाम