लोक् - लोकृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लोकते
लोक्यते
लुलोके
लुलोके
लोकिता
लोकिता
लोकिष्यते
लोकिष्यते
लोकताम्
लोक्यताम्
अलोकत
अलोक्यत
लोकेत
लोक्येत
लोकिषीष्ट
लोकिषीष्ट
अलोकिष्ट
अलोकि
अलोकिष्यत
अलोकिष्यत
प्रथम  द्विवचनम्
लोकेते
लोक्येते
लुलोकाते
लुलोकाते
लोकितारौ
लोकितारौ
लोकिष्येते
लोकिष्येते
लोकेताम्
लोक्येताम्
अलोकेताम्
अलोक्येताम्
लोकेयाताम्
लोक्येयाताम्
लोकिषीयास्ताम्
लोकिषीयास्ताम्
अलोकिषाताम्
अलोकिषाताम्
अलोकिष्येताम्
अलोकिष्येताम्
प्रथम  बहुवचनम्
लोकन्ते
लोक्यन्ते
लुलोकिरे
लुलोकिरे
लोकितारः
लोकितारः
लोकिष्यन्ते
लोकिष्यन्ते
लोकन्ताम्
लोक्यन्ताम्
अलोकन्त
अलोक्यन्त
लोकेरन्
लोक्येरन्
लोकिषीरन्
लोकिषीरन्
अलोकिषत
अलोकिषत
अलोकिष्यन्त
अलोकिष्यन्त
मध्यम  एकवचनम्
लोकसे
लोक्यसे
लुलोकिषे
लुलोकिषे
लोकितासे
लोकितासे
लोकिष्यसे
लोकिष्यसे
लोकस्व
लोक्यस्व
अलोकथाः
अलोक्यथाः
लोकेथाः
लोक्येथाः
लोकिषीष्ठाः
लोकिषीष्ठाः
अलोकिष्ठाः
अलोकिष्ठाः
अलोकिष्यथाः
अलोकिष्यथाः
मध्यम  द्विवचनम्
लोकेथे
लोक्येथे
लुलोकाथे
लुलोकाथे
लोकितासाथे
लोकितासाथे
लोकिष्येथे
लोकिष्येथे
लोकेथाम्
लोक्येथाम्
अलोकेथाम्
अलोक्येथाम्
लोकेयाथाम्
लोक्येयाथाम्
लोकिषीयास्थाम्
लोकिषीयास्थाम्
अलोकिषाथाम्
अलोकिषाथाम्
अलोकिष्येथाम्
अलोकिष्येथाम्
मध्यम  बहुवचनम्
लोकध्वे
लोक्यध्वे
लुलोकिध्वे
लुलोकिध्वे
लोकिताध्वे
लोकिताध्वे
लोकिष्यध्वे
लोकिष्यध्वे
लोकध्वम्
लोक्यध्वम्
अलोकध्वम्
अलोक्यध्वम्
लोकेध्वम्
लोक्येध्वम्
लोकिषीध्वम्
लोकिषीध्वम्
अलोकिढ्वम्
अलोकिढ्वम्
अलोकिष्यध्वम्
अलोकिष्यध्वम्
उत्तम  एकवचनम्
लोके
लोक्ये
लुलोके
लुलोके
लोकिताहे
लोकिताहे
लोकिष्ये
लोकिष्ये
लोकै
लोक्यै
अलोके
अलोक्ये
लोकेय
लोक्येय
लोकिषीय
लोकिषीय
अलोकिषि
अलोकिषि
अलोकिष्ये
अलोकिष्ये
उत्तम  द्विवचनम्
लोकावहे
लोक्यावहे
लुलोकिवहे
लुलोकिवहे
लोकितास्वहे
लोकितास्वहे
लोकिष्यावहे
लोकिष्यावहे
लोकावहै
लोक्यावहै
अलोकावहि
अलोक्यावहि
लोकेवहि
लोक्येवहि
लोकिषीवहि
लोकिषीवहि
अलोकिष्वहि
अलोकिष्वहि
अलोकिष्यावहि
अलोकिष्यावहि
उत्तम  बहुवचनम्
लोकामहे
लोक्यामहे
लुलोकिमहे
लुलोकिमहे
लोकितास्महे
लोकितास्महे
लोकिष्यामहे
लोकिष्यामहे
लोकामहै
लोक्यामहै
अलोकामहि
अलोक्यामहि
लोकेमहि
लोक्येमहि
लोकिषीमहि
लोकिषीमहि
अलोकिष्महि
अलोकिष्महि
अलोकिष्यामहि
अलोकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अलोकिष्येताम्
अलोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलोकिष्येथाम्
अलोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलोकिष्यध्वम्
अलोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्