लोच् - लोचृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लोचते
लोच्यते
लुलोचे
लुलोचे
लोचिता
लोचिता
लोचिष्यते
लोचिष्यते
लोचताम्
लोच्यताम्
अलोचत
अलोच्यत
लोचेत
लोच्येत
लोचिषीष्ट
लोचिषीष्ट
अलोचिष्ट
अलोचि
अलोचिष्यत
अलोचिष्यत
प्रथम  द्विवचनम्
लोचेते
लोच्येते
लुलोचाते
लुलोचाते
लोचितारौ
लोचितारौ
लोचिष्येते
लोचिष्येते
लोचेताम्
लोच्येताम्
अलोचेताम्
अलोच्येताम्
लोचेयाताम्
लोच्येयाताम्
लोचिषीयास्ताम्
लोचिषीयास्ताम्
अलोचिषाताम्
अलोचिषाताम्
अलोचिष्येताम्
अलोचिष्येताम्
प्रथम  बहुवचनम्
लोचन्ते
लोच्यन्ते
लुलोचिरे
लुलोचिरे
लोचितारः
लोचितारः
लोचिष्यन्ते
लोचिष्यन्ते
लोचन्ताम्
लोच्यन्ताम्
अलोचन्त
अलोच्यन्त
लोचेरन्
लोच्येरन्
लोचिषीरन्
लोचिषीरन्
अलोचिषत
अलोचिषत
अलोचिष्यन्त
अलोचिष्यन्त
मध्यम  एकवचनम्
लोचसे
लोच्यसे
लुलोचिषे
लुलोचिषे
लोचितासे
लोचितासे
लोचिष्यसे
लोचिष्यसे
लोचस्व
लोच्यस्व
अलोचथाः
अलोच्यथाः
लोचेथाः
लोच्येथाः
लोचिषीष्ठाः
लोचिषीष्ठाः
अलोचिष्ठाः
अलोचिष्ठाः
अलोचिष्यथाः
अलोचिष्यथाः
मध्यम  द्विवचनम्
लोचेथे
लोच्येथे
लुलोचाथे
लुलोचाथे
लोचितासाथे
लोचितासाथे
लोचिष्येथे
लोचिष्येथे
लोचेथाम्
लोच्येथाम्
अलोचेथाम्
अलोच्येथाम्
लोचेयाथाम्
लोच्येयाथाम्
लोचिषीयास्थाम्
लोचिषीयास्थाम्
अलोचिषाथाम्
अलोचिषाथाम्
अलोचिष्येथाम्
अलोचिष्येथाम्
मध्यम  बहुवचनम्
लोचध्वे
लोच्यध्वे
लुलोचिध्वे
लुलोचिध्वे
लोचिताध्वे
लोचिताध्वे
लोचिष्यध्वे
लोचिष्यध्वे
लोचध्वम्
लोच्यध्वम्
अलोचध्वम्
अलोच्यध्वम्
लोचेध्वम्
लोच्येध्वम्
लोचिषीध्वम्
लोचिषीध्वम्
अलोचिढ्वम्
अलोचिढ्वम्
अलोचिष्यध्वम्
अलोचिष्यध्वम्
उत्तम  एकवचनम्
लोचे
लोच्ये
लुलोचे
लुलोचे
लोचिताहे
लोचिताहे
लोचिष्ये
लोचिष्ये
लोचै
लोच्यै
अलोचे
अलोच्ये
लोचेय
लोच्येय
लोचिषीय
लोचिषीय
अलोचिषि
अलोचिषि
अलोचिष्ये
अलोचिष्ये
उत्तम  द्विवचनम्
लोचावहे
लोच्यावहे
लुलोचिवहे
लुलोचिवहे
लोचितास्वहे
लोचितास्वहे
लोचिष्यावहे
लोचिष्यावहे
लोचावहै
लोच्यावहै
अलोचावहि
अलोच्यावहि
लोचेवहि
लोच्येवहि
लोचिषीवहि
लोचिषीवहि
अलोचिष्वहि
अलोचिष्वहि
अलोचिष्यावहि
अलोचिष्यावहि
उत्तम  बहुवचनम्
लोचामहे
लोच्यामहे
लुलोचिमहे
लुलोचिमहे
लोचितास्महे
लोचितास्महे
लोचिष्यामहे
लोचिष्यामहे
लोचामहै
लोच्यामहै
अलोचामहि
अलोच्यामहि
लोचेमहि
लोच्येमहि
लोचिषीमहि
लोचिषीमहि
अलोचिष्महि
अलोचिष्महि
अलोचिष्यामहि
अलोचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अलोचिष्येताम्
अलोचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलोचिष्येथाम्
अलोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलोचिष्यध्वम्
अलोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्