लुट् - लुटँ - विलोडने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लुट्यति
लुट्यते
लुलोट
लुलुटे
लोटिता
लोटिता
लोटिष्यति
लोटिष्यते
लुट्यतात् / लुट्यताद् / लुट्यतु
लुट्यताम्
अलुट्यत् / अलुट्यद्
अलुट्यत
लुट्येत् / लुट्येद्
लुट्येत
लुट्यात् / लुट्याद्
लोटिषीष्ट
अलुटत् / अलुटद्
अलोटि
अलोटिष्यत् / अलोटिष्यद्
अलोटिष्यत
प्रथम  द्विवचनम्
लुट्यतः
लुट्येते
लुलुटतुः
लुलुटाते
लोटितारौ
लोटितारौ
लोटिष्यतः
लोटिष्येते
लुट्यताम्
लुट्येताम्
अलुट्यताम्
अलुट्येताम्
लुट्येताम्
लुट्येयाताम्
लुट्यास्ताम्
लोटिषीयास्ताम्
अलुटताम्
अलोटिषाताम्
अलोटिष्यताम्
अलोटिष्येताम्
प्रथम  बहुवचनम्
लुट्यन्ति
लुट्यन्ते
लुलुटुः
लुलुटिरे
लोटितारः
लोटितारः
लोटिष्यन्ति
लोटिष्यन्ते
लुट्यन्तु
लुट्यन्ताम्
अलुट्यन्
अलुट्यन्त
लुट्येयुः
लुट्येरन्
लुट्यासुः
लोटिषीरन्
अलुटन्
अलोटिषत
अलोटिष्यन्
अलोटिष्यन्त
मध्यम  एकवचनम्
लुट्यसि
लुट्यसे
लुलोटिथ
लुलुटिषे
लोटितासि
लोटितासे
लोटिष्यसि
लोटिष्यसे
लुट्यतात् / लुट्यताद् / लुट्य
लुट्यस्व
अलुट्यः
अलुट्यथाः
लुट्येः
लुट्येथाः
लुट्याः
लोटिषीष्ठाः
अलुटः
अलोटिष्ठाः
अलोटिष्यः
अलोटिष्यथाः
मध्यम  द्विवचनम्
लुट्यथः
लुट्येथे
लुलुटथुः
लुलुटाथे
लोटितास्थः
लोटितासाथे
लोटिष्यथः
लोटिष्येथे
लुट्यतम्
लुट्येथाम्
अलुट्यतम्
अलुट्येथाम्
लुट्येतम्
लुट्येयाथाम्
लुट्यास्तम्
लोटिषीयास्थाम्
अलुटतम्
अलोटिषाथाम्
अलोटिष्यतम्
अलोटिष्येथाम्
मध्यम  बहुवचनम्
लुट्यथ
लुट्यध्वे
लुलुट
लुलुटिध्वे
लोटितास्थ
लोटिताध्वे
लोटिष्यथ
लोटिष्यध्वे
लुट्यत
लुट्यध्वम्
अलुट्यत
अलुट्यध्वम्
लुट्येत
लुट्येध्वम्
लुट्यास्त
लोटिषीध्वम्
अलुटत
अलोटिढ्वम्
अलोटिष्यत
अलोटिष्यध्वम्
उत्तम  एकवचनम्
लुट्यामि
लुट्ये
लुलोट
लुलुटे
लोटितास्मि
लोटिताहे
लोटिष्यामि
लोटिष्ये
लुट्यानि
लुट्यै
अलुट्यम्
अलुट्ये
लुट्येयम्
लुट्येय
लुट्यासम्
लोटिषीय
अलुटम्
अलोटिषि
अलोटिष्यम्
अलोटिष्ये
उत्तम  द्विवचनम्
लुट्यावः
लुट्यावहे
लुलुटिव
लुलुटिवहे
लोटितास्वः
लोटितास्वहे
लोटिष्यावः
लोटिष्यावहे
लुट्याव
लुट्यावहै
अलुट्याव
अलुट्यावहि
लुट्येव
लुट्येवहि
लुट्यास्व
लोटिषीवहि
अलुटाव
अलोटिष्वहि
अलोटिष्याव
अलोटिष्यावहि
उत्तम  बहुवचनम्
लुट्यामः
लुट्यामहे
लुलुटिम
लुलुटिमहे
लोटितास्मः
लोटितास्महे
लोटिष्यामः
लोटिष्यामहे
लुट्याम
लुट्यामहै
अलुट्याम
अलुट्यामहि
लुट्येम
लुट्येमहि
लुट्यास्म
लोटिषीमहि
अलुटाम
अलोटिष्महि
अलोटिष्याम
अलोटिष्यामहि
प्रथम पुरुषः  एकवचनम्
लुट्यतात् / लुट्यताद् / लुट्यतु
अलुट्यत् / अलुट्यद्
लुट्येत् / लुट्येद्
लुट्यात् / लुट्याद्
अलुटत् / अलुटद्
अलोटिष्यत् / अलोटिष्यद्
प्रथमा  द्विवचनम्
अलोटिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लुट्यतात् / लुट्यताद् / लुट्य
मध्यम पुरुषः  द्विवचनम्
अलोटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलोटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्