ला - ला - आदाने दाने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लाति
लायते
ललौ
लले
लाता
लायिता / लाता
लास्यति
लायिष्यते / लास्यते
लातात् / लाताद् / लातु
लायताम्
अलात् / अलाद्
अलायत
लायात् / लायाद्
लायेत
लायात् / लायाद्
लायिषीष्ट / लासीष्ट
अलासीत् / अलासीद्
अलायि
अलास्यत् / अलास्यद्
अलायिष्यत / अलास्यत
प्रथम  द्विवचनम्
लातः
लायेते
ललतुः
ललाते
लातारौ
लायितारौ / लातारौ
लास्यतः
लायिष्येते / लास्येते
लाताम्
लायेताम्
अलाताम्
अलायेताम्
लायाताम्
लायेयाताम्
लायास्ताम्
लायिषीयास्ताम् / लासीयास्ताम्
अलासिष्टाम्
अलायिषाताम् / अलासाताम्
अलास्यताम्
अलायिष्येताम् / अलास्येताम्
प्रथम  बहुवचनम्
लान्ति
लायन्ते
ललुः
ललिरे
लातारः
लायितारः / लातारः
लास्यन्ति
लायिष्यन्ते / लास्यन्ते
लान्तु
लायन्ताम्
अलुः / अलान्
अलायन्त
लायुः
लायेरन्
लायासुः
लायिषीरन् / लासीरन्
अलासिषुः
अलायिषत / अलासत
अलास्यन्
अलायिष्यन्त / अलास्यन्त
मध्यम  एकवचनम्
लासि
लायसे
ललिथ / ललाथ
ललिषे
लातासि
लायितासे / लातासे
लास्यसि
लायिष्यसे / लास्यसे
लातात् / लाताद् / लाहि
लायस्व
अलाः
अलायथाः
लायाः
लायेथाः
लायाः
लायिषीष्ठाः / लासीष्ठाः
अलासीः
अलायिष्ठाः / अलास्थाः
अलास्यः
अलायिष्यथाः / अलास्यथाः
मध्यम  द्विवचनम्
लाथः
लायेथे
ललथुः
ललाथे
लातास्थः
लायितासाथे / लातासाथे
लास्यथः
लायिष्येथे / लास्येथे
लातम्
लायेथाम्
अलातम्
अलायेथाम्
लायातम्
लायेयाथाम्
लायास्तम्
लायिषीयास्थाम् / लासीयास्थाम्
अलासिष्टम्
अलायिषाथाम् / अलासाथाम्
अलास्यतम्
अलायिष्येथाम् / अलास्येथाम्
मध्यम  बहुवचनम्
लाथ
लायध्वे
लल
ललिढ्वे / ललिध्वे
लातास्थ
लायिताध्वे / लाताध्वे
लास्यथ
लायिष्यध्वे / लास्यध्वे
लात
लायध्वम्
अलात
अलायध्वम्
लायात
लायेध्वम्
लायास्त
लायिषीढ्वम् / लायिषीध्वम् / लासीध्वम्
अलासिष्ट
अलायिढ्वम् / अलायिध्वम् / अलाध्वम्
अलास्यत
अलायिष्यध्वम् / अलास्यध्वम्
उत्तम  एकवचनम्
लामि
लाये
ललौ
लले
लातास्मि
लायिताहे / लाताहे
लास्यामि
लायिष्ये / लास्ये
लानि
लायै
अलाम्
अलाये
लायाम्
लायेय
लायासम्
लायिषीय / लासीय
अलासिषम्
अलायिषि / अलासि
अलास्यम्
अलायिष्ये / अलास्ये
उत्तम  द्विवचनम्
लावः
लायावहे
ललिव
ललिवहे
लातास्वः
लायितास्वहे / लातास्वहे
लास्यावः
लायिष्यावहे / लास्यावहे
लाव
लायावहै
अलाव
अलायावहि
लायाव
लायेवहि
लायास्व
लायिषीवहि / लासीवहि
अलासिष्व
अलायिष्वहि / अलास्वहि
अलास्याव
अलायिष्यावहि / अलास्यावहि
उत्तम  बहुवचनम्
लामः
लायामहे
ललिम
ललिमहे
लातास्मः
लायितास्महे / लातास्महे
लास्यामः
लायिष्यामहे / लास्यामहे
लाम
लायामहै
अलाम
अलायामहि
लायाम
लायेमहि
लायास्म
लायिषीमहि / लासीमहि
अलासिष्म
अलायिष्महि / अलास्महि
अलास्याम
अलायिष्यामहि / अलास्यामहि
प्रथम पुरुषः  एकवचनम्
लायिष्यते / लास्यते
लातात् / लाताद् / लातु
अलात् / अलाद्
लायिषीष्ट / लासीष्ट
अलासीत् / अलासीद्
अलास्यत् / अलास्यद्
अलायिष्यत / अलास्यत
प्रथमा  द्विवचनम्
लायितारौ / लातारौ
लायिष्येते / लास्येते
लायिषीयास्ताम् / लासीयास्ताम्
अलायिषाताम् / अलासाताम्
अलायिष्येताम् / अलास्येताम्
प्रथमा  बहुवचनम्
लायितारः / लातारः
लायिष्यन्ते / लास्यन्ते
लायिषीरन् / लासीरन्
अलायिषत / अलासत
अलायिष्यन्त / अलास्यन्त
मध्यम पुरुषः  एकवचनम्
लायितासे / लातासे
लायिष्यसे / लास्यसे
लातात् / लाताद् / लाहि
लायिषीष्ठाः / लासीष्ठाः
अलायिष्ठाः / अलास्थाः
अलायिष्यथाः / अलास्यथाः
मध्यम पुरुषः  द्विवचनम्
लायितासाथे / लातासाथे
लायिष्येथे / लास्येथे
लायिषीयास्थाम् / लासीयास्थाम्
अलायिषाथाम् / अलासाथाम्
अलायिष्येथाम् / अलास्येथाम्
मध्यम पुरुषः  बहुवचनम्
ललिढ्वे / ललिध्वे
लायिताध्वे / लाताध्वे
लायिष्यध्वे / लास्यध्वे
लायिषीढ्वम् / लायिषीध्वम् / लासीध्वम्
अलायिढ्वम् / अलायिध्वम् / अलाध्वम्
अलायिष्यध्वम् / अलास्यध्वम्
उत्तम पुरुषः  एकवचनम्
लायिताहे / लाताहे
लायिष्ये / लास्ये
अलायिषि / अलासि
अलायिष्ये / अलास्ये
उत्तम पुरुषः  द्विवचनम्
लायितास्वहे / लातास्वहे
लायिष्यावहे / लास्यावहे
लायिषीवहि / लासीवहि
अलायिष्वहि / अलास्वहि
अलायिष्यावहि / अलास्यावहि
उत्तम पुरुषः  बहुवचनम्
लायितास्महे / लातास्महे
लायिष्यामहे / लास्यामहे
लायिषीमहि / लासीमहि
अलायिष्महि / अलास्महि
अलायिष्यामहि / अलास्यामहि