लिह् - लिहँ - आस्वादने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लेढि
लीढे
लिह्यते
लिलेह
लिलिहे
लिलिहे
लेढा
लेढा
लेढा
लेक्ष्यति
लेक्ष्यते
लेक्ष्यते
लीढात् / लीढाद् / लेढु
लीढाम्
लिह्यताम्
अलेट् / अलेड्
अलीढ
अलिह्यत
लिह्यात् / लिह्याद्
लिहीत
लिह्येत
लिह्यात् / लिह्याद्
लिक्षीष्ट
लिक्षीष्ट
अलिक्षत् / अलिक्षद्
अलीढ / अलिक्षत
अलेहि
अलेक्ष्यत् / अलेक्ष्यद्
अलेक्ष्यत
अलेक्ष्यत
प्रथम  द्विवचनम्
लीढः
लिहाते
लिह्येते
लिलिहतुः
लिलिहाते
लिलिहाते
लेढारौ
लेढारौ
लेढारौ
लेक्ष्यतः
लेक्ष्येते
लेक्ष्येते
लीढाम्
लिहाताम्
लिह्येताम्
अलीढाम्
अलिहाताम्
अलिह्येताम्
लिह्याताम्
लिहीयाताम्
लिह्येयाताम्
लिह्यास्ताम्
लिक्षीयास्ताम्
लिक्षीयास्ताम्
अलिक्षताम्
अलिक्षाताम्
अलिक्षाताम्
अलेक्ष्यताम्
अलेक्ष्येताम्
अलेक्ष्येताम्
प्रथम  बहुवचनम्
लिहन्ति
लिहते
लिह्यन्ते
लिलिहुः
लिलिहिरे
लिलिहिरे
लेढारः
लेढारः
लेढारः
लेक्ष्यन्ति
लेक्ष्यन्ते
लेक्ष्यन्ते
लिहन्तु
लिहताम्
लिह्यन्ताम्
अलिहन्
अलिहत
अलिह्यन्त
लिह्युः
लिहीरन्
लिह्येरन्
लिह्यासुः
लिक्षीरन्
लिक्षीरन्
अलिक्षन्
अलिक्षन्त
अलिक्षन्त
अलेक्ष्यन्
अलेक्ष्यन्त
अलेक्ष्यन्त
मध्यम  एकवचनम्
लेक्षि
लिक्षे
लिह्यसे
लिलेहिथ
लिलिहिषे
लिलिहिषे
लेढासि
लेढासे
लेढासे
लेक्ष्यसि
लेक्ष्यसे
लेक्ष्यसे
लीढात् / लीढाद् / लीढि
लिक्ष्व
लिह्यस्व
अलेट् / अलेड्
अलीढाः
अलिह्यथाः
लिह्याः
लिहीथाः
लिह्येथाः
लिह्याः
लिक्षीष्ठाः
लिक्षीष्ठाः
अलिक्षः
अलीढाः / अलिक्षथाः
अलीढाः / अलिक्षथाः
अलेक्ष्यः
अलेक्ष्यथाः
अलेक्ष्यथाः
मध्यम  द्विवचनम्
लीढः
लिहाथे
लिह्येथे
लिलिहथुः
लिलिहाथे
लिलिहाथे
लेढास्थः
लेढासाथे
लेढासाथे
लेक्ष्यथः
लेक्ष्येथे
लेक्ष्येथे
लीढम्
लिहाथाम्
लिह्येथाम्
अलीढम्
अलिहाथाम्
अलिह्येथाम्
लिह्यातम्
लिहीयाथाम्
लिह्येयाथाम्
लिह्यास्तम्
लिक्षीयास्थाम्
लिक्षीयास्थाम्
अलिक्षतम्
अलिक्षाथाम्
अलिक्षाथाम्
अलेक्ष्यतम्
अलेक्ष्येथाम्
अलेक्ष्येथाम्
मध्यम  बहुवचनम्
लीढ
लीढ्वे
लिह्यध्वे
लिलिह
लिलिहिढ्वे / लिलिहिध्वे
लिलिहिढ्वे / लिलिहिध्वे
लेढास्थ
लेढाध्वे
