लष् - लषँ - कान्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लष्यति / लषति
लष्यते / लषते
लष्यते
ललाष
लेषे
लेषे
लषिता
लषिता
लषिता
लषिष्यति
लषिष्यते
लषिष्यते
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्यतु / लषतु
लष्यताम् / लषताम्
लष्यताम्
अलष्यत् / अलष्यद् / अलषत् / अलषद्
अलष्यत / अलषत
अलष्यत
लष्येत् / लष्येद् / लषेत् / लषेद्
लष्येत / लषेत
लष्येत
लष्यात् / लष्याद्
लषिषीष्ट
लषिषीष्ट
अलाषीत् / अलाषीद् / अलषीत् / अलषीद्
अलषिष्ट
अलाषि
अलषिष्यत् / अलषिष्यद्
अलषिष्यत
अलषिष्यत
प्रथम  द्विवचनम्
लष्यतः / लषतः
लष्येते / लषेते
लष्येते
लेषतुः
लेषाते
लेषाते
लषितारौ
लषितारौ
लषितारौ
लषिष्यतः
लषिष्येते
लषिष्येते
लष्यताम् / लषताम्
लष्येताम् / लषेताम्
लष्येताम्
अलष्यताम् / अलषताम्
अलष्येताम् / अलषेताम्
अलष्येताम्
लष्येताम् / लषेताम्
लष्येयाताम् / लषेयाताम्
लष्येयाताम्
लष्यास्ताम्
लषिषीयास्ताम्
लषिषीयास्ताम्
अलाषिष्टाम् / अलषिष्टाम्
अलषिषाताम्
अलषिषाताम्
अलषिष्यताम्
अलषिष्येताम्
अलषिष्येताम्
प्रथम  बहुवचनम्
लष्यन्ति / लषन्ति
लष्यन्ते / लषन्ते
लष्यन्ते
लेषुः
लेषिरे
लेषिरे
लषितारः
लषितारः
लषितारः
लषिष्यन्ति
लषिष्यन्ते
लषिष्यन्ते
लष्यन्तु / लषन्तु
लष्यन्ताम् / लषन्ताम्
लष्यन्ताम्
अलष्यन् / अलषन्
अलष्यन्त / अलषन्त
अलष्यन्त
लष्येयुः / लषेयुः
लष्येरन् / लषेरन्
लष्येरन्
लष्यासुः
लषिषीरन्
लषिषीरन्
अलाषिषुः / अलषिषुः
अलषिषत
अलषिषत
अलषिष्यन्
अलषिष्यन्त
अलषिष्यन्त
मध्यम  एकवचनम्
लष्यसि / लषसि
लष्यसे / लषसे
लष्यसे
लेषिथ
लेषिषे
लेषिषे
लषितासि
लषितासे
लषितासे
लषिष्यसि
लषिष्यसे
लषिष्यसे
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्य / लष
लष्यस्व / लषस्व
लष्यस्व
अलष्यः / अलषः
अलष्यथाः / अलषथाः
अलष्यथाः
लष्येः / लषेः
लष्येथाः / लषेथाः
लष्येथाः
लष्याः
लषिषीष्ठाः
लषिषीष्ठाः
अलाषीः / अलषीः
अलषिष्ठाः
अलषिष्ठाः
अलषिष्यः
अलषिष्यथाः
अलषिष्यथाः
मध्यम  द्विवचनम्
लष्यथः / लषथः
लष्येथे / लषेथे
लष्येथे
लेषथुः
लेषाथे
लेषाथे
लषितास्थः
लषितासाथे
लषितासाथे
लषिष्यथः
लषिष्येथे
लषिष्येथे
लष्यतम् / लषतम्
लष्येथाम् / लषेथाम्
लष्येथाम्
अलष्यतम् / अलषतम्
अलष्येथाम् / अलषेथाम्
अलष्येथाम्
लष्येतम् / लषेतम्
लष्येयाथाम् / लषेयाथाम्
लष्येयाथाम्
लष्यास्तम्
लषिषीयास्थाम्
लषिषीयास्थाम्
अलाषिष्टम् / अलषिष्टम्
अलषिषाथाम्
अलषिषाथाम्
अलषिष्यतम्
अलषिष्येथाम्
अलषिष्येथाम्
मध्यम  बहुवचनम्
लष्यथ / लषथ
लष्यध्वे / लषध्वे
लष्यध्वे
लेष
लेषिध्वे
लेषिध्वे
लषितास्थ
लषिताध्वे
लषिताध्वे
लषिष्यथ
लषिष्यध्वे
लषिष्यध्वे
लष्यत / लषत
लष्यध्वम् / लषध्वम्
लष्यध्वम्
अलष्यत / अलषत
अलष्यध्वम् / अलषध्वम्
अलष्यध्वम्
लष्येत / लषेत
लष्येध्वम् / लषेध्वम्
लष्येध्वम्
लष्यास्त
लषिषीध्वम्
लषिषीध्वम्
अलाषिष्ट / अलषिष्ट
अलषिढ्वम्
अलषिढ्वम्
अलषिष्यत
अलषिष्यध्वम्
अलषिष्यध्वम्
उत्तम  एकवचनम्
