लुठ् - लुठँ - उपघाते प्रतिघाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लोठति
लुठ्यते
लुलोठ
लुलुठे
लोठिता
लोठिता
लोठिष्यति
लोठिष्यते
लोठतात् / लोठताद् / लोठतु
लुठ्यताम्
अलोठत् / अलोठद्
अलुठ्यत
लोठेत् / लोठेद्
लुठ्येत
लुठ्यात् / लुठ्याद्
लोठिषीष्ट
अलोठीत् / अलोठीद्
अलोठि
अलोठिष्यत् / अलोठिष्यद्
अलोठिष्यत
प्रथम  द्विवचनम्
लोठतः
लुठ्येते
लुलुठतुः
लुलुठाते
लोठितारौ
लोठितारौ
लोठिष्यतः
लोठिष्येते
लोठताम्
लुठ्येताम्
अलोठताम्
अलुठ्येताम्
लोठेताम्
लुठ्येयाताम्
लुठ्यास्ताम्
लोठिषीयास्ताम्
अलोठिष्टाम्
अलोठिषाताम्
अलोठिष्यताम्
अलोठिष्येताम्
प्रथम  बहुवचनम्
लोठन्ति
लुठ्यन्ते
लुलुठुः
लुलुठिरे
लोठितारः
लोठितारः
लोठिष्यन्ति
लोठिष्यन्ते
लोठन्तु
लुठ्यन्ताम्
अलोठन्
अलुठ्यन्त
लोठेयुः
लुठ्येरन्
लुठ्यासुः
लोठिषीरन्
अलोठिषुः
अलोठिषत
अलोठिष्यन्
अलोठिष्यन्त
मध्यम  एकवचनम्
लोठसि
लुठ्यसे
लुलोठिथ
लुलुठिषे
लोठितासि
लोठितासे
लोठिष्यसि
लोठिष्यसे
लोठतात् / लोठताद् / लोठ
लुठ्यस्व
अलोठः
अलुठ्यथाः
लोठेः
लुठ्येथाः
लुठ्याः
लोठिषीष्ठाः
अलोठीः
अलोठिष्ठाः
अलोठिष्यः
अलोठिष्यथाः
मध्यम  द्विवचनम्
लोठथः
लुठ्येथे
लुलुठथुः
लुलुठाथे
लोठितास्थः
लोठितासाथे
लोठिष्यथः
लोठिष्येथे
लोठतम्
लुठ्येथाम्
अलोठतम्
अलुठ्येथाम्
लोठेतम्
लुठ्येयाथाम्
लुठ्यास्तम्
लोठिषीयास्थाम्
अलोठिष्टम्
अलोठिषाथाम्
अलोठिष्यतम्
अलोठिष्येथाम्
मध्यम  बहुवचनम्
लोठथ
लुठ्यध्वे
लुलुठ
लुलुठिध्वे
लोठितास्थ
लोठिताध्वे
लोठिष्यथ
लोठिष्यध्वे
लोठत
लुठ्यध्वम्
अलोठत
अलुठ्यध्वम्
लोठेत
लुठ्येध्वम्
लुठ्यास्त
लोठिषीध्वम्
अलोठिष्ट
अलोठिढ्वम्
अलोठिष्यत
अलोठिष्यध्वम्
उत्तम  एकवचनम्
लोठामि
लुठ्ये
लुलोठ
लुलुठे
लोठितास्मि
लोठिताहे
लोठिष्यामि
लोठिष्ये
लोठानि
लुठ्यै
अलोठम्
अलुठ्ये
लोठेयम्
लुठ्येय
लुठ्यासम्
लोठिषीय
अलोठिषम्
अलोठिषि
अलोठिष्यम्
अलोठिष्ये
उत्तम  द्विवचनम्
लोठावः
लुठ्यावहे
लुलुठिव
लुलुठिवहे
लोठितास्वः
लोठितास्वहे
लोठिष्यावः
लोठिष्यावहे
लोठाव
लुठ्यावहै
अलोठाव
अलुठ्यावहि
लोठेव
लुठ्येवहि
लुठ्यास्व
लोठिषीवहि
अलोठिष्व
अलोठिष्वहि
अलोठिष्याव
अलोठिष्यावहि
उत्तम  बहुवचनम्
लोठामः
लुठ्यामहे
लुलुठिम
लुलुठिमहे
लोठितास्मः
लोठितास्महे
लोठिष्यामः
लोठिष्यामहे
लोठाम
लुठ्यामहै
अलोठाम
अलुठ्यामहि
लोठेम
लुठ्येमहि
लुठ्यास्म
लोठिषीमहि
अलोठिष्म
अलोठिष्महि
अलोठिष्याम
अलोठिष्यामहि
प्रथम पुरुषः  एकवचनम्
लोठतात् / लोठताद् / लोठतु
अलोठत् / अलोठद्
लुठ्यात् / लुठ्याद्
अलोठीत् / अलोठीद्
अलोठिष्यत् / अलोठिष्यद्
प्रथमा  द्विवचनम्
अलोठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लोठतात् / लोठताद् / लोठ
मध्यम पुरुषः  द्विवचनम्
अलोठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलोठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्