लूष् - लूषँ - हिंसायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लूषयति
लूषयते
लूष्यते
लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषयिता
लूषयिता
लूषिता / लूषयिता
लूषयिष्यति
लूषयिष्यते
लूषिष्यते / लूषयिष्यते
लूषयतात् / लूषयताद् / लूषयतु
लूषयताम्
लूष्यताम्
अलूषयत् / अलूषयद्
अलूषयत
अलूष्यत
लूषयेत् / लूषयेद्
लूषयेत
लूष्येत
लूष्यात् / लूष्याद्
लूषयिषीष्ट
लूषिषीष्ट / लूषयिषीष्ट
अलूलुषत् / अलूलुषद्
अलूलुषत
अलूषि
अलूषयिष्यत् / अलूषयिष्यद्
अलूषयिष्यत
अलूषिष्यत / अलूषयिष्यत
प्रथम  द्विवचनम्
लूषयतः
लूषयेते
लूष्येते
लूषयाञ्चक्रतुः / लूषयांचक्रतुः / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवाते / लूषयांबभूवाते / लूषयामासाते
लूषयितारौ
लूषयितारौ
लूषितारौ / लूषयितारौ
लूषयिष्यतः
लूषयिष्येते
लूषिष्येते / लूषयिष्येते
लूषयताम्
लूषयेताम्
लूष्येताम्
अलूषयताम्
अलूषयेताम्
अलूष्येताम्
लूषयेताम्
लूषयेयाताम्
लूष्येयाताम्
लूष्यास्ताम्
लूषयिषीयास्ताम्
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
अलूलुषताम्
अलूलुषेताम्
अलूषिषाताम् / अलूषयिषाताम्
अलूषयिष्यताम्
अलूषयिष्येताम्
अलूषिष्येताम् / अलूषयिष्येताम्
प्रथम  बहुवचनम्
लूषयन्ति
लूषयन्ते
लूष्यन्ते
लूषयाञ्चक्रुः / लूषयांचक्रुः / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूविरे / लूषयांबभूविरे / लूषयामासिरे
लूषयितारः
लूषयितारः
लूषितारः / लूषयितारः
लूषयिष्यन्ति
लूषयिष्यन्ते
लूषिष्यन्ते / लूषयिष्यन्ते
लूषयन्तु
लूषयन्ताम्
लूष्यन्ताम्
अलूषयन्
अलूषयन्त
अलूष्यन्त
लूषयेयुः
लूषयेरन्
लूष्येरन्
लूष्यासुः
लूषयिषीरन्
लूषिषीरन् / लूषयिषीरन्
अलूलुषन्
अलूलुषन्त
अलूषिषत / अलूषयिषत
अलूषयिष्यन्
अलूषयिष्यन्त
अलूषिष्यन्त / अलूषयिष्यन्त
मध्यम  एकवचनम्
लूषयसि
लूषयसे
लूष्यसे
लूषयाञ्चकर्थ / लूषयांचकर्थ / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविषे / लूषयांबभूविषे / लूषयामासिषे
लूषयितासि
लूषयितासे
लूषितासे / लूषयितासे
लूषयिष्यसि
लूषयिष्यसे
लूषिष्यसे / लूषयिष्यसे
लूषयतात् / लूषयताद् / लूषय
लूषयस्व
लूष्यस्व
अलूषयः
अलूषयथाः
अलूष्यथाः
लूषयेः
लूषयेथाः
लूष्येथाः
लूष्याः
लूषयिषीष्ठाः
लूषिषीष्ठाः / लूषयिषीष्ठाः
अलूलुषः
अलूलुषथाः
अलूषिष्ठाः / अलूषयिष्ठाः
अलूषयिष्यः
अलूषयिष्यथाः
अलूषिष्यथाः / अलूषयिष्यथाः
मध्यम  द्विवचनम्
लूषयथः
लूषयेथे
लूष्येथे
लूषयाञ्चक्रथुः / लूषयांचक्रथुः / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवाथे / लूषयांबभूवाथे / लूषयामासाथे
लूषयितास्थः
लूषयितासाथे
लूषितासाथे / लूषयितासाथे
लूषयिष्यथः
लूषयिष्येथे
लूषिष्येथे / लूषयिष्येथे
लूषयतम्
लूषयेथाम्
लूष्येथाम्
अलूषयतम्
अलूषयेथाम्
अलूष्येथाम्
लूषयेतम्
लूषयेयाथाम्
लूष्येयाथाम्
लूष्यास्तम्
लूषयिषीयास्थाम्
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
अलूलुषतम्
अलूलुषेथाम्
अलूषिषाथाम् / अलूषयिषाथाम्
अलूषयिष्यतम्
अलूषयिष्येथाम्
अलूषिष्येथाम् / अलूषयिष्येथाम्
मध्यम  बहुवचनम्
लूषयथ
लूषयध्वे
लूष्यध्वे