लेढाध्वे
लेक्ष्यथ
लेक्ष्यध्वे
लेक्ष्यध्वे
लीढ
लीढ्वम्
लिह्यध्वम्
अलीढ
अलीढ्वम्
अलिह्यध्वम्
लिह्यात
लिहीध्वम्
लिह्येध्वम्
लिह्यास्त
लिक्षीध्वम्
लिक्षीध्वम्
अलिक्षत
अलीढ्वम् / अलिक्षध्वम्
अलीढ्वम् / अलिक्षध्वम्
अलेक्ष्यत
अलेक्ष्यध्वम्
अलेक्ष्यध्वम्
उत्तम  एकवचनम्
लेह्मि
लिहे
लिह्ये
लिलेह
लिलिहे
लिलिहे
लेढास्मि
लेढाहे
लेढाहे
लेक्ष्यामि
लेक्ष्ये
लेक्ष्ये
लेहानि
लेहै
लिह्यै
अलेहम्
अलिहि
अलिह्ये
लिह्याम्
लिहीय
लिह्येय
लिह्यासम्
लिक्षीय
लिक्षीय
अलिक्षम्
अलिक्षि
अलिक्षि
अलेक्ष्यम्
अलेक्ष्ये
अलेक्ष्ये
उत्तम  द्विवचनम्
लिह्वः
लिह्वहे
लिह्यावहे
लिलिहिव
लिलिहिवहे
लिलिहिवहे
लेढास्वः
लेढास्वहे
लेढास्वहे
लेक्ष्यावः
लेक्ष्यावहे
लेक्ष्यावहे
लेहाव
लेहावहै
लिह्यावहै
अलिह्व
अलिह्वहि
अलिह्यावहि
लिह्याव
लिहीवहि
लिह्येवहि
लिह्यास्व
लिक्षीवहि
लिक्षीवहि
अलिक्षाव
अलिह्वहि / अलिक्षावहि
अलिह्वहि / अलिक्षावहि
अलेक्ष्याव
अलेक्ष्यावहि
अलेक्ष्यावहि
उत्तम  बहुवचनम्
लिह्मः
लिह्महे
लिह्यामहे
लिलिहिम
लिलिहिमहे
लिलिहिमहे
लेढास्मः
लेढास्महे
लेढास्महे
लेक्ष्यामः
लेक्ष्यामहे
लेक्ष्यामहे
लेहाम
लेहामहै
लिह्यामहै
अलिह्म
अलिह्महि
अलिह्यामहि
लिह्याम
लिहीमहि
लिह्येमहि
लिह्यास्म
लिक्षीमहि
लिक्षीमहि
अलिक्षाम
अलिक्षामहि
अलिक्षामहि
अलेक्ष्याम
अलेक्ष्यामहि
अलेक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लीढात् / लीढाद् / लेढु
लिह्यात् / लिह्याद्
लिह्यात् / लिह्याद्
अलिक्षत् / अलिक्षद्
अलेक्ष्यत् / अलेक्ष्यद्
प्रथमा  द्विवचनम्
अलेक्ष्येताम्
अलेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लीढात् / लीढाद् / लीढि
अलीढाः / अलिक्षथाः
अलीढाः / अलिक्षथाः
मध्यम पुरुषः  द्विवचनम्
अलेक्ष्येथाम्
अलेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लिलिहिढ्वे / लिलिहिध्वे
लिलिहिढ्वे / लिलिहिध्वे
अलीढ्वम् / अलिक्षध्वम्
अलीढ्वम् / अलिक्षध्वम्
अलेक्ष्यध्वम्
अलेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अलिह्वहि / अलिक्षावहि
अलिह्वहि / अलिक्षावहि
उत्तम पुरुषः  बहुवचनम्