लू - लूञ् छेदने क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अलुनात् / अलुनाद्
अमूनात् / अमूनाद्
अधूनोत् / अधूनोद्
प्रथम पुरुषः  द्विवचनम्
अलुनीताम्
अमूनीताम्
अधूनुताम्
प्रथम पुरुषः  बहुवचनम्
अलुनन्
अमूनन्
अधून्वन्
मध्यम पुरुषः  एकवचनम्
अलुनाः
अमूनाः
अधूनोः
मध्यम पुरुषः  द्विवचनम्
अलुनीतम्
अमूनीतम्
अधूनुतम्
मध्यम पुरुषः  बहुवचनम्
अलुनीत
अमूनीत
अधूनुत
उत्तम पुरुषः  एकवचनम्
अलुनाम्
अमूनाम्
अधूनवम्
उत्तम पुरुषः  द्विवचनम्
अलुनीव
अमूनीव
अधून्व / अधूनुव
उत्तम पुरुषः  बहुवचनम्
अलुनीम
अमूनीम
अधून्म / अधूनुम
प्रथम पुरुषः  एकवचनम्
अलुनात् / अलुनाद्
अमूनात् / अमूनाद्
अधूनोत् / अधूनोद्
प्रथम पुरुषः  द्विवचनम्
अलुनीताम्
अमूनीताम्
प्रथम पुरुषः  बहुवचनम्
अलुनन्
अमूनन्
मध्यम पुरुषः  एकवचनम्
अलुनाः
अमूनाः
मध्यम पुरुषः  द्विवचनम्
अलुनीतम्
अमूनीतम्
मध्यम पुरुषः  बहुवचनम्
अलुनीत
अमूनीत
उत्तम पुरुषः  एकवचनम्
अलुनाम्
अमूनाम्
उत्तम पुरुषः  द्विवचनम्
अलुनीव
अमूनीव
अधून्व / अधूनुव
उत्तम पुरुषः  बहुवचनम्
अलुनीम
अमूनीम
अधून्म / अधूनुम