लष्यामि / लषामि
लष्ये / लषे
लष्ये
ललष / ललाष
लेषे
लेषे
लषितास्मि
लषिताहे
लषिताहे
लषिष्यामि
लषिष्ये
लषिष्ये
लष्याणि / लषाणि
लष्यै / लषै
लष्यै
अलष्यम् / अलषम्
अलष्ये / अलषे
अलष्ये
लष्येयम् / लषेयम्
लष्येय / लषेय
लष्येय
लष्यासम्
लषिषीय
लषिषीय
अलाषिषम् / अलषिषम्
अलषिषि
अलषिषि
अलषिष्यम्
अलषिष्ये
अलषिष्ये
उत्तम  द्विवचनम्
लष्यावः / लषावः
लष्यावहे / लषावहे
लष्यावहे
लेषिव
लेषिवहे
लेषिवहे
लषितास्वः
लषितास्वहे
लषितास्वहे
लषिष्यावः
लषिष्यावहे
लषिष्यावहे
लष्याव / लषाव
लष्यावहै / लषावहै
लष्यावहै
अलष्याव / अलषाव
अलष्यावहि / अलषावहि
अलष्यावहि
लष्येव / लषेव
लष्येवहि / लषेवहि
लष्येवहि
लष्यास्व
लषिषीवहि
लषिषीवहि
अलाषिष्व / अलषिष्व
अलषिष्वहि
अलषिष्वहि
अलषिष्याव
अलषिष्यावहि
अलषिष्यावहि
उत्तम  बहुवचनम्
लष्यामः / लषामः
लष्यामहे / लषामहे
लष्यामहे
लेषिम
लेषिमहे
लेषिमहे
लषितास्मः
लषितास्महे
लषितास्महे
लषिष्यामः
लषिष्यामहे
लषिष्यामहे
लष्याम / लषाम
लष्यामहै / लषामहै
लष्यामहै
अलष्याम / अलषाम
अलष्यामहि / अलषामहि
अलष्यामहि
लष्येम / लषेम
लष्येमहि / लषेमहि
लष्येमहि
लष्यास्म
लषिषीमहि
लषिषीमहि
अलाषिष्म / अलषिष्म
अलषिष्महि
अलषिष्महि
अलषिष्याम
अलषिष्यामहि
अलषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्यतु / लषतु
लष्यताम् / लषताम्
अलष्यत् / अलष्यद् / अलषत् / अलषद्
लष्येत् / लष्येद् / लषेत् / लषेद्
अलाषीत् / अलाषीद् / अलषीत् / अलषीद्
अलषिष्यत् / अलषिष्यद्
प्रथमा  द्विवचनम्
लष्येते / लषेते
लष्यताम् / लषताम्
लष्येताम् / लषेताम्
अलष्यताम् / अलषताम्
अलष्येताम् / अलषेताम्
लष्येताम् / लषेताम्
लष्येयाताम् / लषेयाताम्
अलाषिष्टाम् / अलषिष्टाम्
प्रथमा  बहुवचनम्
लष्यन्ति / लषन्ति
लष्यन्ते / लषन्ते
लष्यन्तु / लषन्तु
लष्यन्ताम् / लषन्ताम्
अलष्यन् / अलषन्
अलष्यन्त / अलषन्त
लष्येयुः / लषेयुः
लष्येरन् / लषेरन्
अलाषिषुः / अलषिषुः
मध्यम पुरुषः  एकवचनम्
लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्य / लष
लष्यस्व / लषस्व
अलष्यथाः / अलषथाः
लष्येथाः / लषेथाः
मध्यम पुरुषः  द्विवचनम्
लष्येथे / लषेथे
लष्यतम् / लषतम्
लष्येथाम् / लषेथाम्
अलष्यतम् / अलषतम्
अलष्येथाम् / अलषेथाम्
लष्येतम् / लषेतम्
लष्येयाथाम् / लषेयाथाम्
अलाषिष्टम् / अलषिष्टम्
मध्यम पुरुषः  बहुवचनम्
लष्यध्वे / लषध्वे
लष्यध्वम् / लषध्वम्
अलष्यध्वम् / अलषध्वम्
लष्येध्वम् / लषेध्वम्
अलाषिष्ट / अलषिष्ट
उत्तम पुरुषः  एकवचनम्
लष्यामि / लषामि
लष्याणि / लषाणि
अलष्यम् / अलषम्
लष्येयम् / लषेयम्
अलाषिषम् / अलषिषम्
उत्तम पुरुषः  द्विवचनम्
लष्यावः / लषावः
लष्यावहे / लषावहे
लष्यावहै / लषावहै
अलष्याव / अलषाव
अलष्यावहि / अलषावहि
लष्येवहि / लषेवहि
अलाषिष्व / अलषिष्व
उत्तम पुरुषः  बहुवचनम्
लष्यामः / लषामः
लष्यामहे / लषामहे
लष्यामहै / लषामहै
अलष्याम / अलषाम
अलष्यामहि / अलषामहि
लष्येमहि / लषेमहि
अलाषिष्म / अलषिष्म