लख् - लखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लखति
लख्यते
ललाख
लेखे
लखिता
लखिता
लखिष्यति
लखिष्यते
लखतात् / लखताद् / लखतु
लख्यताम्
अलखत् / अलखद्
अलख्यत
लखेत् / लखेद्
लख्येत
लख्यात् / लख्याद्
लखिषीष्ट
अलाखीत् / अलाखीद् / अलखीत् / अलखीद्
अलाखि
अलखिष्यत् / अलखिष्यद्
अलखिष्यत
प्रथम  द्विवचनम्
लखतः
लख्येते
लेखतुः
लेखाते
लखितारौ
लखितारौ
लखिष्यतः
लखिष्येते
लखताम्
लख्येताम्
अलखताम्
अलख्येताम्
लखेताम्
लख्येयाताम्
लख्यास्ताम्
लखिषीयास्ताम्
अलाखिष्टाम् / अलखिष्टाम्
अलखिषाताम्
अलखिष्यताम्
अलखिष्येताम्
प्रथम  बहुवचनम्
लखन्ति
लख्यन्ते
लेखुः
लेखिरे
लखितारः
लखितारः
लखिष्यन्ति
लखिष्यन्ते
लखन्तु
लख्यन्ताम्
अलखन्
अलख्यन्त
लखेयुः
लख्येरन्
लख्यासुः
लखिषीरन्
अलाखिषुः / अलखिषुः
अलखिषत
अलखिष्यन्
अलखिष्यन्त
मध्यम  एकवचनम्
लखसि
लख्यसे
लेखिथ
लेखिषे
लखितासि
लखितासे
लखिष्यसि
लखिष्यसे
लखतात् / लखताद् / लख
लख्यस्व
अलखः
अलख्यथाः
लखेः
लख्येथाः
लख्याः
लखिषीष्ठाः
अलाखीः / अलखीः
अलखिष्ठाः
अलखिष्यः
अलखिष्यथाः
मध्यम  द्विवचनम्
लखथः
लख्येथे
लेखथुः
लेखाथे
लखितास्थः
लखितासाथे
लखिष्यथः
लखिष्येथे
लखतम्
लख्येथाम्
अलखतम्
अलख्येथाम्
लखेतम्
लख्येयाथाम्
लख्यास्तम्
लखिषीयास्थाम्
अलाखिष्टम् / अलखिष्टम्
अलखिषाथाम्
अलखिष्यतम्
अलखिष्येथाम्
मध्यम  बहुवचनम्
लखथ
लख्यध्वे
लेख
लेखिध्वे
लखितास्थ
लखिताध्वे
लखिष्यथ
लखिष्यध्वे
लखत
लख्यध्वम्
अलखत
अलख्यध्वम्
लखेत
लख्येध्वम्
लख्यास्त
लखिषीध्वम्
अलाखिष्ट / अलखिष्ट
अलखिढ्वम्
अलखिष्यत
अलखिष्यध्वम्
उत्तम  एकवचनम्
लखामि
लख्ये
ललख / ललाख
लेखे
लखितास्मि
लखिताहे
लखिष्यामि
लखिष्ये
लखानि
लख्यै
अलखम्
अलख्ये
लखेयम्
लख्येय
लख्यासम्
लखिषीय
अलाखिषम् / अलखिषम्
अलखिषि
अलखिष्यम्
अलखिष्ये
उत्तम  द्विवचनम्
लखावः
लख्यावहे
लेखिव
लेखिवहे
लखितास्वः
लखितास्वहे
लखिष्यावः
लखिष्यावहे
लखाव
लख्यावहै
अलखाव
अलख्यावहि
लखेव
लख्येवहि
लख्यास्व
लखिषीवहि
अलाखिष्व / अलखिष्व
अलखिष्वहि
अलखिष्याव
अलखिष्यावहि
उत्तम  बहुवचनम्
लखामः
लख्यामहे
लेखिम
लेखिमहे
लखितास्मः
लखितास्महे
लखिष्यामः
लखिष्यामहे
लखाम
लख्यामहै
अलखाम
अलख्यामहि
लखेम
लख्येमहि
लख्यास्म
लखिषीमहि
अलाखिष्म / अलखिष्म
अलखिष्महि
अलखिष्याम
अलखिष्यामहि
प्रथम पुरुषः  एकवचनम्
लखतात् / लखताद् / लखतु
अलाखीत् / अलाखीद् / अलखीत् / अलखीद्
अलखिष्यत् / अलखिष्यद्
प्रथमा  द्विवचनम्
अलाखिष्टाम् / अलखिष्टाम्
प्रथमा  बहुवचनम्
अलाखिषुः / अलखिषुः
मध्यम पुरुषः  एकवचनम्
लखतात् / लखताद् / लख
मध्यम पुरुषः  द्विवचनम्
अलाखिष्टम् / अलखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अलाखिष्ट / अलखिष्ट
उत्तम पुरुषः  एकवचनम्
अलाखिषम् / अलखिषम्
उत्तम पुरुषः  द्विवचनम्
अलाखिष्व / अलखिष्व
उत्तम पुरुषः  बहुवचनम्
अलाखिष्म / अलखिष्म