लूषयाञ्चक्र / लूषयांचक्र / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूविध्वे / लूषयांबभूविध्वे / लूषयाम्बभूविढ्वे / लूषयांबभूविढ्वे / लूषयामासिध्वे
लूषयितास्थ
लूषयिताध्वे
लूषिताध्वे / लूषयिताध्वे
लूषयिष्यथ
लूषयिष्यध्वे
लूषिष्यध्वे / लूषयिष्यध्वे
लूषयत
लूषयध्वम्
लूष्यध्वम्
अलूषयत
अलूषयध्वम्
अलूष्यध्वम्
लूषयेत
लूषयेध्वम्
लूष्येध्वम्
लूष्यास्त
लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
अलूलुषत
अलूलुषध्वम्
अलूषिढ्वम् / अलूषयिढ्वम् / अलूषयिध्वम्
अलूषयिष्यत
अलूषयिष्यध्वम्
अलूषिष्यध्वम् / अलूषयिष्यध्वम्
उत्तम  एकवचनम्
लूषयामि
लूषये
लूष्ये
लूषयाञ्चकर / लूषयांचकर / लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषयितास्मि
लूषयिताहे
लूषिताहे / लूषयिताहे
लूषयिष्यामि
लूषयिष्ये
लूषिष्ये / लूषयिष्ये
लूषयाणि
लूषयै
लूष्यै
अलूषयम्
अलूषये
अलूष्ये
लूषयेयम्
लूषयेय
लूष्येय
लूष्यासम्
लूषयिषीय
लूषिषीय / लूषयिषीय
अलूलुषम्
अलूलुषे
अलूषिषि / अलूषयिषि
अलूषयिष्यम्
अलूषयिष्ये
अलूषिष्ये / अलूषयिष्ये
उत्तम  द्विवचनम्
लूषयावः
लूषयावहे
लूष्यावहे
लूषयाञ्चकृव / लूषयांचकृव / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविवहे / लूषयांबभूविवहे / लूषयामासिवहे
लूषयितास्वः
लूषयितास्वहे
लूषितास्वहे / लूषयितास्वहे
लूषयिष्यावः
लूषयिष्यावहे
लूषिष्यावहे / लूषयिष्यावहे
लूषयाव
लूषयावहै
लूष्यावहै
अलूषयाव
अलूषयावहि
अलूष्यावहि
लूषयेव
लूषयेवहि
लूष्येवहि
लूष्यास्व
लूषयिषीवहि
लूषिषीवहि / लूषयिषीवहि
अलूलुषाव
अलूलुषावहि
अलूषिष्वहि / अलूषयिष्वहि
अलूषयिष्याव
अलूषयिष्यावहि
अलूषिष्यावहि / अलूषयिष्यावहि
उत्तम  बहुवचनम्
लूषयामः
लूषयामहे
लूष्यामहे
लूषयाञ्चकृम / लूषयांचकृम / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविमहे / लूषयांबभूविमहे / लूषयामासिमहे
लूषयितास्मः
लूषयितास्महे
लूषितास्महे / लूषयितास्महे
लूषयिष्यामः
लूषयिष्यामहे
लूषिष्यामहे / लूषयिष्यामहे
लूषयाम
लूषयामहै
लूष्यामहै
अलूषयाम
अलूषयामहि
अलूष्यामहि
लूषयेम
लूषयेमहि
लूष्येमहि
लूष्यास्म
लूषयिषीमहि
लूषिषीमहि / लूषयिषीमहि
अलूलुषाम
अलूलुषामहि
अलूषिष्महि / अलूषयिष्महि
अलूषयिष्याम
अलूषयिष्यामहि
अलूषिष्यामहि / अलूषयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषिता / लूषयिता
लूषिष्यते / लूषयिष्यते
लूषयतात् / लूषयताद् / लूषयतु
अलूषयत् / अलूषयद्
लूष्यात् / लूष्याद्
लूषिषीष्ट / लूषयिषीष्ट
अलूलुषत् / अलूलुषद्
अलूषयिष्यत् / अलूषयिष्यद्
अलूषिष्यत / अलूषयिष्यत
प्रथमा  द्विवचनम्
लूषयाञ्चक्रतुः / लूषयांचक्रतुः / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवतुः / लूषयांबभूवतुः / लूषयामासतुः
लूषयाञ्चक्राते / लूषयांचक्राते / लूषयाम्बभूवाते / लूषयांबभूवाते / लूषयामासाते
लूषितारौ / लूषयितारौ
लूषिष्येते / लूषयिष्येते
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
अलूषिषाताम् / अलूषयिषाताम्
अलूषयिष्यताम्
अलूषयिष्येताम्
अलूषिष्येताम् / अलूषयिष्येताम्
प्रथमा  बहुवचनम्
