लिख् - लिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लेखति
लिख्यते
लिलेख
लिलिखे
लेखिता
लेखिता
लेखिष्यति
लेखिष्यते
लेखतात् / लेखताद् / लेखतु
लिख्यताम्
अलेखत् / अलेखद्
अलिख्यत
लेखेत् / लेखेद्
लिख्येत
लिख्यात् / लिख्याद्
लेखिषीष्ट
अलेखीत् / अलेखीद्
अलेखि
अलेखिष्यत् / अलेखिष्यद्
अलेखिष्यत
प्रथम  द्विवचनम्
लेखतः
लिख्येते
लिलिखतुः
लिलिखाते
लेखितारौ
लेखितारौ
लेखिष्यतः
लेखिष्येते
लेखताम्
लिख्येताम्
अलेखताम्
अलिख्येताम्
लेखेताम्
लिख्येयाताम्
लिख्यास्ताम्
लेखिषीयास्ताम्
अलेखिष्टाम्
अलेखिषाताम्
अलेखिष्यताम्
अलेखिष्येताम्
प्रथम  बहुवचनम्
लेखन्ति
लिख्यन्ते
लिलिखुः
लिलिखिरे
लेखितारः
लेखितारः
लेखिष्यन्ति
लेखिष्यन्ते
लेखन्तु
लिख्यन्ताम्
अलेखन्
अलिख्यन्त
लेखेयुः
लिख्येरन्
लिख्यासुः
लेखिषीरन्
अलेखिषुः
अलेखिषत
अलेखिष्यन्
अलेखिष्यन्त
मध्यम  एकवचनम्
लेखसि
लिख्यसे
लिलेखिथ
लिलिखिषे
लेखितासि
लेखितासे
लेखिष्यसि
लेखिष्यसे
लेखतात् / लेखताद् / लेख
लिख्यस्व
अलेखः
अलिख्यथाः
लेखेः
लिख्येथाः
लिख्याः
लेखिषीष्ठाः
अलेखीः
अलेखिष्ठाः
अलेखिष्यः
अलेखिष्यथाः
मध्यम  द्विवचनम्
लेखथः
लिख्येथे
लिलिखथुः
लिलिखाथे
लेखितास्थः
लेखितासाथे
लेखिष्यथः
लेखिष्येथे
लेखतम्
लिख्येथाम्
अलेखतम्
अलिख्येथाम्
लेखेतम्
लिख्येयाथाम्
लिख्यास्तम्
लेखिषीयास्थाम्
अलेखिष्टम्
अलेखिषाथाम्
अलेखिष्यतम्
अलेखिष्येथाम्
मध्यम  बहुवचनम्
लेखथ
लिख्यध्वे
लिलिख
लिलिखिध्वे
लेखितास्थ
लेखिताध्वे
लेखिष्यथ
लेखिष्यध्वे
लेखत
लिख्यध्वम्
अलेखत
अलिख्यध्वम्
लेखेत
लिख्येध्वम्
लिख्यास्त
लेखिषीध्वम्
अलेखिष्ट
अलेखिढ्वम्
अलेखिष्यत
अलेखिष्यध्वम्
उत्तम  एकवचनम्
लेखामि
लिख्ये
लिलेख
लिलिखे
लेखितास्मि
लेखिताहे
लेखिष्यामि
लेखिष्ये
लेखानि
लिख्यै
अलेखम्
अलिख्ये
लेखेयम्
लिख्येय
लिख्यासम्
लेखिषीय
अलेखिषम्
अलेखिषि
अलेखिष्यम्
अलेखिष्ये
उत्तम  द्विवचनम्
लेखावः
लिख्यावहे
लिलिखिव
लिलिखिवहे
लेखितास्वः
लेखितास्वहे
लेखिष्यावः
लेखिष्यावहे
लेखाव
लिख्यावहै
अलेखाव
अलिख्यावहि
लेखेव
लिख्येवहि
लिख्यास्व
लेखिषीवहि
अलेखिष्व
अलेखिष्वहि
अलेखिष्याव
अलेखिष्यावहि
उत्तम  बहुवचनम्
लेखामः
लिख्यामहे
लिलिखिम
लिलिखिमहे
लेखितास्मः
लेखितास्महे
लेखिष्यामः
लेखिष्यामहे
लेखाम
लिख्यामहै
अलेखाम
अलिख्यामहि
लेखेम
लिख्येमहि
लिख्यास्म
लेखिषीमहि
अलेखिष्म
अलेखिष्महि
अलेखिष्याम
अलेखिष्यामहि
प्रथम पुरुषः  एकवचनम्
लेखतात् / लेखताद् / लेखतु
अलेखत् / अलेखद्
लिख्यात् / लिख्याद्
अलेखीत् / अलेखीद्
अलेखिष्यत् / अलेखिष्यद्
प्रथमा  द्विवचनम्
अलेखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लेखतात् / लेखताद् / लेख
मध्यम पुरुषः  द्विवचनम्
अलेखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलेखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्