रेक् - रेकृँ - शङ्कायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रेकते
रेक्यते
रिरेके
रिरेके
रेकिता
रेकिता
रेकिष्यते
रेकिष्यते
रेकताम्
रेक्यताम्
अरेकत
अरेक्यत
रेकेत
रेक्येत
रेकिषीष्ट
रेकिषीष्ट
अरेकिष्ट
अरेकि
अरेकिष्यत
अरेकिष्यत
प्रथम  द्विवचनम्
रेकेते
रेक्येते
रिरेकाते
रिरेकाते
रेकितारौ
रेकितारौ
रेकिष्येते
रेकिष्येते
रेकेताम्
रेक्येताम्
अरेकेताम्
अरेक्येताम्
रेकेयाताम्
रेक्येयाताम्
रेकिषीयास्ताम्
रेकिषीयास्ताम्
अरेकिषाताम्
अरेकिषाताम्
अरेकिष्येताम्
अरेकिष्येताम्
प्रथम  बहुवचनम्
रेकन्ते
रेक्यन्ते
रिरेकिरे
रिरेकिरे
रेकितारः
रेकितारः
रेकिष्यन्ते
रेकिष्यन्ते
रेकन्ताम्
रेक्यन्ताम्
अरेकन्त
अरेक्यन्त
रेकेरन्
रेक्येरन्
रेकिषीरन्
रेकिषीरन्
अरेकिषत
अरेकिषत
अरेकिष्यन्त
अरेकिष्यन्त
मध्यम  एकवचनम्
रेकसे
रेक्यसे
रिरेकिषे
रिरेकिषे
रेकितासे
रेकितासे
रेकिष्यसे
रेकिष्यसे
रेकस्व
रेक्यस्व
अरेकथाः
अरेक्यथाः
रेकेथाः
रेक्येथाः
रेकिषीष्ठाः
रेकिषीष्ठाः
अरेकिष्ठाः
अरेकिष्ठाः
अरेकिष्यथाः
अरेकिष्यथाः
मध्यम  द्विवचनम्
रेकेथे
रेक्येथे
रिरेकाथे
रिरेकाथे
रेकितासाथे
रेकितासाथे
रेकिष्येथे
रेकिष्येथे
रेकेथाम्
रेक्येथाम्
अरेकेथाम्
अरेक्येथाम्
रेकेयाथाम्
रेक्येयाथाम्
रेकिषीयास्थाम्
रेकिषीयास्थाम्
अरेकिषाथाम्
अरेकिषाथाम्
अरेकिष्येथाम्
अरेकिष्येथाम्
मध्यम  बहुवचनम्
रेकध्वे
रेक्यध्वे
रिरेकिध्वे
रिरेकिध्वे
रेकिताध्वे
रेकिताध्वे
रेकिष्यध्वे
रेकिष्यध्वे
रेकध्वम्
रेक्यध्वम्
अरेकध्वम्
अरेक्यध्वम्
रेकेध्वम्
रेक्येध्वम्
रेकिषीध्वम्
रेकिषीध्वम्
अरेकिढ्वम्
अरेकिढ्वम्
अरेकिष्यध्वम्
अरेकिष्यध्वम्
उत्तम  एकवचनम्
रेके
रेक्ये
रिरेके
रिरेके
रेकिताहे
रेकिताहे
रेकिष्ये
रेकिष्ये
रेकै
रेक्यै
अरेके
अरेक्ये
रेकेय
रेक्येय
रेकिषीय
रेकिषीय
अरेकिषि
अरेकिषि
अरेकिष्ये
अरेकिष्ये
उत्तम  द्विवचनम्
रेकावहे
रेक्यावहे
रिरेकिवहे
रिरेकिवहे
रेकितास्वहे
रेकितास्वहे
रेकिष्यावहे
रेकिष्यावहे
रेकावहै
रेक्यावहै
अरेकावहि
अरेक्यावहि
रेकेवहि
रेक्येवहि
रेकिषीवहि
रेकिषीवहि
अरेकिष्वहि
अरेकिष्वहि
अरेकिष्यावहि
अरेकिष्यावहि
उत्तम  बहुवचनम्
रेकामहे
रेक्यामहे
रिरेकिमहे
रिरेकिमहे
रेकितास्महे
रेकितास्महे
रेकिष्यामहे
रेकिष्यामहे
रेकामहै
रेक्यामहै
अरेकामहि
अरेक्यामहि
रेकेमहि
रेक्येमहि
रेकिषीमहि
रेकिषीमहि
अरेकिष्महि
अरेकिष्महि
अरेकिष्यामहि
अरेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अरेकिष्येताम्
अरेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अरेकिष्येथाम्
अरेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरेकिष्यध्वम्
अरेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्