वच् - वचँ - परिभाषणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वक्ति
उच्यते
उवाच
ऊचे
वक्ता
वक्ता
वक्ष्यति
वक्ष्यते
वक्तात् / वक्ताद् / वक्तु
उच्यताम्
अवक् / अवग्
औच्यत
वच्यात् / वच्याद्
उच्येत
उच्यात् / उच्याद्
वक्षीष्ट
अवोचत् / अवोचद्
अवाच
अवक्ष्यत् / अवक्ष्यद्
अवक्ष्यत
प्रथम  द्विवचनम्
वक्तः
उच्येते
ऊचतुः
ऊचाते
वक्तारौ
वक्तारौ
वक्ष्यतः
वक्ष्येते
वक्ताम्
उच्येताम्
अवक्ताम्
औच्येताम्
वच्याताम्
उच्येयाताम्
उच्यास्ताम्
वक्षीयास्ताम्
अवोचताम्
अवोचेताम्
अवक्ष्यताम्
अवक्ष्येताम्
प्रथम  बहुवचनम्
वचन्ति
उच्यन्ते
ऊचुः
ऊचिरे
वक्तारः
वक्तारः
वक्ष्यन्ति
वक्ष्यन्ते
वचन्तु
उच्यन्ताम्
अवचन्
औच्यन्त
वच्युः
उच्येरन्
उच्यासुः
वक्षीरन्
अवोचन्
अवोचन्त
अवक्ष्यन्
अवक्ष्यन्त
मध्यम  एकवचनम्
वक्षि
उच्यसे
उवचिथ / उवक्थ
ऊचिषे
वक्तासि
वक्तासे
वक्ष्यसि
वक्ष्यसे
वक्तात् / वक्ताद् / वग्धि
उच्यस्व
अवक् / अवग्
औच्यथाः
वच्याः
उच्येथाः
उच्याः
वक्षीष्ठाः
अवोचः
अवोचथाः
अवक्ष्यः
अवक्ष्यथाः
मध्यम  द्विवचनम्
वक्थः
उच्येथे
ऊचथुः
ऊचाथे
वक्तास्थः
वक्तासाथे
वक्ष्यथः
वक्ष्येथे
वक्तम्
उच्येथाम्
अवक्तम्
औच्येथाम्
वच्यातम्
उच्येयाथाम्
उच्यास्तम्
वक्षीयास्थाम्
अवोचतम्
अवोचेथाम्
अवक्ष्यतम्
अवक्ष्येथाम्
मध्यम  बहुवचनम्
वक्थ
उच्यध्वे
ऊच
ऊचिध्वे
वक्तास्थ
वक्ताध्वे
वक्ष्यथ
वक्ष्यध्वे
वक्त
उच्यध्वम्
अवक्त
औच्यध्वम्
वच्यात
उच्येध्वम्
उच्यास्त
वक्षीध्वम्
अवोचत
अवोचध्वम्
अवक्ष्यत
अवक्ष्यध्वम्
उत्तम  एकवचनम्
वच्मि
उच्ये
उवच / उवाच
ऊचे
वक्तास्मि
वक्ताहे
वक्ष्यामि
वक्ष्ये
वचानि
उच्यै
अवचम्
औच्ये
वच्याम्
उच्येय
उच्यासम्
वक्षीय
अवोचम्
अवोचे
अवक्ष्यम्
अवक्ष्ये
उत्तम  द्विवचनम्
वच्वः
उच्यावहे
ऊचिव
ऊचिवहे
वक्तास्वः
वक्तास्वहे
वक्ष्यावः
वक्ष्यावहे
वचाव
उच्यावहै
अवच्व
औच्यावहि
वच्याव
उच्येवहि
उच्यास्व
वक्षीवहि
अवोचाव
अवोचावहि
अवक्ष्याव
अवक्ष्यावहि
उत्तम  बहुवचनम्
वच्मः
उच्यामहे
ऊचिम
ऊचिमहे
वक्तास्मः
वक्तास्महे
वक्ष्यामः
वक्ष्यामहे
वचाम
उच्यामहै
अवच्म
औच्यामहि
वच्याम
उच्येमहि
उच्यास्म
वक्षीमहि
अवोचाम
अवोचामहि
अवक्ष्याम
अवक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
वक्तात् / वक्ताद् / वक्तु
वच्यात् / वच्याद्
अवोचत् / अवोचद्
अवक्ष्यत् / अवक्ष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वक्तात् / वक्ताद् / वग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्