लुठ् - लुठँ - विलोडने इत्येके दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लुठ्यति
लुठ्यते
लुलोठ
लुलुठे
लोठिता
लोठिता
लोठिष्यति
लोठिष्यते
लुठ्यतात् / लुठ्यताद् / लुठ्यतु
लुठ्यताम्
अलुठ्यत् / अलुठ्यद्
अलुठ्यत
लुठ्येत् / लुठ्येद्
लुठ्येत
लुठ्यात् / लुठ्याद्
लोठिषीष्ट
अलुठत् / अलुठद्
अलोठि
अलोठिष्यत् / अलोठिष्यद्
अलोठिष्यत
प्रथम  द्विवचनम्
लुठ्यतः
लुठ्येते
लुलुठतुः
लुलुठाते
लोठितारौ
लोठितारौ
लोठिष्यतः
लोठिष्येते
लुठ्यताम्
लुठ्येताम्
अलुठ्यताम्
अलुठ्येताम्
लुठ्येताम्
लुठ्येयाताम्
लुठ्यास्ताम्
लोठिषीयास्ताम्
अलुठताम्
अलोठिषाताम्
अलोठिष्यताम्
अलोठिष्येताम्
प्रथम  बहुवचनम्
लुठ्यन्ति
लुठ्यन्ते
लुलुठुः
लुलुठिरे
लोठितारः
लोठितारः
लोठिष्यन्ति
लोठिष्यन्ते
लुठ्यन्तु
लुठ्यन्ताम्
अलुठ्यन्
अलुठ्यन्त
लुठ्येयुः
लुठ्येरन्
लुठ्यासुः
लोठिषीरन्
अलुठन्
अलोठिषत
अलोठिष्यन्
अलोठिष्यन्त
मध्यम  एकवचनम्
लुठ्यसि
लुठ्यसे
लुलोठिथ
लुलुठिषे
लोठितासि
लोठितासे
लोठिष्यसि
लोठिष्यसे
लुठ्यतात् / लुठ्यताद् / लुठ्य
लुठ्यस्व
अलुठ्यः
अलुठ्यथाः
लुठ्येः
लुठ्येथाः
लुठ्याः
लोठिषीष्ठाः
अलुठः
अलोठिष्ठाः
अलोठिष्यः
अलोठिष्यथाः
मध्यम  द्विवचनम्
लुठ्यथः
लुठ्येथे
लुलुठथुः
लुलुठाथे
लोठितास्थः
लोठितासाथे
लोठिष्यथः
लोठिष्येथे
लुठ्यतम्
लुठ्येथाम्
अलुठ्यतम्
अलुठ्येथाम्
लुठ्येतम्
लुठ्येयाथाम्
लुठ्यास्तम्
लोठिषीयास्थाम्
अलुठतम्
अलोठिषाथाम्
अलोठिष्यतम्
अलोठिष्येथाम्
मध्यम  बहुवचनम्
लुठ्यथ
लुठ्यध्वे
लुलुठ
लुलुठिध्वे
लोठितास्थ
लोठिताध्वे
लोठिष्यथ
लोठिष्यध्वे
लुठ्यत
लुठ्यध्वम्
अलुठ्यत
अलुठ्यध्वम्
लुठ्येत
लुठ्येध्वम्
लुठ्यास्त
लोठिषीध्वम्
अलुठत
अलोठिढ्वम्
अलोठिष्यत
अलोठिष्यध्वम्
उत्तम  एकवचनम्
लुठ्यामि
लुठ्ये
लुलोठ
लुलुठे
लोठितास्मि
लोठिताहे
लोठिष्यामि
लोठिष्ये
लुठ्यानि
लुठ्यै
अलुठ्यम्
अलुठ्ये
लुठ्येयम्
लुठ्येय
लुठ्यासम्
लोठिषीय
अलुठम्
अलोठिषि
अलोठिष्यम्
अलोठिष्ये
उत्तम  द्विवचनम्
लुठ्यावः
लुठ्यावहे
लुलुठिव
लुलुठिवहे
लोठितास्वः
लोठितास्वहे
लोठिष्यावः
लोठिष्यावहे
लुठ्याव
लुठ्यावहै
अलुठ्याव
अलुठ्यावहि
लुठ्येव
लुठ्येवहि
लुठ्यास्व
लोठिषीवहि
अलुठाव
अलोठिष्वहि
अलोठिष्याव
अलोठिष्यावहि
उत्तम  बहुवचनम्
लुठ्यामः
लुठ्यामहे
लुलुठिम
लुलुठिमहे
लोठितास्मः
लोठितास्महे
लोठिष्यामः
लोठिष्यामहे
लुठ्याम
लुठ्यामहै
अलुठ्याम
अलुठ्यामहि
लुठ्येम
लुठ्येमहि
लुठ्यास्म
लोठिषीमहि
अलुठाम
अलोठिष्महि
अलोठिष्याम
अलोठिष्यामहि
प्रथम पुरुषः  एकवचनम्
लुठ्यतात् / लुठ्यताद् / लुठ्यतु
अलुठ्यत् / अलुठ्यद्
लुठ्येत् / लुठ्येद्
लुठ्यात् / लुठ्याद्
अलुठत् / अलुठद्
अलोठिष्यत् / अलोठिष्यद्
प्रथमा  द्विवचनम्
अलोठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लुठ्यतात् / लुठ्यताद् / लुठ्य
मध्यम पुरुषः  द्विवचनम्
अलोठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलोठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्