लूषयाञ्चक्रुः / लूषयांचक्रुः / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूवुः / लूषयांबभूवुः / लूषयामासुः
लूषयाञ्चक्रिरे / लूषयांचक्रिरे / लूषयाम्बभूविरे / लूषयांबभूविरे / लूषयामासिरे
लूषितारः / लूषयितारः
लूषिष्यन्ते / लूषयिष्यन्ते
लूषिषीरन् / लूषयिषीरन्
अलूषिषत / अलूषयिषत
अलूषिष्यन्त / अलूषयिष्यन्त
मध्यम पुरुषः  एकवचनम्
लूषयाञ्चकर्थ / लूषयांचकर्थ / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविथ / लूषयांबभूविथ / लूषयामासिथ
लूषयाञ्चकृषे / लूषयांचकृषे / लूषयाम्बभूविषे / लूषयांबभूविषे / लूषयामासिषे
लूषितासे / लूषयितासे
लूषिष्यसे / लूषयिष्यसे
लूषयतात् / लूषयताद् / लूषय
लूषिषीष्ठाः / लूषयिषीष्ठाः
अलूषिष्ठाः / अलूषयिष्ठाः
अलूषिष्यथाः / अलूषयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
लूषयाञ्चक्रथुः / लूषयांचक्रथुः / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवथुः / लूषयांबभूवथुः / लूषयामासथुः
लूषयाञ्चक्राथे / लूषयांचक्राथे / लूषयाम्बभूवाथे / लूषयांबभूवाथे / लूषयामासाथे
लूषितासाथे / लूषयितासाथे
लूषिष्येथे / लूषयिष्येथे
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
अलूषिषाथाम् / अलूषयिषाथाम्
अलूषयिष्येथाम्
अलूषिष्येथाम् / अलूषयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लूषयाञ्चक्र / लूषयांचक्र / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चकृढ्वे / लूषयांचकृढ्वे / लूषयाम्बभूविध्वे / लूषयांबभूविध्वे / लूषयाम्बभूविढ्वे / लूषयांबभूविढ्वे / लूषयामासिध्वे
लूषिताध्वे / लूषयिताध्वे
लूषिष्यध्वे / लूषयिष्यध्वे
लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
अलूषिढ्वम् / अलूषयिढ्वम् / अलूषयिध्वम्
अलूषयिष्यध्वम्
अलूषिष्यध्वम् / अलूषयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
लूषयाञ्चकर / लूषयांचकर / लूषयाञ्चकार / लूषयांचकार / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूव / लूषयांबभूव / लूषयामास
लूषयाञ्चक्रे / लूषयांचक्रे / लूषयाम्बभूवे / लूषयांबभूवे / लूषयामाहे
लूषिताहे / लूषयिताहे
लूषिष्ये / लूषयिष्ये
अलूषिषि / अलूषयिषि
अलूषिष्ये / अलूषयिष्ये
उत्तम पुरुषः  द्विवचनम्
लूषयाञ्चकृव / लूषयांचकृव / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविव / लूषयांबभूविव / लूषयामासिव
लूषयाञ्चकृवहे / लूषयांचकृवहे / लूषयाम्बभूविवहे / लूषयांबभूविवहे / लूषयामासिवहे
लूषितास्वहे / लूषयितास्वहे
लूषिष्यावहे / लूषयिष्यावहे
लूषिषीवहि / लूषयिषीवहि
अलूषिष्वहि / अलूषयिष्वहि
अलूषयिष्यावहि
अलूषिष्यावहि / अलूषयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
लूषयाञ्चकृम / लूषयांचकृम / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविम / लूषयांबभूविम / लूषयामासिम
लूषयाञ्चकृमहे / लूषयांचकृमहे / लूषयाम्बभूविमहे / लूषयांबभूविमहे / लूषयामासिमहे
लूषितास्महे / लूषयितास्महे
लूषिष्यामहे / लूषयिष्यामहे
लूषिषीमहि / लूषयिषीमहि
अलूषिष्महि / अलूषयिष्महि
अलूषयिष्यामहि
अलूषिष्यामहि / अलूषयिष्यामहि