लू - लूञ् - छेदने क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लुनाति
लुनीते
लूयते
लुलाव
लुलुवे
लुलुवे
लविता
लविता
लाविता / लविता
लविष्यति
लविष्यते
लाविष्यते / लविष्यते
लुनीतात् / लुनीताद् / लुनातु
लुनीताम्
लूयताम्
अलुनात् / अलुनाद्
अलुनीत
अलूयत
लुनीयात् / लुनीयाद्
लुनीत
लूयेत
लूयात् / लूयाद्
लविषीष्ट
लाविषीष्ट / लविषीष्ट
अलावीत् / अलावीद्
अलविष्ट
अलावि
अलविष्यत् / अलविष्यद्
अलविष्यत
अलाविष्यत / अलविष्यत
प्रथम  द्विवचनम्
लुनीतः
लुनाते
लूयेते
लुलुवतुः
लुलुवाते
लुलुवाते
लवितारौ
लवितारौ
लावितारौ / लवितारौ
लविष्यतः
लविष्येते
लाविष्येते / लविष्येते
लुनीताम्
लुनाताम्
लूयेताम्
अलुनीताम्
अलुनाताम्
अलूयेताम्
लुनीयाताम्
लुनीयाताम्
लूयेयाताम्
लूयास्ताम्
लविषीयास्ताम्
लाविषीयास्ताम् / लविषीयास्ताम्
अलाविष्टाम्
अलविषाताम्
अलाविषाताम् / अलविषाताम्
अलविष्यताम्
अलविष्येताम्
अलाविष्येताम् / अलविष्येताम्
प्रथम  बहुवचनम्
लुनन्ति
लुनते
लूयन्ते
लुलुवुः
लुलुविरे
लुलुविरे
लवितारः
लवितारः
लावितारः / लवितारः
लविष्यन्ति
लविष्यन्ते
लाविष्यन्ते / लविष्यन्ते
लुनन्तु
लुनताम्
लूयन्ताम्
अलुनन्
अलुनत
अलूयन्त
लुनीयुः
लुनीरन्
लूयेरन्
लूयासुः
लविषीरन्
लाविषीरन् / लविषीरन्
अलाविषुः
अलविषत
अलाविषत / अलविषत
अलविष्यन्
अलविष्यन्त
अलाविष्यन्त / अलविष्यन्त
मध्यम  एकवचनम्
लुनासि
लुनीषे
लूयसे
लुलविथ
लुलुविषे
लुलुविषे
लवितासि
लवितासे
लावितासे / लवितासे
लविष्यसि
लविष्यसे
लाविष्यसे / लविष्यसे
लुनीतात् / लुनीताद् / लुनीहि
लुनीष्व
लूयस्व
अलुनाः
अलुनीथाः
अलूयथाः
लुनीयाः
लुनीथाः
लूयेथाः
लूयाः
लविषीष्ठाः
लाविषीष्ठाः / लविषीष्ठाः
अलावीः
अलविष्ठाः
अलाविष्ठाः / अलविष्ठाः
अलविष्यः
अलविष्यथाः
अलाविष्यथाः / अलविष्यथाः
मध्यम  द्विवचनम्
लुनीथः
लुनाथे
लूयेथे
लुलुवथुः
लुलुवाथे
लुलुवाथे
लवितास्थः
लवितासाथे
लावितासाथे / लवितासाथे
लविष्यथः
लविष्येथे
लाविष्येथे / लविष्येथे
लुनीतम्
लुनाथाम्
लूयेथाम्
अलुनीतम्
अलुनाथाम्
अलूयेथाम्
लुनीयातम्
लुनीयाथाम्
लूयेयाथाम्
लूयास्तम्
लविषीयास्थाम्
लाविषीयास्थाम् / लविषीयास्थाम्
अलाविष्टम्
अलविषाथाम्
अलाविषाथाम् / अलविषाथाम्
अलविष्यतम्
अलविष्येथाम्
अलाविष्येथाम् / अलविष्येथाम्
मध्यम  बहुवचनम्
लुनीथ
लुनीध्वे
लूयध्वे
लुलुव
लुलुविढ्वे / लुलुविध्वे
लुलुविढ्वे / लुलुविध्वे
लवितास्थ
लविताध्वे
लाविताध्वे / लविताध्वे
लविष्यथ
लविष्यध्वे
लाविष्यध्वे / लविष्यध्वे
लुनीत
लुनीध्वम्
लूयध्वम्
अलुनीत
अलुनीध्वम्
अलूयध्वम्
लुनीयात
लुनीध्वम्
लूयेध्वम्
लूयास्त
लविषीढ्वम् / लविषीध्वम्
लाविषीढ्वम् / लाविषीध्वम् / लविषीढ्वम् / लविषीध्वम्
अलाविष्ट
अलविढ्वम् / अलविध्वम्
अलाविढ्वम् / अलाविध्वम् / अलविढ्वम् / अलविध्वम्
अलविष्यत
अलविष्यध्वम्
अलाविष्यध्वम् / अलविष्यध्वम्
उत्तम  एकवचनम्
लुनामि
लुने
लूये
लुलव / लुलाव
लुलुवे
लुलुवे
लवितास्मि
लविताहे
लाविताहे / लविताहे
लविष्यामि
