लिह् - लिहँ आस्वादने अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अलेट् / अलेड्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अलीढाम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
अलिहन्
अतृंहन्
मध्यम पुरुषः  एकवचनम्
अलेट् / अलेड्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अलीढम्
अतृण्ढम्
मध्यम पुरुषः  बहुवचनम्
अलीढ
अतृण्ढ
उत्तम पुरुषः  एकवचनम्
अलेहम्
अतृणहम्
उत्तम पुरुषः  द्विवचनम्
अलिह्व
अतृंह्व
उत्तम पुरुषः  बहुवचनम्
अलिह्म
अतृंह्म
प्रथम पुरुषः  एकवचनम्
अलेट् / अलेड्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अलेट् / अलेड्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्