लविष्ये
लाविष्ये / लविष्ये
लुनानि
लुनै
लूयै
अलुनाम्
अलुनि
अलूये
लुनीयाम्
लुनीय
लूयेय
लूयासम्
लविषीय
लाविषीय / लविषीय
अलाविषम्
अलविषि
अलाविषि / अलविषि
अलविष्यम्
अलविष्ये
अलाविष्ये / अलविष्ये
उत्तम  द्विवचनम्
लुनीवः
लुनीवहे
लूयावहे
लुलुविव
लुलुविवहे
लुलुविवहे
लवितास्वः
लवितास्वहे
लावितास्वहे / लवितास्वहे
लविष्यावः
लविष्यावहे
लाविष्यावहे / लविष्यावहे
लुनाव
लुनावहै
लूयावहै
अलुनीव
अलुनीवहि
अलूयावहि
लुनीयाव
लुनीवहि
लूयेवहि
लूयास्व
लविषीवहि
लाविषीवहि / लविषीवहि
अलाविष्व
अलविष्वहि
अलाविष्वहि / अलविष्वहि
अलविष्याव
अलविष्यावहि
अलाविष्यावहि / अलविष्यावहि
उत्तम  बहुवचनम्
लुनीमः
लुनीमहे
लूयामहे
लुलुविम
लुलुविमहे
लुलुविमहे
लवितास्मः
लवितास्महे
लावितास्महे / लवितास्महे
लविष्यामः
लविष्यामहे
लाविष्यामहे / लविष्यामहे
लुनाम
लुनामहै
लूयामहै
अलुनीम
अलुनीमहि
अलूयामहि
लुनीयाम
लुनीमहि
लूयेमहि
लूयास्म
लविषीमहि
लाविषीमहि / लविषीमहि
अलाविष्म
अलविष्महि
अलाविष्महि / अलविष्महि
अलविष्याम
अलविष्यामहि
अलाविष्यामहि / अलविष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लाविता / लविता
लाविष्यते / लविष्यते
लुनीतात् / लुनीताद् / लुनातु
अलुनात् / अलुनाद्
लुनीयात् / लुनीयाद्
लाविषीष्ट / लविषीष्ट
अलावीत् / अलावीद्
अलविष्यत् / अलविष्यद्
अलाविष्यत / अलविष्यत
प्रथमा  द्विवचनम्
लावितारौ / लवितारौ
लाविष्येते / लविष्येते
लाविषीयास्ताम् / लविषीयास्ताम्
अलाविषाताम् / अलविषाताम्
अलविष्येताम्
अलाविष्येताम् / अलविष्येताम्
प्रथमा  बहुवचनम्
लावितारः / लवितारः
लाविष्यन्ते / लविष्यन्ते
लाविषीरन् / लविषीरन्
अलाविषत / अलविषत
अलाविष्यन्त / अलविष्यन्त
मध्यम पुरुषः  एकवचनम्
लावितासे / लवितासे
लाविष्यसे / लविष्यसे
लुनीतात् / लुनीताद् / लुनीहि
लाविषीष्ठाः / लविषीष्ठाः
अलाविष्ठाः / अलविष्ठाः
अलाविष्यथाः / अलविष्यथाः
मध्यम पुरुषः  द्विवचनम्
लावितासाथे / लवितासाथे
लाविष्येथे / लविष्येथे
लाविषीयास्थाम् / लविषीयास्थाम्
अलाविषाथाम् / अलविषाथाम्
अलविष्येथाम्
अलाविष्येथाम् / अलविष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लुलुविढ्वे / लुलुविध्वे
लुलुविढ्वे / लुलुविध्वे
लाविताध्वे / लविताध्वे
लाविष्यध्वे / लविष्यध्वे
लविषीढ्वम् / लविषीध्वम्
लाविषीढ्वम् / लाविषीध्वम् / लविषीढ्वम् / लविषीध्वम्
अलविढ्वम् / अलविध्वम्
अलाविढ्वम् / अलाविध्वम् / अलविढ्वम् / अलविध्वम्
अलविष्यध्वम्
अलाविष्यध्वम् / अलविष्यध्वम्
उत्तम पुरुषः  एकवचनम्
लाविताहे / लविताहे
लाविष्ये / लविष्ये
अलाविषि / अलविषि
अलाविष्ये / अलविष्ये
उत्तम पुरुषः  द्विवचनम्
लावितास्वहे / लवितास्वहे
लाविष्यावहे / लविष्यावहे
लाविषीवहि / लविषीवहि
अलाविष्वहि / अलविष्वहि
अलाविष्यावहि / अलविष्यावहि
उत्तम पुरुषः  बहुवचनम्
लावितास्महे / लवितास्महे
लाविष्यामहे / लविष्यामहे
लाविषीमहि / लविषीमहि
अलाविष्महि / अलविष्महि
अलाविष्यामहि / अलविष्यामहि